SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ १७२] पार्श्वनाथचरित रविवेयरविवेय-विवेग ( = पाखनाथके एक पूर्व जन्मके पुत्रका नाम) रिसि-ऋषि २.५.१०;३.११.६;७.१२.४,१५.९.१ अरुंज-( = ध्वनिकारक ) ८.७.७ रुंड-त स ११.४.१९:११.११.२० /रस-रस् ( = चिल्लाना) वर्त० तृ. ब. रसंति १८.१.९ के रूंद-विस्तीर्ण (दे० ना० ७.१४, मराठी रुंद-चौड़ाई) ८.१.९:११.११.१४. वर्त० कृ. रसंत १२.६.६ /संध-रुध् (=रुंधना = रोकना) व. तृ० ए० रुंधेइ १.७.४. रस-त स (= आसक्ति) १.१३.३,१.१७.४;६.१०.२ वर्त० कृ० रुंधते ६.३.१२.. रस-त स (= जिसका विषय) ६.६.१०,७.५.४८.५.६; पू० कृ. रुधिवि ४.१०.१,११.८.५. ९.२.७५४.१४.३,१४.१४.१४ */रंभ-रुंध (हे. ४.२१८) रसण-रशना ८.२.२ भू० कृ० रुभिवि ८.१३.११. रसा-त स (= पृथिवी) ५.१.५;६.१.१ रुक्ख -वृक्ष ३.६.५,१८.५.५. रसायण-रसायन ८.१२.१२,१६.१८.. * रुटुंत-इंट-रुंज (हे. ४.५७.) का व० कृ. करसालु-(=भिन्न २ पाक ) २.१६.११ (=गुनगुन करते हुए) १४.४.४,१४.१३.६. रह-रथ १.७.४,३.७.१ रुद्द-रुद्र (= एक ध्यान ) ३.१५.२,१४.३०.२. रहस-रमम् १.१२.९,८.१४.१२,११.१.८ रुद्द-रुद्र (= शिव ) ४.६.५. 'रहिय-रहित १.३.६;३.७.५;५.४.२ रुद्द-रुद्र (=भीमावली, जितशत्रु आदि ११ रुद्र) १७.७.९. --रहियय १७.१७.६ रुद्दक्खमाल-रुद्राक्षमाला ७.१३.८. रहिय-रथिक ११.७.१५ रुद्ध-रुका भू. कृ. ६.४.९. राउल-राजकुल (= राजदरवार ) ९.२.१०,१३.२.१२,१८.४.२ रुप्पि-रुक्मि (= एक कुलगिरि ) १६.११.९. रुप्पिणि-रुक्मिणी १.९.६. राणा-राजन् (= नेपालका राजा) ९.४.५ /रुव-रुद् (=रोना) राणय-उ-राजन् ६.१.१३,६.१८.५ . वर्त० तृ. ब. रुवंति १८.१.९, राम-त स (= आठवाँ बलदेव) १.९.६,१७.२०.४ वर्त० कृ० रुवंत १.१९.६,९.८.१२. राय-राग १.१२.८,१२.३.२ रुहिणि- ? ( = जाल ) २.७.१०. राय-राजन् १.६.१०१.११.२,२.३.७७६.१४.७११.३.१२; रुहिर-रुधिर १.२२.२,५.१०.२७.१०.१४११.११.२१; ११.९.९ १२.२.७. रायपट्ट-राजपट्ट २.१५.२. रूअ-ब-रूप १.४.२,१.७.३;३.९.८;६.३.३. रायलच्छि-राजलच्छमी ११.४.२ Vरूस-रुष (= गुस्सा करना) रायसिक्ख-राजशिक्षा २.९.७ पू० कृ० रूसेविणु १०.३.१. रायसिरि-राजश्री २.५.११ -रोसेवि ३.१०.६. रावण-त स रावण (=आठवाँ प्रतिवासुदेव ) १७.२२.५ रे–त स १४.९.२. रासह-रासभ (= गर्दभ ) १.१८.९ रेणु-त स (= रज) १४.८.११. रासि-राशि १.१०.१ */ रेल्ल-प्लावय ( = सराबोर करना) राह-त स ८.११.२,१३.७.१,१६.७.८ कर्म० वर्त० तृ० ए० रेल्लिज्जइ १४.१९.८. रिउ-रिपु १.५.९,३.१.८४.२.१० वर्त० कृ० रेल्लंत १४.१६.७. रिउणर-रिपुनर (=प्रतिनारायण) १७.३.. - भू० कृ० रेलिय ९.८.१२. रिक्ख-ऋक्ष (= नक्षत्र) २.१४.८१०.१२.२,१३.६.४; * रेलि-(= समूह) ८.१९.७. रेवइ-रेवती (= एक नक्षत्र) १३.६.३. रिच्छ-ऋक्ष ( = भालू ) २.१२.४ * रेवंगि-(= एक अस्त्र) १०.६.४. रिण-ऋणं ११.२.९,११.४.१८१४.५.४ */ रेह-राज् (== शोभित होना) रिद्धि-ऋद्धि ३.६.३,३.८.७:५.८.२७.७.२७८.१४.८ वर्त० तृ. ए. रेहइ १०.६.६,१२.३.८. रिसह-ऋषम ( = आदि तीर्थकर ) ८.१९.११,१७.१०.२ रोगत्तण-रोगत्व ४.२.६, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy