________________
कंत] शब्दकोश
[१२७
ओ ऊण-न्यून १७.१६.१४
ओट्ट-ओष्ट ११.१.१३,१२.१५.१
ओढण-( = वस्त्र हे० १.१५५) ६.१३.७
Vओणव-अव + नम् Vए-इ (= गमन करना)
भू. कृ. ओणय १२.६.१६ वर्त० तृ० ए० एइ ५.१०.२
प्रे. भू. कृ० ओणामिय १.५.३,२.१५.५ वत० तृ. ब. एंति ६.८.११
*Vओत्थर-देखो उत्थर = आक्रमण करना वर्त० कृ० एंत ४.२.८,१२.३.८
वत० कृ० ओत्थरंत १.१८.५ पू०० एइ १२.५.४
भू० कृ० ओत्थरिय १४.२६.१
ओमग-अवमार्ग १४.२३.६ एकवीस-एकविंशति १२.५.१
ओराली-( = दीर्घ ध्वनि, दे० ना. ओरल्ली १.१५४ ) एक्क-एक १.६.८१.११.५,१३.१०.५.
१२.१.६,१२.२.६ एक्कत--एकांत १.१४.४.
ओलंबिय-अवलम्बित (= लटाकाया हुआ) १४.३.३ एक्कट्टए-एक स्थ ( = एक स्थान पर ) १३.१५.१२
ओलग्ग-अवलग्न १५.११.११:१८.१२.२ एक्कल- एकाकी ( = अकेला ) ११.७.१८:१२.४.५.
ओल्लिय-आदित १२.२.७ एक्कासण-एक + आसन १.१४.७
ओवाय-उपाय १.११.५ एक्काहिय-एक+ अधिक १६.६.७
ओवासय-उपासकाध्ययन (सातवाँ श्रृतांग) ७.२.५ एकदिय-एकेन्द्रिय १६.२.१०
ओसह-औषध ३.६.२,३.१६.३;६.२.६ एक्कक्क-एकक ७.४.८; १२.५.३,१६.१२.२.
ओह-ओघ १.८.१२,१५.४.७ एत्तिय-इयत् (हे०२.१५७) २.६.८१४.७.६
ओहामिय-अधमित (= तिरस्कृत हे. ४.२५ ) १४.४.६ एत्थ-अत्र (हे - ४.४०५) १.२.४ एत्थंतरि-अत्रान्तरे ( = इसी समय ) १.११.२,२.११.१. (बहुशः )
क-क (= कोई ) १२.३.७,१२.१८.८; १.२.२;८.१८.२; एम-एवम् १.१५.७,१.१०.१०.३.५.१०.३.१३.५
१.१२.११:१.५.३,१.१५.८७.१३.२ एमइ-एवमेव या एवम् + अपि १.४.१,१४.८.४
कई-कवि १.६.२ एयचित्त-एकचित्त १.८.८,१.१४.५,४.११.५
कई-कवि १.३.८ एयछत्त-एकछत्र १.८.४,२.१.७:२.१.१६;६.२.११
कइत्त-कवित्व १.६.२,१८.१२.८ एयभत्त-एकभक्त ( = एक बार भोजन ) ४.८.६
कउ-(?) (=सिंहकी दहाड़ ) १०.३.६ एयमण-एक्मनाः ३.४.३
*कउसीस-(= मन्दिर आदिका शिखर ) १.६.२ एयोरह-एकादश १३.६.२,१७.७.६
करह-ककुभ (= एक वृक्ष) १४.२.. एयारहम-एकादशम ७.२.८
कंकण-त स ८.२२.२ एरावय-ऐरावत ( =जंबूद्वीपका एक क्षेत्र ) १६.११.१२,१६.
कंकालिय-(१) कंकाली देवी के भक्त १०.१०.३
Vकंख-काङ्क्ष(= चाहना) एरिस-ईदृश ६.६.४६.६.१६;६.१०.६,१२.१.६;१४.४.७
वर्त० कृ. कंखंत १७.२१.६ एवड-इयत् १.१४.१०२.१६.३१३.१५.७:१३.१६.५
भू० कृ० कंखिय ६.४.६ एवइ-इयत् १.२१.१२
कंचण-काञ्चन (= एक वृक्ष ) १४.२.४ एवमाइ-एवमादि १.३.७
कंचणमय-(=स्वर्णमय ) ८.१६.३ एवंविह-एवं विध २.४.६
कंचणार-(=कचनारका वृक्ष) १४.२.८ एवहिं-इदानीम् २.२.६;३.६.१,४.५.१८ (बहुशः)
कंचु-कंचुक १.१३.१०।। एवि-देवि ८.७.१८.१५.८
कंटइय-कंटकित १०.६.१ एह-एतत् १.२०.८१.४.११.११.३,१५.१०.४२.२.८,२.२.४; कंठी-(= कंठमें पहिननेको माला ) ७.१३.८ २.१०.२,३.१०.५.
कंत-कांता १.१३.१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org