SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ १७० ] मिल-मुज (छोड़ना है० ४.११ ) वर्त० ० तृ० ए० मिलइ २.६.३ वि००० मिलि वि० कृ० मिल्लेवर्ड १.४.८ मिहिल- मिथिला (पुरी) १०.१२.८ मिहूण-मिथुन (ग) ६.९.१२,१०,१२.४१६.४.१. मिहुण - मिथुन ( = राशि ) १३.७.७ मीण --- मीन ( = मछली ) ७.१२.३८.६.८ मुअ-य-मृत ७.१२.९, ११.११.२१ छोड़ना) V मुअमु १.४.७ पू० कृ० मिल्लिवि २.१.१२.५.११; ४.१.३. — मिल्लेवि १.५.६ वर्त० - ० तृ० ए० मुअइ ३.६.१० ० ० ति २.३०.५१०.८.९ वर्त० ० कृ० मुअंत ८.१५.८. पू० कृ० मुवि १.१७.८२.५.१२,२.१४.६,३.१६.१ Vमुञ्च-मुच् वर्त० मुंडण—मु ंडन ३.९.४ मुंडाविय - मुण्डका प्रे० भू० कृ० ( = मुड़वाया हुआ ) ० तृ० ए० मुञ्चइ १.१२.२ ९.१०.८ *मुंडिय - ? ( = एक राजवंश, मुरुंड ? ) ९.४.६ मुक्क मुक्त ( ३ = मोक्ष प्राप्त ) १.१.७१.११.८ ( २ = छोड़ा हुआ ) ३.४.४; १२.१०.४; १२.१४.९ मुकुस मुक+अंकुश (= अंकुशरहित ) १२.४.९ मुक्काउह मुक्त + आयुध १८.१६.५ मुच्छ - मूर्च्छा १.१२.२,१०.२२.३,११.१०.२१ V मुच्छ - मूर्च्छ (= मूच्छित होना ) भू० कृ० मुवि ११.१२.१२ प्रे० पू० कृ० मुच्छाविय १.१९.४ V मुग्ल-मुह (पचाना) आ० द्वि० ए० मुज्झु १४.८.६ आ० द्वि० ब० मज्झहु १०.८.५ मुट्ठि - मुष्टि २.१६.९१३.१४.२ ॐ Jain Education International = गुणा ( जानना है. ४.२५२ ) वर्त० तृ० ए० मुणइ ६.६.१०. वर्त ० कृ० मुणंत १४.३.१२. भू० कृ० मुणिय ४.९.१,५.९.६६६.६.६. मुणाल - मृणाल ६.११.८६११.११.१९. पार्श्वनाथचरित १२.३.६,१४.११.२. मुणि-मुनि २.६.५३.११.६; मुणिमुनि (अवस्य म) १७.२.१०. मुदिनी २.१.२,२.५,१०, मुणिवद्ध - ९.५.८; १४.३.३. मुणिवर - मुनिवर ३.१.१०, ३.१३.१, (बहुश:) मुनिवरिंदमुनिवरे २.१५.१,२.१६.५. मुनिसुव्वय - मुनिसुव्रत ( बीसवाँ तीर्थंकर) १७.१०.८. मुलुंगारय रंग + ८.०.६. — मुयंग १४.४.३. = मुसलत स ( मूसल) १.४.५५६.१२९४.१३.९. मुसेड - मुदि ११.३.८. मुह - मुख ( १ = बदन ) १.४.११५.४.१०८.१२.१२;१६.२.२. (२ अप्रभाग ) २.७.२. मुहुत्त मुहूर्त 1.१४,१३ = मूढ - त स ( = मूर्ख) १.२.५,१.१५.५;३.५.८१३.८.८. * मूर-मंत्र (तोड़ना ३० ४.१०६ ) ० तृ० ए० मूरइ १२.१४.१२. -तस (जड़) ३.७.१;४.१०.५. मूल त स ( = नक्षत्र) १३.६.३. वर्त ० मूल मूल - स ( = आदि ) ६.१५.६,३.१.६,४.१०.३. मेणि मेदिनी १.८.४२.१९.५. * मेट्ठ - ( = महावत; दे० ना० मेंठ० ६.१३८) १२.२.१०; १२.७.६. मेरयमेर (तीसरा प्रतिवासुदेव) १०.२२.२. मेरु-तस १.७.६४.१०.८. मेलावय (-मिलाप मुलात १३.२०.१०. * मेल-मुंच् (हं० ४.९१) वर्त तृ० ए० मेलइ १.३.९. वि० [हि० ए० मेलिजहि ४.९.७ こ वर्त० For Private & Personal Use Only ० कृ० मेहलंत १.१९.६ ३.१६.२. [ मिल्ल भू० कृ० मेल्लिय १.११.५. पू० कृ० मेल्लेवि ३.२.४. मेह – मेघ २.१.१२,२.२.२,३.१४.७. मेहकुमार - (एक विद्यार) ६.४.०. मेहल्लि - मेघमालिन् ( = एक असुरदेवका नाम जिसने पार्श्वनाथका उपसर्ग किया ) १४.५.१० १४.२०.१०. मोक्ख - मोक्ष १.१.९,१.११.२. (बहुशः ) मोग्गर - मुद्गर ४.१२.२९.१०.६१०६.४; ११.७.२. मोत्तिय – मौक्तिक ११.२.१४. मोर - मयूर २,१२. ५,६.१२.३,१५.४.६. मोरियमी ( इतिहास प्रसिद्ध राजवंश) ९.४.६. मोह – त स १.१.३,१.२.१ ( बहुशः ) = www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy