SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः 'चतुरङ्गचमूचलनप्रसृतै, रजसां निवर्हरितां दयितान् । समाह्वयतीव पुराधिपति-यतिराजनिनंसुरसौ प्रचलन् ॥१२७॥ (१) गज-हय-रथ-पदातिलक्षणानि चत्वारि अङ्गानि स्कन्धा यस्यास्तादृश्याः सेनायाश्चलनेन प्रस्थानेन विस्तृतैः । (२) धूलीपटलैः । (३) दिक्पालान् । (४) एककालम् । (५) आकारयतीव । (६) साहिबखानः । (७) सूरिं नन्तुमिच्छुः ॥१२७॥ तत्पुराधिपतिसाधुधरित्री-नाथयोः पथि 'युगं मिलति स्म । कौमुदीदयितनिर्जरराजा-चार्ययोर्द्वयमिवैकेंकराशौ ॥१२८॥ (१) साहिबखानसूरीन्द्रयोः । (२) मार्गे । (३) युगलम् । (४) चन्द्रबृहस्पतिद्वन्द्वमिव । (५) एकस्मिन् राशौ ॥१२८॥ नमति स्म मुनीश्वरं 'पुरी-पुर( रु )हूतोऽमितभक्तिनिर्भरः । 'शिखरीव गरीयसीं श्रियं, फलपते: कलयन्निलातलम् ॥१२९॥ (१) खानः । (२) अतिभक्त्या सोत्सुकः । (३) वृक्ष इव । ( ४ ) अतिगुर्वीम् । (५) धारयन् । (६) भूमण्डलम् ॥१२९॥ 'प्रेक्षाप्रस्खलिताखिलाम्बरचरवाते प्रणीते क्षणे पौराणां प्रकरैः प्रवेशितमतिप्रीत्या पुरस्याऽन्तरे । आगृह्याऽऽनयति स्म तत्पुरपतिः सूरीश्वरं स्वागृहा नेतं संप्रतिकाश्यपीपतिरिव 'श्रीमत्सुहस्तिप्रभुम् ॥१३०॥ (१) तदुत्सवदर्शनात्कौतुकेन स्थिरीभूताः समस्ता विद्याधराणां देवानां वा समूहा यत्र। (२) कृते । (३) प्रवेशं कारितम् । (४) आग्रहं कृत्वा । (५) आनीतवान् । (६) खानः । (७) निजगृहान्प्रति । (८) सम्प्रतिनृपः । (९) सुहस्तिसूरिम् ॥१३०॥ शृङ्गैरम्बरचुम्बिभिर्विदधतं विघ्नं विवस्वद्गतेः . प्रासादं त्रिदशार्चयेव परमं प्रापय्य भूषाभरम् । भूभत्रैव हिरण्मयं प्रदलितप्रोन्मादिभावद्विषा रम्योर्णायुमयं विनेयनिहितं तेनाऽऽसनं शिश्रिये ॥१३१॥ (१) अभ्रंलिहैः । (२) कुर्वाणम् । (३) सूर्यगमनस्य । (४) देवप्रतिमया । (५) प्रापयित्वा । प्रापय्येति क्रियारत्नसमुच्चये । (६) राज्ञेव । (७) सुवर्णरचितम् । (८) 1. नाथ० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy