SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ पर-समय] शब्दकोश [१५७ पणिवाय-प्रणिपात १.२.४६.७.८ Vपयड-प्रकटय (=प्रकट करना) पण्णय-पन्नग १२.१४.५ वर्त०प्र० ए० पयडमि १.१.२१.२.५ पण्णव-पणव (= एक वाद्य) ८.२०.७ भू० कृ० पयडिय १.१.६६.८.२ पणाल-प्रणाल १.६.३ वि० कृ० पयडिवर्ड १.३.८ पण्णारह-पञ्चदश (-पन्द्रह) १४.३०.११७.११.११ पयडि-प्रकृति (=स्वभाव) १.४.४. पण्णास-पञ्चाशत (= पचास) १२.१०.६ पयडि-प्रकृति (=कर्म) १.२.१;३.१.८;६.१५.१२ पण्हावायरण-प्रश्नव्याकरणम् (दसर्वा श्रुतांग) ७.२.७ पयत्त-प्रयत्न २.४.१६.१.२ पण्डि-पाणि-प्रश्निका (= ऐडीका आघात ?) १२.३.६ पयत्थ-पदार्थ ३.४.६;६.१७.४,१४.३.६ पत्त-प्राप्त १.१.६,१.१२.२,१.१४.४,५.१२.३ पयर-प्रकर (= समूह) ८.१८.६ पत्त-पत्रम् (= पत्ते) ८.११.८,१२.२.६ पयर-प्रतर (= गणित विशेष) १६.१.७. पत्त-(= लिखित आदेश) १३.४.११ पयाण-प्रतान (= विस्तार) १४.२५.६ Vपत्ति-प्रति + इ (विश्वास करना) पयार-प्रकार १.१२.८,२.१४.८४.११.१६.१६.१८.४.४ वि० द्वि० ए० पतिज्जहि १.१६.. पयाव-प्रताप १.३.१०.१.६,१२.१.३ पत्तलच्छि-पत्तल + अच्छि (= कृशतनु तथा स्वच्छ) ५.२.३; -पयावय १३.१६.४ १२.११.१६ Vपयास-प्रकाशय पत्तालिलेह-पत्र + आलिलेख (=पत्रोंका लिखनेवाला) वर्त० प्र० ए० पयासमि १०.८.६ वर्त तृ. ए. पयासइ १.१५.६ आ० द्वि० ए० पयासेहि ११.६.१४ पत्थाव-प्रस्ताव १.१६.१,६.५.६,६.१०.५ भू०० पयासिय ६.१५.११७.३.२,१४.११.१० . पदाण-प्रदान (=देना) १.१.१० पबोल्लिय-प्र+ बोल्ल (- बोलना हे० ४.२.) २.१०.१ -पयासियय ४.८.११%१७.१५.१४ पयास-प्रकाश ८.१७.१%१२.४.८:१५.७.६१६.१८.२ पभण-प्र+भण (= कहना) पयाहिण-प्रदक्षिणा १.२१.८८.१५.१ वत तृ. ए. पभणइ १.१८.१ कर्म० वर्त० तृ० ए० पणिज्जइ ६.१५.६ पर-त स (= अन्य) १.४.२,१.१६.५,३.८.४ भू० कृ. पभणिय ३.१३.५ पर-त स (=केवल) १.८.२,१.११.५ . पर-त स (=श्रेष्ठ) ८.१०.१२,१३.१०.३ भू० कृ० पभणेवि १.११.६:१.१८.३ पर-त स (=परं तु) १.६.८.१०.१२;१४.२.१२ पमाण-प्रमाण २.१४.४४.७.१० पर-त स ( शत्रु) ६.३.६; १२.४.७,१२,१३.३ पमाय-प्रमाद १.२०.५७६.७.८७.६.१ परत्त-परत्र (= अन्य लोक ) ३.१३.५,४.६.६१०.१.१३ पमार-(= राजवंश) १.४.७ १८.१२.४ */पमेल्ल-प्र+ मुञ्च (= छोड़ना हे. ४.१३) परम-त स १.२७.७;३.५.५,३.६.१ वर्त० कृ० पमेल्लंत ५.१२.२ परमत्थ-परमार्थ १.२०.३,२.५.१०२.७.४,३.११.११%3B पय-प्रजा० (=प्राणी) १२.१२.२२ ४.७.१४.१०.४६.५.३,१०.११.२ पय-पद (= स्थान) १.१०.१२,१.११.७,३.१६.६;३.१६.८; परमप्पय-परमात्मन् + क १.११.५ परमाउ-परम + आयु (= उत्कृष्ट आयु) १६.१२.७ पय-पद (=अवस्था) १.२०.४ परमेसर-परमेश्वर १.१.१३,१.१७.७२.१५.१०,३.२.६; पय-(=पैर) १.१२.३,१.१६.५,३.१६.२ ३.१३.११ पयंग-पतंग २.१२.४ परम्मुह-पराङ्मुख १८.६.६ पर्यड-प्रचंड ६.४.२;६.१२.७;७.६.४,११.१.६,१२.१.५ परलोय-परलोक-१.१०.६२.८.२ पयंपिय-प्रजल्पित (=कथन) १.१६.६ परवसिय-परवशीय (=पराधीन) १२.२.१० पयट्ट-प्रवृत्त ( = चलता हुआ) १०.५.११ परव्वस-परवश (=पराधीन) ४.२.६४.२.११ पयड-प्रकट १.७.१३.११.१५.२.२५.४.२,१३.३.५ पर-समय-(दूसरोंका सिद्धान्त-दर्शन ) १.३.६,३.५.३; -पयडय २.८.७,५.४.८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy