________________
त्रयोदशः सर्गः
`तं 'सादिमाद्यः सुरतार्णनामा' - ऽभ्युपेत्य भूपो "बहुमन्यते स्म ।
मणिः सुराणां गुणगौरवेण 'कुत्राऽर्चनागोचरतां न गच्छेत् ॥२८॥
"
( १ ) सादिमासुरताणनामा । (२) मेदिनीपुरस्वामी । (३) प्रभुसम्मुखम् । (४) आगत्य । ( ५ ) बहु बहुमानं दत्ते स्म । ( ६ ) चिन्तामणि: । (७) मनोभिलषि[त]साधिकप्रदानादिगुणमाहात्म्येन । ( ८ ) कस्मिन्स्थाने । (९) पूजाया विषयत्वं यायात् ॥ २८ ॥
पुरं पुनाने म्बरवन्मुनीन्द्रे, महामहोऽभूदिह मानवानाम् । 'तदास्यलावण्यसुधाधयानां, 'ज्योत्स्नाप्रियाणामिव रोहिणी ॥२९॥
( १ ) मेदिनीपुरम् । ( २ ) पवित्रीकुर्वाणे । ( ३ ) गगनमिव । ( ४ ) महोत्सव: । ( ५ ) जात: । (६) पुरे । (७) जनानाम् । (८) सूरिवदनलवणिमामृतपिबानाम् । ( ९ ) चकोराणाम् । (१०) चन्द्रे ॥२९॥
एकोऽहमेव त्रिजगज्जनानां, पिपमि कामानपरानपेक्षः । इति स्मय वेशवशादिवाऽन्तः, परानपास्य स्थिर्तमेकमेव ॥३०॥ 'मरौ सुराणामिवं शाखिनं स प्रणेमिवान् श्रीफलवर्द्धिपार्श्वम् । "अवग्रहो "वृष्टिमिवेंष्टसिद्धिं बध्नाति तीर्थव्यतिलङ्घनं यत् ॥३१॥ युग्मम् ॥
( १ ) अहं एक एव । (२) त्रैलोक्यलोकानाम् । (३) पूरयामि । ( ४ ) अभिलाषान् । (५) परान्नन्यान्न अपेक्षते काङ्क्षतीति । अथवा परेषां न अपेक्षा यस्य । (६) गर्वाटोपस्याऽऽयत्तत्वादिव । (७) मनसि । (८) मुक्त्वा । ( ९ ) परां प्रतिमां पार्श्वे स्थापयितुं न दत्तेइत्यर्थः ॥३१॥
१३१
( १ ) धन्वनि । ( २ ) कल्पतरुम् । (३) नमति स्म । ( ४ ) वृष्टिविघ्नः । ( ५ ) वर्षणम् । (६) अभिलषितनिष्पत्तिम् । (७) विघ्नयति ॥३१॥ युग्मम् ॥
'भट्टारकेन्द्रो विमलादिहर्षो - पाध्यायशक्रं नगरादमुष्मात् । *श्रीसी(सिं)हराजद्विमलाह्वविज्ञो - तंसेन 'साक्षारुणेव युक्तम् ॥३२॥ प्रेषीत्पुरोऽसौ मिलितुं क्षितीन्द्र, ज्ञातुं 'तदीयाशयमात्मनाऽपि । “प्रज्ञात्मदर्शप्रतिबिम्बिविश्व - पदार्थसार्थं 'स्वमिव प्रधानम् ॥३३॥ युग्मम् ॥
(१) हीरविजयसूरिः । ( २ ) विमलहर्षोपाध्यायम् । (३) मेदिनीपुरात् । ( ४ ) सी(सिं)हविमलप्रज्ञांशेन । (५) बृहस्पतिना । ( ६ ) प्रज्ञया । शक्रस्तावत्प्रायो वाचस्पतिना युक्त एव स्यादिति ॥३२॥
1. ०तान० हीमु० । 2. हीमु० ३२-३३-३४ तम श्लोका अपूर्णाः सन्ति । तत्र तेषां श्लोक: हीसुंप्रतौ नास्ति. ३३ - ३४ तमश्लोकौ च पूर्णौ स्तः ।
Jain Education International
For Private & Personal Use Only
त्त्येव । तेषां मध्ये ३रतमः
www.jainelibrary.org