SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ शब्दकोश [१७१ रविकित्ति ] Vमोह-मोरा (=भ्रममें डालना) वर्त० तृ० ब० मोहयंति २.७.९; भू० कृ० मोहिय २.७.१०. मोहणि-मोहिनी १.९.६,५.२.९. मोहणीय-मोहनीय (कर्म) ६.१५.९;६.१४.४. यड-1ट ११.५.११. यण-जन १.३.८८.८.२,९.५.११. यर-कर (= करनेवाला) ७.७.१,१५.७.९. यल-तल १.२.१०,३.७.३,४.१.७. 'यार-दार ( = पत्नी) ३.८.४. याल-काल ६.१०.३;६.१२.३;८.७.२,११.१३.७. रअ-रच् (=रचना करना) भू० कृ० रइय १.७.१,४.४.४६.९.९,८.१६.६; १२.१.४ पू० कृ०. रएवि १४.२६.६ . रइ-रति ( १=कामदेवकी पत्नी ) १.९.७,१.१४.८,१३.४.९ (२ = प्रेम ) १.१२.७,१.१३.३,१३.१५.१० (३- मदन क्रीडा) १.१७.४; १.२३.७ रउद्द-रौद्र (= भयानक) ४.११.२,५.१२.१३;६.५.१०६.१२; १०१४.१९.१५ रउरव-रौरव ( = इस नामका नरक) ५.११.६ /रंज-रञ्जय ( = प्रसन्न करना) वि० तृ० ए० रंजउ १.२.८ रंग-त स ( = रंगमंच ) १२.१२.२२ रंगिय-(= रंगे हुए) १४.११.८ रक्ख-रक्षक ६.३.१० रक्ख-राक्षस ८.१२.८,१४.२९.५ /रक्ख-रक्ष (= रक्षा करना) कर्म० वर्त० तृ. ब. रक्खियंति १.५.४ आ० द्वि० ए० रक्खि ९.९.९ आ० द्वि० ब० रक्खहो ११.६.६ वि. द्वि० ए. रक्खिजहि ५.६.९ रक्ख-रक्षा १.२३.२ रक्ख ण-रक्षण ११.६.११ रक्खवाल-रक्षापाल ८.२३.८ रक्ख स-राक्षस् २.८.४१४.२९.४ रच्छ-रथ्या (= रास्ता ) १.६.३;६.१६.१२ रज-राज्य १.८.१०२.४.६ रजभर-राज्यभार ९.७.६ रज्जु-(= राजु = एक नाप ) १६.१.७ रजुय १६.२.३,१६.३.३ /र -रट् ( = रोना) वर्त० कृ० रडंत १४.५.५ रहउड-राष्ट्रकूट ९.४.८ रण-त स १०.१.१२ रणउह-रणमुख (= रणभूमि ) ९.१३.१,११.८.३ रणंगण-रणांगण १०.४.१०,११.२.६:१२.१३.२ रणंत-रणका भू. कृ. (= आवाज करना) ८.७.३;८.२०.४ रणखंड-(= रणभूमि ) ६.२.७ रणभरधुर-(= संग्रामके बीच ) ५.४.३ रत्त-रक्त (१ = अनुरक्त) १.११.१३,१.२३.८ (२% लाल) ५.३.६ रत्तुप्पल-रक्तोत्पल ३.१४.३,११.५.१९ रत्ति-रात्रि १.१७.२;६.१३.४ –रत्ती १२.२.१२ /रम-रम् (= क्रीडा करना) वर्त० तृ. ए. रमइ १३.१८.३ वर्त० तृ० ब० रमति १०.९.६ वर्त० कृ० रमंत १.१९.३६.९.१८ पू० कृ० रमवि १०.१२.७ रमण-त स ( = जघन भाग) ५.२.५ रमणीय-त स ( सुन्दर ) ८.९.६ . रयमणीय-रत + मनस + स्त्रीलिंग (= जिनका मन अनुरक्त है) ६.११.११ रम्म-रम्य १.७.३;६.१.४७.९.११ रय-रत ३.८.५ रयण-रत्न २.१५.२,३.९.१०४.५.३ रयणत्तय-रत्नत्रय ३.२.६ रयणप्पह-रत्नप्रभा (=पहिली नरक भूमि ) ७.१२.६,१६.४.२ रयणवाहिय-रत्नवाहिता (= एक नगरी ) १७.१२.७ रयणायर-रत्नाकर ७.१२.४,९.२.५ रयणि-रजनि १.१३.५:१.१६.१२,६.१.९;८.५.१०,१६.१६.७ रव-रजस् (=धूल) ११.२.८:११.२.१२,११.२.१७,१२.३.१ रव-त स ( = कोलाहल) ६.१२.७;८.१३.७ अरवण्ण-(= रम्य, हे०४.४२२) ३.१४.३,४.५.३८.१९.१%; १४.११.४ रवि-त स (१= सूर्य ) १.१४.३,४.१०.६:५.१.९ (२रविवार) १३.६.१० रवितणय-रवितनय ( = शनि-शनिवार ) १३.६.८ रविकित्ति-रविकीर्ति ( = कन्नौजका राजा ) ९.७.७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy