________________
१०२ १०७
१०९
११०
११०
[49] ॥२५॥ सिद्धे सत्यारम्भो नियमार्थः । ॥२६॥ धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् । ॥२७॥ नजुक्तं तत्सदृशे । ॥२८॥ उक्तार्थानामप्रयोगः । ॥२९॥ निमित्ताभावे नैमित्तिकस्याप्यभावः । ॥३०॥ सन्नियोगशिष्टानामेकापायेऽन्यतरस्याऽप्यपायः । ॥३१॥ नान्वाचीयमाननिवृत्तौ तु प्रधानस्य । ॥३२॥ निरनुबन्धग्रहणे न सानुबन्धकस्य । ॥३३॥ एकानुबन्धग्रहणे न द्वयनुबन्धकस्य । ॥३४॥ नानुबन्धकृतान्यसारुण्यानेकस्वरत्वानेकवर्णत्वानि । ॥२५॥ समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि । ॥३६॥ पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् । ॥३७॥ मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् । ॥३८॥ यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते । ॥३९॥ यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते । ॥४०॥ येन नाऽप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः । ॥४१॥ बलवन्नित्यमनित्यात् । ॥४२॥ अन्तरङ्गं बहिरङ्गात् । ॥४३॥ निरवकाशं सावकाशात् । ॥४४॥
वार्णात्प्राकृतम् । ॥४५॥
वृद् य्वृदाश्रयं च । ॥४६॥ उपपदविभक्तेः कारकविभक्तिः । ॥४७॥ लुबन्तरङ्गेभ्यः । ॥४८॥ सर्वेभ्यो लोपः। ॥४९॥ लोपात्स्वरादेशः । ॥५०॥ आदेशादागमः । ॥५१॥ आगमात्सर्वादेशः । ॥५२॥ परान्नित्यम् । ॥५३॥ नित्यादन्तरङ्गम् । ॥५४॥ अन्तरङ्गाच्चानवकाशम् । ॥५५॥ उत्सर्गादपवादः। ॥५६॥ अपवादात् क्वचिदुत्सर्गोऽपि । ॥५७॥ नानिष्टार्था शास्त्रप्रवृत्तिः ।
११२ ११६
११८
१२०
१२१
१२३
१२६
१२८ १३०
१३४
१३८ १३९ १४० १४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org