SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११४ श्री हीरसुन्दर' महाकाव्यम् 'आरुरुक्षुर्मुमुक्षुक्षितीन्द्रस्ततो-उलङ्करोति स्म देशं "सवेशं गिरेः । गौरवेणाऽधिकोऽहं गिरिर्वाऽस्त्यसौ, चेतसीतीव हल्लेखवान्वीक्षितुम् ॥७३॥ (१) अध्यारोढुमिच्छुः । (२) सूरिराजः । (३) भूषयामास । (४) पार्श्वप्रदेशम् । (५) गुरुतया-माहात्म्येन, अहं वा गिरिर्वा । (६) चित्ते । (७) उत्कण्ठाङ्कितः । परमशमरससुधापयोनिधिमध्यमग्नमनसां कदाचिदप्यनुत्सेकभाजां तेषां सूरीणां स्वप्नेऽपि नाऽभिप्रायः । किन्तु, कवेरियं कल्पितोत्प्रेक्षा ॥७३॥ अर्बुदाधित्यकामभ्रविभ्राजिनी, सूरिसिंहः समारोढुमारब्धवान् । किं व्यवस्यन् जगन्मूर्द्धसंस्थायिनी-मुद्विवक्षुर्महाँनन्दसीमन्तिनीम् ॥७४॥ (१) अर्बुदाचलोपरिभूमिः (मिम्) । (२) आकाशं स्पृशन्तीम् । (३) प्रारभत । (४) उद्यमं कुर्वन् । (५) त्रिभुवनमस्तके तिष्ठतीत्येवंशीलाम् । (६) परिणेतुमिच्छुः । (७) मुक्तिकामिनीम् ॥७४॥ 'तद्गुणश्रेणिनिर्वर्णनानन्दितो, वातपूर्णीभवत्कीचकानां कृणैः । अरिभ्यागतस्येव तस्याऽन्तिका-गामिनः प्रीतिमान्पृच्छति स्वागतम् ॥७५॥ (१) सूरिगुणावलीविलोकनेन हृष्टः । (२) पवनैरन्तर्भरितीभवतां सच्छिद्रवंशानाम् । (३) शब्दैः । (४) प्राघुणस्येव । (५) स्वसमीपे आगमशीलस्य । (६) सुखागमनादिवार्ताम् ॥७५॥ लोलरोलम्बकोलाहलप्रस्तुत-स्फीतकीर्तिस्तवाऽऽमोदमेदस्विनी । यत्र सस्यैर्नताङ्गी लताविग्रहा-ऽवाकिरत्कुञ्जदेवी प्रसूनैः प्रभुम् ॥७६॥ (१) चपलमधुकरगुञ्जाकलकलैः प्रारब्धा वर्द्धमानयशसां स्तुतिर्यया । (२) परिमलेन प्रमोदेन च पुष्टा । (३) अर्बुदाचले । (४) फलभारैरानततनुयष्टिः । (५) वल्लयेव शरीरं यस्याः । (६) वर्धापयति स्म । (७) वनदेवी । (८) पुष्पैः ॥७६॥ यत्र कलोलयनैककल्लोलिनी-मन्दान्दोलयन्स्मेरदुर्वीरुहान् । स्वर्णदीपद्मपौष्पैः करम्बीकृतः, गन्धवाहोऽनुंगामीव तं "भेजिवान् ॥७७॥ (१) तरङ्गयुक्ताः कुर्वन् । (२) बढ्यस्तरङ्गिणीः । (३) शनैः । (४) तरलीकुर्वन् । (५) विकसदृक्षान् । “स्मेरदम्भोरुहारामेति पाण्डवचरित्रे । (६) गगनसरित्कमलमकरन्दैः । (७) मिश्रितः । शीतो मन्दः सुरभिस्त्रिधाऽपि वर्णितः । (८) पवनः । (९) सेवक इव । (१०) सेवे ॥७७॥ कुत्रचित्तोरणस्रग्विलासश्रियं, बिभ्रति व्योमसञ्चारिणः सारसाः । 'सिद्धिपुर्यां 'यियासोः पुरस्तात्प्रभों-विश्वकāव माङ्गल्यमाला कृता ॥७८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy