________________
एँ नमः
अथ द्वादशः सर्गः ॥ सूरिराजोऽथ सम्प्रस्थितस्तत्पुरात्, मेवडाभ्यां पुरोगामुकाभ्यां युतः । श्लोकचन्द्रातपश्चेतिताशामुखो, यामकाभ्यां शशी पूर्वशैलादिव ॥१॥
(१) सूरीन्द्र[:]। (२) प्रचलितः । (३) अकमिपुरात् । (४) मेवडा इति लोकप्रसिद्धनामाभ्याम् । (५) अग्रे चलद्भयाम् । गमनशीलाभ्याम् । 'सर्गारम्भप्रथमकाव्यस्येदम् ( काव्यमिदम्)। (६) कीर्तिचन्द्रिकया विशदीकृतदिङ्मुखः । (७) पुनर्वसूभ्यां नक्षत्राभ्याम् । (८) उदयगिरितः
॥१॥
कुत्रचिाणिनी स्रग्विणी शालिनी, यत्र लोकंपृणा क्वापि वातोमिका । हंसमाला क्वचित् क्वापि कन्या मृगी, कुत्रचिन्मालती पुष्पिताग्रा पुनः ॥२॥ क्वापि शार्दूलविक्रीडितं दृश्यते, क्वापि दृष्यद्भुजङ्गप्रयातं पुनः । सूरिशीतयुतेः सर्पतः पद्धतौ, छन्दसां जातिवत्कुञ्जभूमिः स्म भूत् ॥३॥ युग्मम् ।।
(१) छेका मत्ता च स्त्री वाणिनी छन्दोजातिश्च । (२) पुष्पानां( णां) मुक्तानां वा मालाहारस्तद्युता स्त्री वा सृग्विणीजातिश्च । (३) शोभनशीला जातिश्च । (४) लोकान्पृणतीति । (५) वायुकल्लोलः जातिश्च । (६) मरालानां राजी । क्वचित् जातिश्च । (७) कुमारिका जातिश्च । (८) मृगाङ्गना जातिश्च । (९) पुष्पजातिः । (१०) कुसुमितशिखरा जातिश्च ॥२॥
(१) दर्पवद्भवतां सर्पाणां गमनं जातिश्च । (२) सिंहानां चित्रकायानां वा खेलितं जातिश्च । (३) सूरीन्द्रस्य । (४) प्रचलतः । (५) मार्गे । (६) छन्दोजातिवत् । (७) वनभूः । (८) स्म भूत्-बभूव । स्मयोगेऽप्यटो लोपमिच्छन्ति केचिदिति । स्म भूदिति सारस्वतव्याकरणे
॥३॥
निम्बजम्बीरजम्बूकदम्बद्रुमान्, 'स्मेरमाकन्दकारस्कर कीरवत् । लङ्घयन्ग्रामसीमापुरीः स प्रभुः, प्राप्तवान्पंत्तनस्योपैकण्ठं प्रभुः ॥४॥
(१) पिचुमन्दः, जम्बीरः-प्रसिद्धः, जम्बू-श्यामफलः, कदम्बो-नीपः एत एव तरवस्तान् । (२) विकचाम्रतरुम् । (३) शुकः । (४) अणहिल्लपत्तनस्य । (५) उपान्तम् ॥४॥
'श्रोत्रपत्रैर्निपीय प्रभोरांगमा-मेयपीयूषमानन्दमेदस्विनः ।
तत्पदाम्भोजमभ्येत्य भेजुर्जनाः, पान्थसार्था इव स्मेरदुर्वीरुहम् ॥५॥ 1. इयं पतिः टिप्पण्या: पूर्वं स्यादिति सम्भाव्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org