________________
१७२] पार्श्वनाथचरित
रविवेयरविवेय-विवेग ( = पाखनाथके एक पूर्व जन्मके पुत्रका नाम) रिसि-ऋषि २.५.१०;३.११.६;७.१२.४,१५.९.१
अरुंज-( = ध्वनिकारक ) ८.७.७
रुंड-त स ११.४.१९:११.११.२० /रस-रस् ( = चिल्लाना) वर्त० तृ. ब. रसंति १८.१.९
के रूंद-विस्तीर्ण (दे० ना० ७.१४, मराठी रुंद-चौड़ाई)
८.१.९:११.११.१४. वर्त० कृ. रसंत १२.६.६
/संध-रुध् (=रुंधना = रोकना) व. तृ० ए० रुंधेइ १.७.४. रस-त स (= आसक्ति) १.१३.३,१.१७.४;६.१०.२
वर्त० कृ० रुंधते ६.३.१२.. रस-त स (= जिसका विषय) ६.६.१०,७.५.४८.५.६;
पू० कृ. रुधिवि ४.१०.१,११.८.५. ९.२.७५४.१४.३,१४.१४.१४
*/रंभ-रुंध (हे. ४.२१८) रसण-रशना ८.२.२
भू० कृ० रुभिवि ८.१३.११. रसा-त स (= पृथिवी) ५.१.५;६.१.१
रुक्ख -वृक्ष ३.६.५,१८.५.५. रसायण-रसायन ८.१२.१२,१६.१८..
* रुटुंत-इंट-रुंज (हे. ४.५७.) का व० कृ. करसालु-(=भिन्न २ पाक ) २.१६.११
(=गुनगुन करते हुए) १४.४.४,१४.१३.६. रह-रथ १.७.४,३.७.१
रुद्द-रुद्र (= एक ध्यान ) ३.१५.२,१४.३०.२. रहस-रमम् १.१२.९,८.१४.१२,११.१.८
रुद्द-रुद्र (= शिव ) ४.६.५. 'रहिय-रहित १.३.६;३.७.५;५.४.२
रुद्द-रुद्र (=भीमावली, जितशत्रु आदि ११ रुद्र) १७.७.९. --रहियय १७.१७.६
रुद्दक्खमाल-रुद्राक्षमाला ७.१३.८. रहिय-रथिक ११.७.१५
रुद्ध-रुका भू. कृ. ६.४.९. राउल-राजकुल (= राजदरवार ) ९.२.१०,१३.२.१२,१८.४.२
रुप्पि-रुक्मि (= एक कुलगिरि ) १६.११.९.
रुप्पिणि-रुक्मिणी १.९.६. राणा-राजन् (= नेपालका राजा) ९.४.५
/रुव-रुद् (=रोना) राणय-उ-राजन् ६.१.१३,६.१८.५
. वर्त० तृ. ब. रुवंति १८.१.९, राम-त स (= आठवाँ बलदेव) १.९.६,१७.२०.४
वर्त० कृ० रुवंत १.१९.६,९.८.१२. राय-राग १.१२.८,१२.३.२
रुहिणि- ? ( = जाल ) २.७.१०. राय-राजन् १.६.१०१.११.२,२.३.७७६.१४.७११.३.१२;
रुहिर-रुधिर १.२२.२,५.१०.२७.१०.१४११.११.२१; ११.९.९
१२.२.७. रायपट्ट-राजपट्ट २.१५.२.
रूअ-ब-रूप १.४.२,१.७.३;३.९.८;६.३.३. रायलच्छि-राजलच्छमी ११.४.२
Vरूस-रुष (= गुस्सा करना) रायसिक्ख-राजशिक्षा २.९.७
पू० कृ० रूसेविणु १०.३.१. रायसिरि-राजश्री २.५.११
-रोसेवि ३.१०.६. रावण-त स रावण (=आठवाँ प्रतिवासुदेव ) १७.२२.५ रे–त स १४.९.२. रासह-रासभ (= गर्दभ ) १.१८.९
रेणु-त स (= रज) १४.८.११. रासि-राशि १.१०.१
*/ रेल्ल-प्लावय ( = सराबोर करना) राह-त स ८.११.२,१३.७.१,१६.७.८
कर्म० वर्त० तृ० ए० रेल्लिज्जइ १४.१९.८. रिउ-रिपु १.५.९,३.१.८४.२.१०
वर्त० कृ० रेल्लंत १४.१६.७. रिउणर-रिपुनर (=प्रतिनारायण) १७.३..
- भू० कृ० रेलिय ९.८.१२. रिक्ख-ऋक्ष (= नक्षत्र) २.१४.८१०.१२.२,१३.६.४;
* रेलि-(= समूह) ८.१९.७.
रेवइ-रेवती (= एक नक्षत्र) १३.६.३. रिच्छ-ऋक्ष ( = भालू ) २.१२.४
* रेवंगि-(= एक अस्त्र) १०.६.४. रिण-ऋणं ११.२.९,११.४.१८१४.५.४
*/ रेह-राज् (== शोभित होना) रिद्धि-ऋद्धि ३.६.३,३.८.७:५.८.२७.७.२७८.१४.८
वर्त० तृ. ए. रेहइ १०.६.६,१२.३.८. रिसह-ऋषम ( = आदि तीर्थकर ) ८.१९.११,१७.१०.२ रोगत्तण-रोगत्व ४.२.६,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org