SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ अणुवय] शब्दकोश [११६ अच्छर-अपसरस् ४.३.४८.१३.१ अणव-ऋणवत् (= कर्जदार ) २.१०.६ अछिद्द-अ+ छिद्र १४.२६.६ अणवरय-अनवरत ४.५.५ अजय-अजेय १८.१६.१ अणविण्ण-अनविज्ञ (= जानकार) ६.६.६ अजयर-अजगर ४.११.२४.१२.१५.६.१,१८.१६.८ अणव्वस (= अवश) ११.६.१२ अजर-त स (= जरा रहित ) १.१.५,१५.१.१२ अणसण-अनशन १३.१२.२ अजिय-अजित (= दूसरा तीथकर ) १७.१०.३ अणहिय-अनहित (= अहित) १.१५.१० अजुत्त-अयुक्त (= असंगत) १.८.६,२.४.५ अणहुंत-अन + भू का. वर्त० कृ. १५.५.१ अजोह-अयोध (= जिसके समान दूसरा योद्धा न हो) अणाइ-अनादि २.८.६.१६.११;८.२२.५ अणालस-अनालस (= आलस रहित ) ६.६.६;६.७.७ अज-अन्न-अद्य (= आज) १.१७.७,२.१.५ (बहुशः) अणाह-अनाथ ५.६.१० अन्ज-आर्य १०.१.. अणाहिय- अन् + आधि + क (= चिन्ता रहित) ८.२३.६ अजखंड-आर्यखंड (= भरत क्षेत्रके वे भाग जहाँ आर्य रहते हैं) अणिओय-अनियोग १७.४.१ अणिओग १३.१४.१,१४.३.८ अजाण-अज्ञान २.४.८ अणिंदिय-अनिन्दित ६.१८.२;७.८.३ अन्जिय-आर्थिका ३.११.६१५.१२.८१८.१८.१० अणिकिणी-अनीकनी १२.५.८ अज्जिय-अर्जित १.२१.१२५.१०.८.१५.१२ अणिट्ठ-अनिष्ट १.४.३,१.४.११:२.६.८;३.१४.८ अझप्प-आध्यात्म १४.१२.२ अणिट्ठिय-अनिष्ठित (= असमाप्त = परिपूर्ण) ८.१.१२ अट्ट-आर्त (= एक ध्यान) ३.१५.२,१४.३०.२ अणिट्ठिय-(= स्थित) १६.२.६१६.३.६१६.७.३,१७.३.. अट्ट-त स (=दूकान ) ३.२.४ अणिव्वुइ-अनिवृत्ति ७.१२.११ अट्ट-अष्ट ६.१.३६.१५.५ अणुकूल-अनुकूल १.१२.३,१.३.६ -अट्ठम-अष्टम ६.१५.११,१७.१६.८ अणुक्कम-अनुक्रम १७.३.३ अट्रंग-अष्ट+ अंग ८.१२.६:८.२३.३ V अणुचर-अनु + चर अट्ठवीस-अष्टाविंशति ६.१६.४ वर्त० तृ० ए० अणुचरइ ४.१०.. अट्ठारह-अष्टादश ३.४.४६.३.५,७.४.२,१२.५.१४% अणुत्तरदसम-अनुत्तरोपपातिकदश (= नौवा श्रुतांग) ७.२.६ १४.३०.१०:१७.२३.६ अणुत्तर-अनुत्तर (= अनुदिश नामक विमान-पटलसे आशय) -भट्ठारस १.६.२ १६.५.१५ अट्ठि-अस्थि १३.१०.८ अणुदिणु-अनुदिनम् १.१.११.१०.२,३.४.५ अट्ठोत्तर-अष्ट+ उत्तर ८.११.५,१४.१.४ अणुद्धरि-(=मरुभूमि की माता) १.१०.४.१.. अडयाल-अष्टचत्वारिंशत् (= अड़तालीस) १.२.१७६.१६.७ अणुपेहणा-अनुप्रेक्षणा ५.८.८१४.३.१ अडवि-भटवि १०.१२.५ अणुबद्ध-अनुबद्ध ३.६.६ अडू-अर्ध:४.२०.११ अणुब्भड-अन् + उद्भट ६.७.८ अड्डाइय–अर्धतृतीय (=ढाई ) १६.१.८,१६.१०.३ अणभाय-अनुभाग ६.१७.१ १६.१५.११६.१५.९; अणुमाण--अनुमान २.२.४ अण-जन ८.११.४६.१.५ अणुरइ-अनु + रति (?) (= उत्पात) १०.१०.४ अणंग-अनंग १.८.५,१.१२.६४.१.४ अणुरत्त-अनुरक्त १.१२.१० अणंत-अनंत २.१२.११,४.२.४१७.१०.. अणुराय-अनुराग १.११.१३;४.५.१३;६.१.६६... अणण्ण-अनन्य १५.३.१० अणुराह-अनुराधा (= नक्षत्र ) १३.६.३ * अणक्ख (= क्रोध) १४.६.२ अणुरुव-अनुरूप २.१३.११ अणगृहिय-अनगूहित ( = बिना छिपा हुआ ) ७.५.२ अणुलग्ग-अनुलग्न १०.६.. अणय-अनय २.१०.६;६.६.२,६.१२.६ अणुलोम-अनुलोम (= अनुकूल ) ८.११.. अणत्थि-अनर्थिन् (= अर्थ-रहित) १.६.८ अणुवय-अणुव्रत ३.७.३,३.६.१२ अणयार-अनगार ३.११.६,५.७.४,१५.६.. -अणुच्वय ३.६.११,३.१३.१०३.१५.१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy