SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः भासते 'शातकुम्भाश्मगर्भोपल-श्रेणिसङ्क्लृप्तशृङ्गद्वयं कुत्रचित् । यस्य विश्वातिशायिश्रियं वीक्षितुं, मेरुविन्ध्यौ किमल्पीभवन्तौ स्थितौ ॥६८॥ (१) एकं स्वर्णेनाऽपरमिन्दनीलमणिश्रेणिभिः कृतं शिखरयुगलम् । (२) अर्बदाचलस्य । ३) सर्वपर्वतेभ्योऽप्यधिकां शोभाम् । (४) लघूभवद्वपुषौ । (५) आगत्य तिष्ठतः स्म ॥६८॥ 'बिभ्रतो वाहिनीर्यस्य वार्धिप्लवा-प्लाविनीः श्रीपराभूतभूमीभृतः । तिष्ठतः क्षोणिर्माक्रम्य पूषार्चिषा, वेदगर्भः करोतीव नीराजनाम् ॥६९॥ (१) धारयतः । (२) नदीः सेनाश्च । (३) समुद्रपूरानप्यतिक्रामन्तीत्येवंशीलाः । (४) लक्ष्मीभिर्विजिता गिरयो नृपाश्च येन । (५) भूमीम् । (६) सर्वात्मना व्याप्य । (७) पूषासूर्य एवाऽग्निस्तेन । (८) धाता । (९) आरात्रिकाम् ॥६९॥ यन्नभःसङ्गिशृङ्गाङ्गणालिङ्गिनां, किंनराणां समं यौवनैर्गायताम् । गीतिमाकर्ण्य रङ्कुर्मुगाङ्कं तदा-क्षिप्तचेता व्रजन्नग्रतोऽखेदयत् ॥७०॥ (१) यस्याऽर्बुदस्य गगनस्य सङ्गोऽस्त्येषाम् । अभ्रङ्कषाणामित्यर्थः । तादृशैः शृङ्गैरालिङ्गनशीलानाम् । शिखरोपरि सुखविनिष्टानामित्यर्थः । (२) युवतीसमूहैः सह । (३) गानं कुर्वताम् । (४) श्रुत्वा । (५) अङ्कमृगः । (६) शशिनम् । (७) तया गीत्या आकृष्टं मनो यस्य । (८) पुरः महता कष्टेन गच्छन् । (९) खेदमुत्पादयति स्म ॥७०॥ 'यत्र चन्द्रोदयश्च्योतदिन्दूपल-प्रस्थसंस्थायुकोन्निद्रकुन्दद्रुमे । राजते राशिरिन्दिन्दिराणां सुधा-सागरे शेषशायीव शक्रानुजः ॥७१॥ (१) अर्बुदाचले ।(२) चन्द्रस्योदये चन्द्रांशुसम्पर्केण गलतां = जलं क्षरतां चन्द्रकान्तानां, शृङ्गाग्रतिष्ठ स्था)नशीले स्मेरे मुचकुन्दुद्रुमे । (३) भाति । (४) समूहः । (५) भ्रमराणाम् । (६) क्षीरसमुद्रे । (७) नागेन्द्रशय्यायां शेते इत्येवंशीलः । (८) कृष्णः ॥७१॥ मन्दराद्याखिलोर्वीधराणामिवो पात्तसारैरसौ वेधसाऽसृज्यत । एष 'निश्शेष भूमीभृतां 'निर्जयं, निर्मिमीते न चैवैभवैः स्वैः कुतः ॥७२॥ ___इत्यर्बुदाद्रिवर्णनम् । (१) मेरुप्रमुखसमस्तगिरीणाम् । (२) गृहीतैः सारैर्दलैः । (३) विधिना । (४) कृतः । (५) सर्वपर्वतानाम् । (६) जयम् । (७) करोति । (८) एवं चेन्न स्यात्तदा । (९) स्वस्फूतिभिः ॥७२॥ 1. विन्ध्याविवाल्पी० हीमु० । 2. मेरुमुख्याखिलो० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy