SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ जिणमंदिर] शब्दकोश [१४१ जयसिरि-जयश्री ५.४.५;६..१८.२३.१२,११.३.१७ । Vजा-जन् (= उत्पन्न होना) जयसिरिमाण-(=जयश्री द्वारा मानित-आदरित) १.५.१० __ वर्त०तृ०ब० जाहिं ३.८.४ जयसेण-(ग्यारहवें चक्रवर्तीका नाम ) १७.१६.७ __ भू. कृ० जात १.१२.५; १.१.२ जयारिसा-यादशः (तयारिसाके साथ प्रयुक्त) १४.१०.१० जाइ-जाति (वृक्ष) १४.२.६ जर-जरा २.१३.७,२.१५.८४.७.३,५.५.६ जाउ-यावत् १.१६.३ जल-त स (=जलचारण ऋद्धि) ७.७.२ जाठर-त स (= जठर पेटसम्बन्धी) २.१३.७ जव-त स जव (= गति) ८.२२.६,१३.३.७ जाण-यान ८.१४.११; १४.४.११ जरसिंध-जरासंघ (=नौवां प्रति वासुदेव) १७.२२.५ जाण-ज्ञान ३.१२.८; ८.३.२ जल-त०स० जलास्त्र (=एक दिव्यास्त्र ) १२.६. Vजाण-ज्ञा (=जानना) जल-त०स०१.१६.६ वर्त० प्र० ए० जाणउं १.२.५ जलकीड-जलक्रीडा ३.१४.५, ६.११.२ वतं०१०ए० जाणइ २.१०.२ जलण-ज्वलन (=अग्नि ) १.२१.७; १२.१३.१४; १४.१५.६ कर्म० वर्त० तृ०ए० जाणिजइ ३.१२.८; ५.६.७; जलणगिरि-ज्वलनगिरि ५.८.५, ५.६.२; १८.१७.८ ८.१७.८ जलणिहि-जननिधि १.२३.१ ५.४.५% १७.१६.८ आ० द्वि० ए० जाणहि १.२०.२ जलयर-जलचर १४.१६.५ वर्त० कृ० जाणंत २.४.८ जलवाहिणिवइ-जलवाहिनीपति (=समुद्र) १४.२३.६ भू० कृ० जाणिय ६.७.६, ८.१२.४ जलहर-जलधर १२.१.११ प्रे० भू० कृ० जाणाविय १.६.६ जलोह-जलौघ (=समुद्र ) १.८.३ पू० कृ० जाणेवि ३.१.४ जस-यशस् १.२.१०; १.३.४, २.१.७ -जाणेविणु १.१२.४, २.९.१; १०.४.१ जसधर-यशोधर ५.४.२ -जाणाविवि ८.८.४ जसधवल-(= यशसे शुभ्र) ११.३.१६ जाणय-ज्ञायक (= जानने वाला) ७.८.५ जसलंपड-यशलंपट (= यशका लोभी) ६.६.३; ६.८.१ जाम-यावत् १.२.१०। जसाहिव-यशस् + अधिप ६.३.१३; ८.२०.१३; ११.१३.१४ जाम-याम (=यमकी दिशा-दक्षिण) ३.१०.२ जसुज्जल-यशस् + उज्ज्वल ४.४.८% ११.१२.१६ जामित्त-जामित्र (=कुण्डलीका सातवाँ स्थान) १३.८.६ जसोहर-(= एक मुनिका नाम) ६.१४.८ जाय-जाया (=पत्नी ) १.१५.८ जह-यथा ( तहके साथ प्रयुक्त) ३.५.६ जालंधर-त० स० (= एक प्रदेशका नाम ) ११.४.१०; जब-यथा १.४.२ ११.६.१ जहिच्छ-यथेच्छ १४.११.५; १८.५.८ जाल-ज्वाला २.११.१ ५.१०.१ जा-या १.३.१; ७.१.३ जाल-त०स० (=पाश आदि जाल) ३.१०.४; १६.१५.१ Vजा-या (= जाना) जाल-त०स० (=समूह ) ६.१०.१०; १०.८.१ वर्त०प्र०ब० जाई १३.१०.१ जालागवक्ख-जालागवाक्ष (= छिद्रोंसे युक्त वातायन)१.७.२ वर्तद्वि०ए० जाहि २.५.११, १०.१.११ जाव-जाप १३.१२.५ वर्त० तृ० ए० जाइ १.११.१०; १.१३.४; ४.१.६ जावहि-यावत् ( हि० जबतक)८.१२.२ १२.६.१३ जासवण-(=जासौनका वृक्ष) १४.२.२ वर्ततृ०ब० जाइ ८.१४.४ जि-(=पादपूरणके लिए अव्यय ) १.८.२,१५.७.१ वर्त० त०बजाह ३.८.४ जिण-जिन (=तीर्थंकर ) ३.३.८,३.६.७;३.१०.३,५.७.१; वर्त० तृ० ब० जति १४.१४.५ /जिण-जि (=जीतना हे० ४.२४१) भ० तृ० द्वि० जाएसहि १.११.१० वर्त० प्र० ए० जिणमि १०.३.८ वर्त०कृ० जंत १.४.१; ४.३.८; १०.२.७; १८.१.६ पू० कृ० जिणेवि ८.३.१० पू. कृ० जाइवि २.१.२ जिणभवण-जिनभवन ४.१०.८ -जाएवि १.१८.४; ६.११.१३ जिणमंदिर-जिनमंदिर ८.१५.१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy