SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ १२० ] अणुहव - अनु + भू ( = अनुभव करना ) वर्त० वर्त० ० तृ० ए० अणुहवइ २.८.७ ० तृ० ब० अणुहवंति २.८.५ वर्त०० अणुत १.१६.३ पू० कृ० अणुहविवि १.२२.८ V अनु + ० ० ० २.१६.१० अणूण - अन्यून १७.१७.८ अणेय - अनेक २.८.४; ८.७.२ अणेय - अज्ञेय या अणेय १७.२४.४ अयकाल - अनेककाल ( = बहुत समय ) ६ . १४ . १ अगोरा (१) (= व्यंतर देवोंका एक भेद) १६.८.२ - अण्ण - अन्य १.३.३,१.१०.६, ५.१०.६ अण्णाण - अज्ञान १.२०.३;३.२.६ अण्णाणिय- अज्ञानी + १२.१०.१० अण्णेक अन्य + एक ६.४.१ - अण्हाण अस्नान ४.८.६ अतुलिय- अनुलिस (अनुश्य) १५.१०. अत्तमो (१) (व्यास) ११.३.११ अत्थ-अत्र १२.१.१४ अत्थ - अत्र ३.४.३ अत्थ -- अर्थ ७.२.५,७.४.६ अत्थमिय - अस्तम् + इत (= अस्त हुआ) १३.६.११ अत्थाण-आस्थान १.११.३; १.१७.६ २.२.१६.४.२ अत्थाह- अस्ताघ (= बिना थाहका ) ६.६.२ - अथाह ११.७.५ अस्थि अस्ति ( है ) १.२.२ (बहुशः ) अत्थिणत्थि भरिनास्तिप्रवाद = पीधा पूर्वाङ्ग ०.३.२ अथिर अस्थिर ५.१.७५.५.६ अदत्तादाण - अदत्तदान ४.८.३ अद्ध-अर्ध १.१७.२; ६.११.२ इंदु- अर्धेन्दु (बाण) १०.६.२,११.२.८६११.०.२ अध - अधस् १६.२.१० १६.५.१० अधुव - अध्रुव १०.८.६ अपमाण - अप्रमाण ( = अनेक ) २१२.७; ११.८.२८ - अप्पमाण १.२.२ अपवग्ग - अपवर्ग २.१०.१; १७;२०.६ अपहार - अपहारक) १.२२.४ = पार्श्वनाथचरित अप्प - आत्मन् (= स्वतः ) १३.१०.३ = अप्पचित्त-आत्मचित्त (अपने में लीन स्वार्थी ) १७.१.८ अप्पण - आत्मनीन (अपना) २.११.२२.१०.१ -अप्पणय १.४.११ Jain Education International अप्पमिच्चु भयमृत्यु २.१३.१२ अप्पय - आत्मन् (= स्वतः ) १.३.८; ३.१.१० अप्परिमाण - अप्रमाण ८.१.१ -- अप्पसत्थ - अप्रशस्त १३.८.७ अप्पाणय - आत्मन् ( = स्वतः) १.२.५ ४.२.१ अप्पिय अप्रिय ५.३.१० अप्पिवि - अर्प का पू० कृ० ८.२२.७ V अप्फाल - आस्फालय् -- भू० कृ० अप्फालिय ८.१८.३ पू० कृ० अप्फालिवि ६.१०.६,११.१०.११ - अप्फालेवि १२.६.१ अबुद्द - अनुप (= अज्ञानी) १.१०.११.१.२ - अबोह १०.२.४ = अबुहभ्रूण ( भूगके समान ज्ञानहीन ) ३.१०.४ अबुहराशि - ( = अज्ञानका भण्डार) ७.१३.४ V अन्भत्थ - अभ्यर्थय् (= अभ्यर्थना करना) भू० कृ० अम्भस्थिय १.४.८१.४.१० पू० कृ० अव्यथिवि १.४.७ अभिंतरम्यंतर (भीतरी) ५.६.७.५.५ अभिडिय - आ + गम् का० भू० कृ० ( भिढा हुआ = युद्ध में रत है० ४०.१६४) ११.२.८ अभय-त स १.१.१० अभव्व - अभव्य १८.१२.११ अभाव त स १.१४.६ [ अणुदब अमच्छर- अमत्सर (= मत्सर रहित ) १७.२०.७ 'अमर-त स १, १, ५ अमर - -त स ( = देव ) ४.११.८५.१.१ अमराहिव - अमराधिप (इन्द्र) १.६.६; ४.३.७ अमरिस-आम १२.३.१२ अमल-स (निर्मल) ६.११.१४ अमिय- अमृत ८.२३.२ १.३.२.१०.११.२ अमोह - अमोघ १२.११.२ अम्ह - अस्मद् १.१५.४; २.४.६ अम्हारिस- अस्मा १.१५.६४.६.५६.५.५५४.८.८ अयाण-अज्ञान (= अजान ) १.१४.६; १.१५.११.१६.२; १. १८.२; १४.१.२ अयार — आचार १८.४.६ अयास - आकाश ११.३.१ अरडुअ- (१) ( = एक वृक्ष) १४.२.६ अरविंद - ( पोदनपुरका राजा) १.८.१२.१.२३.१५.८ अर-त स ( = अठारहवाँ तीर्थंकर तथा सातवाँ चक्रवर्ती) १७.१०.७.१७.१६.४ For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy