________________
१७० ]
मिल-मुज (छोड़ना है० ४.११ ) वर्त० ० तृ० ए० मिलइ २.६.३ वि००० मिलि
वि० कृ० मिल्लेवर्ड १.४.८ मिहिल- मिथिला (पुरी) १०.१२.८
मिहूण-मिथुन (ग) ६.९.१२,१०,१२.४१६.४.१.
मिहुण - मिथुन ( = राशि ) १३.७.७
मीण --- मीन ( = मछली ) ७.१२.३८.६.८
मुअ-य-मृत ७.१२.९, ११.११.२१ छोड़ना)
V मुअमु
१.४.७
पू० कृ० मिल्लिवि २.१.१२.५.११; ४.१.३. — मिल्लेवि १.५.६
वर्त०
-
० तृ० ए० मुअइ ३.६.१०
० ० ति २.३०.५१०.८.९
वर्त०
० कृ० मुअंत ८.१५.८.
पू० कृ० मुवि १.१७.८२.५.१२,२.१४.६,३.१६.१ Vमुञ्च-मुच् वर्त० मुंडण—मु ंडन ३.९.४ मुंडाविय - मुण्डका प्रे० भू० कृ० ( = मुड़वाया हुआ )
० तृ० ए० मुञ्चइ १.१२.२
९.१०.८
*मुंडिय - ? ( = एक राजवंश, मुरुंड ? ) ९.४.६ मुक्क मुक्त ( ३ = मोक्ष प्राप्त ) १.१.७१.११.८
( २ = छोड़ा हुआ ) ३.४.४; १२.१०.४; १२.१४.९ मुकुस मुक+अंकुश (= अंकुशरहित ) १२.४.९ मुक्काउह मुक्त + आयुध १८.१६.५ मुच्छ - मूर्च्छा १.१२.२,१०.२२.३,११.१०.२१ V मुच्छ - मूर्च्छ (= मूच्छित होना )
भू० कृ० मुवि ११.१२.१२ प्रे० पू० कृ० मुच्छाविय १.१९.४ V मुग्ल-मुह (पचाना)
आ० द्वि० ए० मुज्झु १४.८.६ आ० द्वि० ब० मज्झहु १०.८.५
मुट्ठि - मुष्टि २.१६.९१३.१४.२
ॐ
Jain Education International
=
गुणा ( जानना है. ४.२५२ ) वर्त० तृ० ए० मुणइ ६.६.१०.
वर्त
० कृ० मुणंत १४.३.१२. भू० कृ० मुणिय ४.९.१,५.९.६६६.६.६.
मुणाल - मृणाल ६.११.८६११.११.१९.
पार्श्वनाथचरित
१२.३.६,१४.११.२.
मुणि-मुनि २.६.५३.११.६; मुणिमुनि (अवस्य म) १७.२.१०.
मुदिनी २.१.२,२.५,१०, मुणिवद्ध - ९.५.८; १४.३.३.
मुणिवर - मुनिवर ३.१.१०, ३.१३.१, (बहुश:) मुनिवरिंदमुनिवरे २.१५.१,२.१६.५. मुनिसुव्वय - मुनिसुव्रत ( बीसवाँ तीर्थंकर) १७.१०.८. मुलुंगारय रंग + ८.०.६.
— मुयंग १४.४.३.
=
मुसलत स ( मूसल) १.४.५५६.१२९४.१३.९. मुसेड - मुदि ११.३.८.
मुह - मुख ( १ = बदन ) १.४.११५.४.१०८.१२.१२;१६.२.२. (२ अप्रभाग ) २.७.२.
मुहुत्त मुहूर्त 1.१४,१३
=
मूढ - त स ( = मूर्ख) १.२.५,१.१५.५;३.५.८१३.८.८. * मूर-मंत्र (तोड़ना ३० ४.१०६ ) ० तृ० ए० मूरइ १२.१४.१२. -तस (जड़) ३.७.१;४.१०.५. मूल त स ( = नक्षत्र) १३.६.३.
वर्त ०
मूल
मूल - स ( = आदि ) ६.१५.६,३.१.६,४.१०.३. मेणि मेदिनी १.८.४२.१९.५.
* मेट्ठ - ( = महावत; दे० ना० मेंठ० ६.१३८) १२.२.१०;
१२.७.६.
मेरयमेर (तीसरा प्रतिवासुदेव) १०.२२.२.
मेरु-तस १.७.६४.१०.८.
मेलावय (-मिलाप मुलात १३.२०.१०.
* मेल-मुंच् (हं० ४.९१)
वर्त तृ० ए० मेलइ १.३.९.
वि० [हि० ए० मेलिजहि ४.९.७
こ
वर्त०
For Private & Personal Use Only
० कृ० मेहलंत १.१९.६ ३.१६.२.
[ मिल्ल
भू० कृ० मेल्लिय १.११.५.
पू० कृ० मेल्लेवि ३.२.४.
मेह – मेघ २.१.१२,२.२.२,३.१४.७. मेहकुमार - (एक विद्यार) ६.४.०.
मेहल्लि - मेघमालिन् ( = एक असुरदेवका नाम जिसने पार्श्वनाथका उपसर्ग किया ) १४.५.१० १४.२०.१०.
मोक्ख - मोक्ष १.१.९,१.११.२. (बहुशः )
मोग्गर - मुद्गर ४.१२.२९.१०.६१०६.४; ११.७.२. मोत्तिय – मौक्तिक ११.२.१४.
मोर - मयूर २,१२. ५,६.१२.३,१५.४.६. मोरियमी ( इतिहास प्रसिद्ध राजवंश) ९.४.६. मोह – त स १.१.३,१.२.१ ( बहुशः )
=
www.jainelibrary.org