________________
१०४
श्री हीरसुन्दर' महाकाव्यम् (१) समवसरणे । (२) स्वर्णमयः । (३) इन्द्रध्वजः । (४) अग्रे । (५) आकाशमाश्रयति । (६) स्वर्गम् । (७) द्रष्टुमिच्छुः । (८) गच्छन् ॥२२॥
'विप्रलब्धं विधात्रेवरूपश्रिया, स्वं त्रिदश्योऽवयान्ति स्म 'यद्वीक्षणात् । यत्र भान्ति स्म ते शालभञ्जीभराः, श्रीसुताम्भोजदृग्विभ्रमभ्राजिनः ॥२३॥
(१) वञ्चितम् । (२) स्वरूपशोभया । (३) देवाङ्गनाः । (४) जानन्ति । (५) पुत्रिकालोकनात् । (६) रतिवद्विलासेन शोभनशीलाः ॥२३॥
आत्म(प्त )लक्ष्मीलताया इवोद्यत्फलं, वीक्ष्य विश्वेशितुर्देर्शनावेश्म तत् । गोचरीस्यान्न वाक्चेतसोर्यः क्वचित्-संमदं विन्दति स्म व्रतीन्द्रः स तम् ॥२४॥
(१) जिनश्रीवल्ल्याः । (२) प्रकटीभवत्फलम् । (३) जिनस्य । (४) समवसरणम् । (५) विषयो न स्यात् । (६) वाङ्मनयोः( सोः) । (७) हर्षम् । (८) प्राप्नोति स्म ॥२४॥
'तीर्थकृद्वक्त्रचन्द्रेक्षणोद्वेलिता-नन्दसिन्धोरिवोद्भूतनूता( ना )मृतैः । स्वेन तत्राऽभिनोनूय नव्यैः स्तवैः, श्रीजिनं नेमिवान्हीरसूरीश्वरः ॥२५॥
(१) तीर्थङ्करस्य मुखेन्दोरवलोकनोद्वेलद् उत्प्राबल्येन वेलामतिक्रान्तः-वृद्धि प्राप्तो यः प्रमोदसागरस्तस्मात्प्रकटीभूतैर्नवीनपीयूषैः । (२) आत्मना । (३) समवसरणे । (४) स्तुत्वा । (५) प्रणमति स्म ॥२५॥
'सृष्टसर्वज्ञसङ्गः सुधाधामव-द्वासरान्कांश्चिदत्रोऽतिवाह्य प्रभुः । साधुवर्गस्ततोऽन्वीयमानः पुरात्, प्रस्थितः पूर्वदेशं प्रति प्रीतिमान् ॥२६॥
(१) कृतस्तीर्थकरेण शङ्करेण च सङ्गो येन । (२) चन्द्र इव । (३) अतिक्रम्य । (४) अनुगम्यमानः । (५) हृष्टचित्तः ॥२६॥ 'सीमभूमौ वटात्पल्लिकायास्ततो, भावडस्याऽऽत्मभूसूरिशीतयुतेः । चैत्यमर्चामिव श्रीजिनेन्दोमुरोः, पादुके स्तूपमभ्येत्य स प्राणमत् ॥२७॥
(१) पत्तनोपान्तदेशे । (२) वटपट्टि ल्लि)कायाम् । (३) श्रीविजयदानसूरेः । (४) प्रासादम् । (५) प्रतिमाम् । (६) तीर्थकृतः । (७) स्वगुरोविजयदानसूरेः पादुके स्तूपम् । (८) आगत्य । (९) नमति स्म ॥२७॥
ब्रह्मपत्री स्मिता नेकपद्माङ्किता, 'यत्पुर श्रीमणीमेखलेवाऽजनि । सूरीकण्ठीरवोऽकुण्ठलोकोत्सवैः, सिद्धपूर्वं पुरं पावनं तद्व्यधात् ॥२८॥
1. ०कां० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org