SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः १२५ (५) अचलनाम्नः कोट्टस्याऽन्तराले । (६) चत्वारि मुखानि मण्डपानि] यस्य, तादृशे प्रासादे। . (७) ऋषभदेवम् । (८) प्रणमति स्म ॥१२७॥ दिनानि कतिचित्सूरि-गिरीन्द्रतनुजे 'गिरौ । 'स्थितोऽर्हद्धयाननिध्यान-श्चारणश्रमणेन्द्रवत् ॥१२८॥ (१) कियतो वासरान् । (२) हिमाचलसुते । (३) अर्बदशैले । (४) तिष्ठति स्म । (५) भगवतां ध्यानं-स्मरणं प्रणिधानं तथा निध्यानं-पौनःपुण्ये( न्ये )न दर्शनं यस्य । (६) जङ्घाचारणविद्याचारणादिमहामुनिवत् ॥१२८॥ 'उदयशिखरिणीव श्रीमदम्भोजबन्ध विषमविशिखवैरी स्फाटिकोवीधरे वा । 'त्रिदशपतिरिव स्वर्भूधरे सूरिसिंहो 'हिमशिखरिसुतेऽस्मिन्काञ्चनाभां बभार ॥१२९॥ ___ इति पं.देवविमलगणिविरचिते श्रीहीरसौभाग्य(सुन्दर)नाम्नि महाकाव्ये अकमिपुर-प्रस्थानश्रीविजयसेनसूरिसम्मुखागमन-पत्तनसमवसरण-तत्प्रस्थान-श्रीविजयसेनसूरिपश्चाद्वलन-सिद्धपुरागमनमार्गोल्लङ्घना-र्जुनपल्लीपतिस्त्रीनमनादि-अर्बुदाचल-तदधिरोहण-विमलवसतिप्रमुखचैत्य-भगवत्प्रणमनस्तवनादिवर्णनो नाम द्वादशः सर्गः ॥१२।। ग्रन्थाग्र० २०० ॥ (१) उदयाचले । (२) श्रीमान्भास्करः । (३) स्मररिपुः शङ्करः । (४) कैलाशे । (५) इन्द्रः । (६) सुरगिरौ । (७) अर्बुदाचले । (८) वचनगोचरातीतां शोभाम् ॥१२९॥ इति द्वादशः सर्गः ॥ ग्रन्थाग्र० ३०७॥ 1. ०ीभृतीव हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy