SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित [खीरोव १३४ खीरोव-(दीरसमुद्र ) ६.८.१०,१३.१४.३ खीरोवहि-क्षोरोदधि ८.१६.५ Vखुड-तुड् (=काटना; हे० ४.११६) वर्त० तृ० ए० खुडइ १२.१२.८ खुड-क्षुद १.१८.२ संखुत्त-(= डूबा हुआ; दे० ना० २.७४ ) ४.१.१२,११.५.१३ खुद-क्षुद्र २.४.३ खर-त स (=पैर )१११.२.४ खुरग्ग-खुराग्न (=पैरका अगला भाग) ४.१.८ खुरप्प-क्षुरप्र (=एक प्रकारका बाण) ५.१०.१% १०.६.५.११.२.७ खुल्लय-क्षुल्लक (=एक द्वीन्द्रिय जीव ) १८.३.४ खुहिय-क्षुभित ६.१३.११,११.५.६ खेत्त-क्षेत्र ४.६.२,३.१.६;६.१.३ खेय-खेद (= कष्ट, परिश्रम ) १.४.७ खेय-खेद (= द्वेष ) १.१५.३ खेव-क्षेप ( = कालक्षेप, विलंब करना; देखिए-विणु खेवें = विना देर किए हुए) २.२.३,२.१५.५; २.२.१४.२३.४ खेयर-खेचर ४.५.१;६.४.८ खेल्ल-खेल (= क्रीडा करना ) वर्त० तृ० ब० खेल्लहिं ६.१६.१२ खोह-क्षोभ ३... ' गंधव्व-गंधर्व ८.१२.८,१६.८.२ गंधोवय-गन्धोदक १०.५.७ गम्भीर-त स १६.१२.२ गंवरंग-गौर + अंगम् (?) ८.७.४ /गज्ज-गर्ज (गरजना) वर्त० तृ० ए० गज्जंत १२.१२.२ वत० कृ० गज्जन्त ६.३.६७.१०.१५:११.११.१ भू० कृ० गज्जिय १२.१०.१६ गज्जिय-गर्जितम् (=गर्जना) १०.३.६ ॐगण-त स (= समूह) १.७.१,१.१५.२७.१.११;८.१३.१ /गण-गण (=गणना करना) वर्त० तृ. ए. गणइ १.१६ १२ वर्त० तृ० ए० गणेइ १.११.४ वर्त० तृ० ब० गणंति ३.५.२ कर्म० वर्त० तृ० ब० गणिजहिं १२.५.१४%, गइ-गति (= जन्मान्तरप्राप्ति ) २.१२.१;२.१२.७,५.४.६ -गई १८.४.१,१८.४.५ गइंद-गजेन्द्र ३.१५.७;४.१.५,४.१.११ गउरी-गौरी (=पार्वती) १.१.५ गंग-गङ्गा ८.३.८ गंगाणइ–गङ्गानदी ६.४.३ गंगेरि-? (= एक वृक्ष) १४.२.७ गंड-त स (=गाल) १.५.५,१४.१४.८ *गडिव-( धनुष, दे. ना० २.८४) ११.१३.१ गंठि-प्रन्थि २.३.५,१६.१८.८ Vगंथ-प्रथ (=समावेश करना) भू० कृ० ग्रंथिय ७.४.२ गंध-त स (= सुवास) १.२३.६८.१६.८ गंधवास-कुसुमवर्षा १०.५.४ गंधविजय-त स (=विदेहक्षेत्रका एक भाग) १८.१६.१ गंधविसय-गंधविषय (= विदेह क्षेत्र का गंधविजय नामक भाग) ५.१.४ गणहर-गणधर ३.३.८;३.६.६;१५.१२.५,१६.१.३ गणित्त-आणयितृ ६.७.५ गणितण्ण-गणितज्ञ १२.५.१ गण्ण-गण्यः (= गणना करने योग्य) ६.१०.७ गणोह-गण + भोघ ६.१४.११ गत्त-गात्र १.१२.२,३.२.५,६.६.१४ गब्भ-गर्भ ४.४.६;४.५.६,५.३.२ (२= भीतरी भाग) १२.२.५ गम्भावतरणु-गर्भावतरण (=गर्भमें आना ) ८.३.२ गम्भिण-गर्मिन् ( = जिसके अंतरालमें है वह ) १४.१६.६ गब्भेसरि-गर्भेश्वरी (=राजकुलमें उत्पन्ना) ८.७.६ Vगम-गम (= व्यतीत करना; गवाना) वर्त तृ० ए० गमइ ८.२.१२ गमेइ ४.१०.५ वर्त० तृ० ब० गमहि ६.१३.५ कर्म० वर्त० तृ० ए० गम्मइ (हे. ४.२४६) २२.१२ कर्म० वर्त० तृ. व. गम्महिं १८.१०.१ भू० कृ० गमिय १.१५.६ गमण-गमन १.२०.१०:३.२.११:३.३.४:१४.२३.६ गय-गज १.१०.४,३.१०.४;३.१४.१०,१२.२.१,१३.१०५ गय-गत (= गया हुआ) १.८.२,१.१०.५,१.१०.१०; २.६.६,३.१६.६,४.१.३,१२.७.१,१२.८.२ (बहुशः) गय-गत (= गमन) ४.७.२,१४.१८.५ गय-गदा ११.१.१२,११.७.३,११.१२.६,१२.२.४ गयउरपुर-गजपुर (=हस्तिनापुर ) १३.१४.६,१५.१२.१% १७.१२.७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy