SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ कर्म १५६] पार्श्वनाथचरित [पच्चारVपच्चार-(= उपालंभ देना) पडिम-प्रतिमा १५.७.७ पच्चारिवि १.१८. पडिमिय-पडिम धातुका भू० कृ० (- तौला गया) पच्चुत्तर–प्रत्युत्तर १४.१०.१ १७.२४.६ पच्चूस-प्रत्यूष (= प्रातः काल) ६.१.११८.७.२ पडिवक्ख-प्रतिपक्ष ८.२१.१०,११.५.८ पच्छिम-पश्चिम ६.१.७,१३.६.६.१६.१२.१ पडिवण्ण-प्रतिपन्न (= स्वीकृत ) १३.६.४ पच्छेण-पश्चात् १०.६.४ -पडिवण्णय-उ ३.१३.५ -पच्छइ १४.२८१ पडिवासुदेव-प्रतिवासुदेव १७.७.७ पजंपिर-प्रजल्पित (= बोलने वाला) १.५.६ --पडिवासुएव १७.२२.१ Vपजल-प्र + ज्वल पडिसद्द-प्रतिशब्द ८.६.२ वर्त० कृ० पजलंत १.१७.५,१.२२.१५.११.४ पडिहाय-प्रतिघात (=विरोध) १३.५.६ ८.१२.१ भू० कू० पजलिय १.१०.१ पडिहार-प्रतिहार १.४.८,९.६.८ पज्जत–पर्याप्त (= पर्याप्तिसे युक्त) १८.३.११ पडिहारिय-प्रतिहारिन् + क ६.७.२ पज्जत्ति-पर्याप्ति ( = जीवकी पुद्गलोंको ग्रहण करने तथा पडीवय-उ-प्रतीपः (= पुनः; तत्पश्चात् ) ८.१२.७ परिणमनेकी शक्ति १८.३.११ १०.२.१०१.८.५ -पडीवा '१५.१०.. Vपज्झर-प्र+ क्षर् (झरना=टपकना) पू० कृ० पज्झरंत १४.२०.५ पडु-पटु (=निपुण) २.७.१ भू. कृ० पज्झरिय १४.७.६ पडु-पटु (= एक वाद्य) ८.१८.२,१०.७.३ पट्टण-पत्तन (=नगर) १.५.९,१.६.१ V पढ-पठ् (= पढ़ना) *पट्टिस-(=एक शस्त्र) १०.६.५,१४.१३.३ वर्त० तृ० ए० पढ़इ ७.२.१ हि. पटा कर्म० वर्त० तृ० ए० पढिज्जइ ६.२.१०,६.१५.१० Vपट्ठव-(प्र+ स्थाप-हे० ४.३७, पठाना= भेजना) पढम--प्रथम (1= प्रधान ) १.१०.४१.२२.८ वर्त० प्र० ए० पटवमि १०.२.७ - (२ = आद्य ) ३.५.१; ३.१०.३;७.४.१ भू० कृ० पट्टविय १.७.६६.६.५:१०.४.२ (३=प्रथमतः) १.१२.६,२.११.५ Vपड-पत् पणई-प्रणयी ८.८.२ वर्त० तृ० ब० पडहिं १२.२.७ पणट्ट-प्र+नश का भू. कृ०२.२.६२.२.९ वर्त० कृ. पडंत ३.१२.७८.१०.१०६.१४.१३; पणणवइ-पञ्चनवति (=पंचानबे) १७.१५.७ ७.१०.१२; पणतीस-पञ्चत्रिंशत् १७.११.६ भू० कृ० पडिय पणय-प्रणय १.१५.६ प्रे० वर्त० प्र० ए. पाडमि १४.२७.६ पणयाल-पञ्चचत्वारिंशत् (=पैंतालीस) १६.३.१०:१६.१५.११ -पाडउं १५.५.८ - Vपणव-प्र+नम् ( = प्रणाम करना) प्रे० कर्म० वतं० द्वि० ए पाडिजहि ८.४.१ कर्म० वर्त० तृ. ए. पणविजइ १.३.११ प्रे. भू० कृ. पाडिय ११.३.६,११.७.१३ वर्त० कृ. पणवंत ३.३.१ पडल-पटल १०.८.६ भू. कृ. पणविय १.१४.२,६.१८.५.७.११.७८.१२. पडह-पटह (=एक वाद्य) ८.१८.२,१०.७:३ ६६.१.६.१०.१३.८ पडाय-पताका १०.३.३;१२.६.६ पू० कृ० पणविवि १.१.११.२.२३.१३.१ पडिकूल-प्रतिकूल ४.६.८. -पणवेप्पिणु २.३.७,२.६.१ Vपडिच्छ-प्रति+इच्छ (=स्वीकार करना) पणवण्ण-पञ्चपञ्चाशत् (=पचपन) १७.१५.६ पू. कृ. पडिच्छिवि १.१.७. पणवीस-पञ्चविंशति १७.११.१० पडिबद्ध-प्रतिबद्ध ( =संलग्न ) ४.४.३. पणाम-प्रणाम १६.१८.८ Vपडिबोह-प्रति+बोधय -पणाव-उ८.२३.३ वर्त. कृ. पडिबोहंत ५.७.६, पणासण-प्रणाशन (= विनाश करनेवाला) ३.१५.१३:८. भू. कृ. पडिबोहिय २.२.८. २२.१०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy