________________
जिणमंदिर] शब्दकोश
[१४१ जयसिरि-जयश्री ५.४.५;६..१८.२३.१२,११.३.१७ । Vजा-जन् (= उत्पन्न होना) जयसिरिमाण-(=जयश्री द्वारा मानित-आदरित) १.५.१०
__ वर्त०तृ०ब० जाहिं ३.८.४ जयसेण-(ग्यारहवें चक्रवर्तीका नाम ) १७.१६.७
__ भू. कृ० जात १.१२.५; १.१.२ जयारिसा-यादशः (तयारिसाके साथ प्रयुक्त) १४.१०.१० जाइ-जाति (वृक्ष) १४.२.६ जर-जरा २.१३.७,२.१५.८४.७.३,५.५.६
जाउ-यावत् १.१६.३ जल-त स (=जलचारण ऋद्धि) ७.७.२
जाठर-त स (= जठर पेटसम्बन्धी) २.१३.७ जव-त स जव (= गति) ८.२२.६,१३.३.७
जाण-यान ८.१४.११; १४.४.११ जरसिंध-जरासंघ (=नौवां प्रति वासुदेव) १७.२२.५
जाण-ज्ञान ३.१२.८; ८.३.२ जल-त०स० जलास्त्र (=एक दिव्यास्त्र ) १२.६.
Vजाण-ज्ञा (=जानना) जल-त०स०१.१६.६
वर्त० प्र० ए० जाणउं १.२.५ जलकीड-जलक्रीडा ३.१४.५, ६.११.२
वतं०१०ए० जाणइ २.१०.२ जलण-ज्वलन (=अग्नि ) १.२१.७; १२.१३.१४; १४.१५.६
कर्म० वर्त० तृ०ए० जाणिजइ ३.१२.८; ५.६.७; जलणगिरि-ज्वलनगिरि ५.८.५, ५.६.२; १८.१७.८
८.१७.८ जलणिहि-जननिधि १.२३.१ ५.४.५% १७.१६.८
आ० द्वि० ए० जाणहि १.२०.२ जलयर-जलचर १४.१६.५
वर्त० कृ० जाणंत २.४.८ जलवाहिणिवइ-जलवाहिनीपति (=समुद्र) १४.२३.६
भू० कृ० जाणिय ६.७.६, ८.१२.४ जलहर-जलधर १२.१.११
प्रे० भू० कृ० जाणाविय १.६.६ जलोह-जलौघ (=समुद्र ) १.८.३
पू० कृ० जाणेवि ३.१.४ जस-यशस् १.२.१०; १.३.४, २.१.७
-जाणेविणु १.१२.४, २.९.१; १०.४.१ जसधर-यशोधर ५.४.२
-जाणाविवि ८.८.४ जसधवल-(= यशसे शुभ्र) ११.३.१६
जाणय-ज्ञायक (= जानने वाला) ७.८.५ जसलंपड-यशलंपट (= यशका लोभी) ६.६.३; ६.८.१
जाम-यावत् १.२.१०। जसाहिव-यशस् + अधिप ६.३.१३; ८.२०.१३; ११.१३.१४ जाम-याम (=यमकी दिशा-दक्षिण) ३.१०.२ जसुज्जल-यशस् + उज्ज्वल ४.४.८% ११.१२.१६
जामित्त-जामित्र (=कुण्डलीका सातवाँ स्थान) १३.८.६ जसोहर-(= एक मुनिका नाम) ६.१४.८
जाय-जाया (=पत्नी ) १.१५.८ जह-यथा ( तहके साथ प्रयुक्त) ३.५.६
जालंधर-त० स० (= एक प्रदेशका नाम ) ११.४.१०; जब-यथा १.४.२
११.६.१ जहिच्छ-यथेच्छ १४.११.५; १८.५.८
जाल-ज्वाला २.११.१ ५.१०.१ जा-या १.३.१; ७.१.३
जाल-त०स० (=पाश आदि जाल) ३.१०.४; १६.१५.१ Vजा-या (= जाना)
जाल-त०स० (=समूह ) ६.१०.१०; १०.८.१ वर्त०प्र०ब० जाई १३.१०.१
जालागवक्ख-जालागवाक्ष (= छिद्रोंसे युक्त वातायन)१.७.२ वर्तद्वि०ए० जाहि २.५.११, १०.१.११
जाव-जाप १३.१२.५ वर्त० तृ० ए० जाइ १.११.१०; १.१३.४; ४.१.६ जावहि-यावत् ( हि० जबतक)८.१२.२ १२.६.१३
जासवण-(=जासौनका वृक्ष) १४.२.२ वर्ततृ०ब० जाइ ८.१४.४
जि-(=पादपूरणके लिए अव्यय ) १.८.२,१५.७.१ वर्त० त०बजाह ३.८.४
जिण-जिन (=तीर्थंकर ) ३.३.८,३.६.७;३.१०.३,५.७.१; वर्त० तृ० ब० जति १४.१४.५
/जिण-जि (=जीतना हे० ४.२४१) भ० तृ० द्वि० जाएसहि १.११.१०
वर्त० प्र० ए० जिणमि १०.३.८ वर्त०कृ० जंत १.४.१; ४.३.८; १०.२.७; १८.१.६
पू० कृ० जिणेवि ८.३.१० पू. कृ० जाइवि २.१.२
जिणभवण-जिनभवन ४.१०.८ -जाएवि १.१८.४; ६.११.१३
जिणमंदिर-जिनमंदिर ८.१५.१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org