________________
पर-समय] शब्दकोश
[१५७ पणिवाय-प्रणिपात १.२.४६.७.८
Vपयड-प्रकटय (=प्रकट करना) पण्णय-पन्नग १२.१४.५
वर्त०प्र० ए० पयडमि १.१.२१.२.५ पण्णव-पणव (= एक वाद्य) ८.२०.७
भू० कृ० पयडिय १.१.६६.८.२ पणाल-प्रणाल १.६.३
वि० कृ० पयडिवर्ड १.३.८ पण्णारह-पञ्चदश (-पन्द्रह) १४.३०.११७.११.११
पयडि-प्रकृति (=स्वभाव) १.४.४. पण्णास-पञ्चाशत (= पचास) १२.१०.६
पयडि-प्रकृति (=कर्म) १.२.१;३.१.८;६.१५.१२ पण्हावायरण-प्रश्नव्याकरणम् (दसर्वा श्रुतांग) ७.२.७
पयत्त-प्रयत्न २.४.१६.१.२ पण्डि-पाणि-प्रश्निका (= ऐडीका आघात ?) १२.३.६
पयत्थ-पदार्थ ३.४.६;६.१७.४,१४.३.६ पत्त-प्राप्त १.१.६,१.१२.२,१.१४.४,५.१२.३
पयर-प्रकर (= समूह) ८.१८.६ पत्त-पत्रम् (= पत्ते) ८.११.८,१२.२.६
पयर-प्रतर (= गणित विशेष) १६.१.७. पत्त-(= लिखित आदेश) १३.४.११
पयाण-प्रतान (= विस्तार) १४.२५.६ Vपत्ति-प्रति + इ (विश्वास करना)
पयार-प्रकार १.१२.८,२.१४.८४.११.१६.१६.१८.४.४ वि० द्वि० ए० पतिज्जहि १.१६..
पयाव-प्रताप १.३.१०.१.६,१२.१.३ पत्तलच्छि-पत्तल + अच्छि (= कृशतनु तथा स्वच्छ) ५.२.३;
-पयावय १३.१६.४ १२.११.१६
Vपयास-प्रकाशय पत्तालिलेह-पत्र + आलिलेख (=पत्रोंका लिखनेवाला)
वर्त० प्र० ए० पयासमि १०.८.६ वर्त तृ. ए. पयासइ १.१५.६
आ० द्वि० ए० पयासेहि ११.६.१४ पत्थाव-प्रस्ताव १.१६.१,६.५.६,६.१०.५
भू०० पयासिय ६.१५.११७.३.२,१४.११.१० . पदाण-प्रदान (=देना) १.१.१० पबोल्लिय-प्र+ बोल्ल (- बोलना हे० ४.२.) २.१०.१
-पयासियय ४.८.११%१७.१५.१४
पयास-प्रकाश ८.१७.१%१२.४.८:१५.७.६१६.१८.२ पभण-प्र+भण (= कहना)
पयाहिण-प्रदक्षिणा १.२१.८८.१५.१ वत तृ. ए. पभणइ १.१८.१ कर्म० वर्त० तृ० ए० पणिज्जइ ६.१५.६
पर-त स (= अन्य) १.४.२,१.१६.५,३.८.४ भू० कृ. पभणिय ३.१३.५
पर-त स (=केवल) १.८.२,१.११.५ .
पर-त स (=श्रेष्ठ) ८.१०.१२,१३.१०.३ भू० कृ० पभणेवि १.११.६:१.१८.३
पर-त स (=परं तु) १.६.८.१०.१२;१४.२.१२ पमाण-प्रमाण २.१४.४४.७.१०
पर-त स ( शत्रु) ६.३.६; १२.४.७,१२,१३.३ पमाय-प्रमाद १.२०.५७६.७.८७.६.१
परत्त-परत्र (= अन्य लोक ) ३.१३.५,४.६.६१०.१.१३ पमार-(= राजवंश) १.४.७
१८.१२.४ */पमेल्ल-प्र+ मुञ्च (= छोड़ना हे. ४.१३)
परम-त स १.२७.७;३.५.५,३.६.१ वर्त० कृ० पमेल्लंत ५.१२.२
परमत्थ-परमार्थ १.२०.३,२.५.१०२.७.४,३.११.११%3B पय-प्रजा० (=प्राणी) १२.१२.२२
४.७.१४.१०.४६.५.३,१०.११.२ पय-पद (= स्थान) १.१०.१२,१.११.७,३.१६.६;३.१६.८;
परमप्पय-परमात्मन् + क १.११.५
परमाउ-परम + आयु (= उत्कृष्ट आयु) १६.१२.७ पय-पद (=अवस्था) १.२०.४
परमेसर-परमेश्वर १.१.१३,१.१७.७२.१५.१०,३.२.६; पय-(=पैर) १.१२.३,१.१६.५,३.१६.२
३.१३.११ पयंग-पतंग २.१२.४
परम्मुह-पराङ्मुख १८.६.६ पर्यड-प्रचंड ६.४.२;६.१२.७;७.६.४,११.१.६,१२.१.५
परलोय-परलोक-१.१०.६२.८.२ पयंपिय-प्रजल्पित (=कथन) १.१६.६
परवसिय-परवशीय (=पराधीन) १२.२.१० पयट्ट-प्रवृत्त ( = चलता हुआ) १०.५.११
परव्वस-परवश (=पराधीन) ४.२.६४.२.११ पयड-प्रकट १.७.१३.११.१५.२.२५.४.२,१३.३.५
पर-समय-(दूसरोंका सिद्धान्त-दर्शन ) १.३.६,३.५.३; -पयडय २.८.७,५.४.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org