SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ १४२] पार्श्वनाथचरित [जिणवरजिणवर-जिनवर १.१.१ ( बहुशः) जुवल-युगल २.१.८१७.४.८ जिणवरणाह-जिनवरनाथ ३.१२.३ जुवाण-युवन् ४.५.१७,१५.१२.६ जिणसासण-जिनशासन (=जैनधर्म) १.१०.२,२.६.४ जूह-यूथ १.२३.१;३.१४.१;४.१.६ जिणसेण-जिनसेन (=पद्मकीर्तिके गुरु) १८.२२.४ जूहाहिव-यूथाधिप १.२३.३,३.१४.१२;४.१.. जिणहर-जिनगृह (=जैनमंदिर) १.६.३,३.१.. जेट्ट-ज्येष्ठ १.१५.८१.२१.६ जिणाहिव-जिनाधिप १७.१७.४ जेत्तहि-यत्र ( तेत्तहिके साथ प्रयुक्त) १.११.१० जिणिंद-जिनेन्द्र ३.१२.६;७.२.११.१५.५ जेत्तिय-यावत् ( हि जितनी ) १.३.४ जिणेसर-जिनेश्वर १.१.१३,४.१.३ जेत्थु-यत्र १.६.७ जिम-यथा १.१.०२.४.१० जेम-यथा १.६.१०:१.८.४१.६.२ Vजिय-जीव (=जीना) जेब-यथा ११.१०.८ वर्त० तृ० ब० जियंति १.४.५ जेहय-यादृश् (-तेहयके साथ प्रयुक्त; हे. ४.४०२) १४.१२.१४ वर्त० कृ० जियंत ७.१२.८ -जेहया १४.१२.१४ जिह-यथा १.६.७ -जेहा ६.५.३ जीव-त स जीव (=बृहस्पति ग्रह ) ८.११.२,१६.७.११ जोइ-ज्योतिस् (= ज्योति प्रकाश ) ४.११.. जीव-(धनुषकी डोरी) १२.१०.१४ जोइस-ज्योतिष (शास्त्र ) ६.६.६ जीव-त स (=आत्मा ) २.८.७,१२.२.७ ।। जोइस-ज्योतिष ( सूर्य, चन्द्र आदि देव) ३.७.६१८.६.२ जीव-तस (=प्राणी) १.२२.१२,३.६.२,४.११.३ जोइसिय-ज्योतिषिक ६.६.६ Vजीव-जीव (=जीना) जोइसर-योगीश्वर ५.१.६ . वर्त० प्र० ए० जीवमि २.१३.६ जोग-योग (१ =प्राण-संयम) ३.१.११;५.७.५;७.५.४%, वर्त० द्वि० ए. जीवहि १.१.११ ६.१७.४,११.८.७ वि० कृ० जीवेवउ २.७.१ -(२=सम्बन्ध ) ६.२.६ वर्त० कृ० जीवंत २.६.२,२.१३.१४ जोगेसर-योगेश्वर ६.१४.६ भू. कृ० जीविय ३.१३.११ Vजोड-योजय जीविय-जीवित (=जीवन) ५५.६:११.४.१२ भू० कृ० जोढिय १८.२२.. जीवापहार-जीव + अपहार (= जीव अपहरण करनेवाला) जोणि-योनि ६.१७.६ जीवावसाण-जीव+अवसान (= जीवकी समाप्ति =मृत्यु) जोण्ह-ज्योत्सना १३.३.८ -जोण्हा १०.११.६ जीह-जिह्वा १.४.२,५.१२.६ ९.१२.४ Vजोत्त-योक्त्रसे नामधातु (=जोतना) जुअंत-युग + अंत ११.१३.७ भू० कृ. जोत्तिय १०.४.८ Vजुज्ज-युज (=युक्त होना; हे० ४.१०६) जोयण–योजन ६.४.१;८.१५.६;१३.६.६ वतं० तृ० ए० जुज्जइ ३.११.७ जोव-दृश (=जोहना, देखना)२.४.५ जुज्झ-युद्ध १०.२.२ वत तृ. ए. जोवइ ४.१.५६.१८.१२ Vजुज्झ-युध (=जूझना=युद्ध करना; हे. ४.२१७) जोयइ १.१२.३ वर्त० तृ० ब०-जुज्झति ११.४.१ • वर्तः तृ. ब. जोवहिं ६.६.१० वर्त० कृ० जुझंत १०.३.१,१४.५.६ आ० द्वि० ब० जोवहो ८.१५.१२ जुत्त-युक्त (१ =संगत) १.८.६,१०.२.१ पू० कृ० जोयवि १४.११.१२ (२=समन्वित ) १.३.१०,२.१.६ जोवसिय-(१ = ज्योतिष्क देव) ८.१७.४ २.१.११७३.१.२,३.३.३; (२ = ज्योतिषी) १३.५.८,१३.६.१ जुयल-युगल १.१४.१३ जोव्वण-यौवन १.११.४,२.५.३;२.६.६;३.६.८ जुवइ-युवती ६.९.१,१८.१०.८ जोह-योध (= योद्धा ) १.२.१;२.३.४;८.१०.१३; -जुवई १.२०.७,१४.१४.११ १.१०.७,१०.१.८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy