________________
१२६
पार्श्वनाथचरित
उत्पत्ति-उत्पत्ति ३.७.१०,१६.१७.१७.३.५ Vउप्पय-उत् + पत् (= ऊपर उछलना)
पू० कृ. उप्पइवि ११.१२.५ उप्परि-उपरि १.१४.६;१.२१.११ उपह-उत्पथ (=गलत राह ) १२.१.१ उप्पाड-उत् + पाटय (= उन्मूलन करना)
वर्त० तृ० ए० उप्पाडइ १२.३.६
पू० कृ० उप्पाडिवि ६.११.६:११.५.१५ उप्पापुत्व-उत्पादपूर्व (=प्रथम पूर्वाङ्ग) ७.३.१ Vउप्पाय-उत् + पादय (= उत्पन्न करना)
वर्त० तृ० ए० उप्पायइ १०.८.१० वर्त० तृ० ब० उप्पायहिं १३.८.८ भू० कृ० उप्पाइय १६.१७.७ पू० कृ. उप्पाएवि ३.१६.८
पु० कृ. उप्पाय ११.५.६ उप्फाल-उत् + स्फाल् ८.७.५ Vउम्भ-(ऊर्वसे बनी हुई धातु)
भू. कृ. उब्भिय ८.६.१,१०.७.५
पू०. कृ. उन्भेवि ३.१५.४ Vउन्भर--उद् + भृत् (= ऊपर होना, खड़ा होना)
भू० कृ. उब्भरिय ३.१५.४ Vउन्भास-उद् + भासय् (=प्रकाशित करना)
भू० कृ० उम्भासिय १५.१.१० उभय-त स १.१५.१०.११.२.१२ Vउम्मूल-उद् + मूलय
पू० कृ० उम्मलिवि १.२३.५
भू० क० उम्मूलिय १४.१२.१० उयअ-उदय १६.७.१४ उरग-६.१४.११,१५.३.८,१७.२३.१० Vउल्लल-उत्+लल (=हवामें फिराना )
वतं० तृ० ए० उल्ललइ १०.६.७११.११.२०
वर्त० तृ० ब० उल्ललहिं १४.१७.८ Vउल्लस-उत् + लस् (= विकसित होना)
___ वर्त० कृ० उल्लसंत ११.७.१३; १२.६.६ उल्लोल-(=लुड़कन) १४.२३.२ Vउल्लोल-उत् + लुल् (= लोटना)
वर्त० तृ० ब उल्लोल हिं १४.२२.१२ Vउल्हस-(=निस्तेज होना)
__ भू. कृ. उल्हसिय १.१२.२,३.२.५:१०.१०.८ उल्हावण-(शान्त करनेवाला) १.६.३ उवइट्ठी-उपदिष्ठा (= बताई गई ) ८.५.१० उवएस-उपदेश ४.१.११८.११.११
[उप्पत्तिउवओग-उपयोग (= ध्यान ) ७.५.७ Vउवगर-उप+ कृ
वत० तृ० ए० उवगरहि १.३.८ उवज्झाय-उपाध्याय ११.१.११ उवबद्ध-उपबद्ध ११.६.७ उवभोय-उपभोग २.४.७ उवम-उपमा १.८.२,४.४.७,५.१.६ Vउवमिज-उपमीय (= उपमा दिया जाना)
वर्त० तृ. ए. उवमिजइ ५.१.७:५.१.८;५.१.६ उवय-उदय १०.८.३ Vउवयर-उप+कृ
भू० कृ० उवरिय १४.२६.६ उवयार-उपकार २.१०.५:१४.२६.६ उवरि-उपरि ३.१३.७;७.१३.३ उववण-उपवन १.५.३,१.६.४ उववास-उपवास ४.१.४,४.१.१३ Vउववास-उपवास्से नाम धातु
वत० तृ० ब० उववासहिं ३.११.२ उवसंत-उपशान्त ५.८.७ उवसंतर-(= नाश ) १४.८.४ उवसग्ग--उपसर्ग ७.१०.४१४.७.३ उवसप्पिणि-उत्सर्पिणी १६.११.१४,१७.३.६ Vउवसम-उप + शम्
वर्त० तृ. ब. उवसमर्हि ३.५.८.
भू. कृ. उपसमिय ७.१०.२,१४.१५.१ Vउवहस-उप + हस्
__भू. कृ. उवहसिय १३.११.६ उवहास-उपहास १४.८.४,१७.८.६ उवहि-उदधि १७.४.५ उवाय-उपाय १४.१०.४ उठवट्टण-(= उपटन ) ८.५.४ उन्व -उद् + वृद्ध (=अधिक ) १३.१.१२ उठवस-उद्वस (= उजड़) १७.८.६ Vउवह-उद् + वह
वर्त० कृ० स्त्री० उब्वहंती १२.११.५ Vउव्वार-उद् + वर्तय ( = उबरना )
__ भू. कृ० उव्वारिय २.१३.६ कउवाल-(= उत्कण्ठित; दे० ना० १.१३६ ) १३.१७.१ उज्वेलिय-उद्वेलित (=प्रसारित ) ८.१८.४ उसह-ऋषभदेव १७.१३.१ उह-मुख १.१३.१,११.८.३,१२.१.४;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org