SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 426] **Sarvarthasiddhi** 6. 833 335.9 Chiroshitabrahmacharyasya chiratapasvinah. Pratyagrapuja jhatitipuja. 6. 836 336.8 Evamasamadadhanasya evamasamahitachetasah. Sastasyadoshastadasrau mamapi iti. Sabdakulo va yatha gururnasrunoti, bahugurujanasya va. Abuddhasya va taddoshasevino va. Yasvevamalochayati iti alochanadoshah. Taduktam - Akampiya anumania jam ditthabadaram cha suham cha. Chhannam sahauliyam bahujana avvat tassevi. || Annapanaadhu parakaranasya purva parityaktasya paschat kutaschit karanat samsaktasya upadhaukitasya praptasyeti yavat. Yadvibhajanam vigatasevanam parityaag iti artha. Tadeva prayaschitta. Ekadasa " |||10 8.841 338.2 Tatphalakarmnirharanaphalaapekshaya chintakaryakarmabhaavafalaapekshaya. Jnanavarane ... ||13|| Jnan .."1231 6. 845 6. 864 348.4 Sabahumana -bahupujasahitam. 340.5 Kshayopashamikee shrutavishaya prajna abhyasminavadhyadyavarane sati madam janayati. Samayik ...1181 Aacharyo ... ॥24॥ 8.866 8.854 348.12 Klishta-sharira:—piditasarirah. Sanstiyay:sanghatah. 343.9 Pramadena krto yo'narthaprabhandho hinsadyavratanushthanam tasya vilopet sarvatha parityaage samyagagamoaktavidhina pratikriya punarvataropanam chedopastapana. Chhedena divasapakshamaasadadipravrajyahapanena upastapana vrataropanam. Uttama ||271 6. 872 Anashan .||1911 350.12 Hetvangatvadhibhiraavasya vastudharmatvasiddhih-taduktam 8.856 345.6 Ekagaraadivishayo yah sankalpah tena chittasyavarodho niyantranam. Duhkhatitiksha duhkhasahanam. Sukhanabhisvanga sukhānubandhābhāvah. Bhavatyabhavo'pi cha vastudharmo bhavantaram bhaavavadahtasthe. Pramiyate cha vyapadishyate cha vastuvyaavasthaangamameyamannyat || -[Yuktyanushao 60] Nidanam ... ।।33।। 8.884 8.862 346.12 Upasanamaraadhanam. Dashadoshavjitama- lochanam. Tathahi upakaranadaidane guru manukampya alochayati, vachanena anumannya va. Yallokardashtam tadeva va, sthulameva va, sukshmameva va vyajena va. Yad- 353.1 Turiyasya-chaturthasya. - 1. Bhagavati Arao Ga 5621 2. Yuktyanushao Shlo 60.
Page Text
________________ 426] सर्वार्थसिद्धि ६. 833 335.9 चिरोषितब्रह्मचर्यस्य चिरतपस्विनः । प्रत्यग्रपूजा झटितिपूजा। ६. 836 336.8 एवमसमादधानस्य एवमसमाहितचेतसः। शस्तस्य दोषस्तादृशौ ममापीति । शब्दाकुलो वा यथा गुरुर्न शृणोति, बहुगुरुजनस्य वा । अबुद्धस्य वा तद्दोषसेविनो वा। यास्वेवमालोचयतीति आलोचनादोषाः । तदुक्त्तम्--- आकंपिय अणुमाणिय जं दिट्ठबादरं च सुहम च। छण्णं सहाउलियं बहुजण अव्वत्त तस्सेवि ।। अन्नपानाधु पकरणस्य पूर्व परित्यक्तस्य पश्चात् कुतश्चित् कारणात् संसक्तस्य उपढौकितस्य प्राप्तस्येति यावत् । यद्विभजनं विगतसेवनं परित्याग इत्यर्थः । तदेव प्रायश्चित्तम् । एकादश " |||10 8.841 338.2 तत्फलकर्मनिर्हरणफलापेक्षया चिन्ताकार्यकर्माभावफलापेक्षया । ज्ञानावरणे ... ||13|| ज्ञान .."1231 ६. 845 ६. 864 348.4 सबहुमान -बहुपूजासहितम् । 340.5 क्षायोपशमिकी श्रुतविषया प्रज्ञा अभ्यस्मिनवध्याद्यावरणे सति मदं जनयति । सामायिक ...1181 आचार्यो ... ॥24॥ 8.866 8.854 348.12 क्लिष्टशरीर:—पीडितशरीरः। संस्त्याय:संघातः। 343.9 प्रमादेन कृतो योऽनर्थप्रबन्धो हिंसाद्यव्रतानुष्ठानं तस्य विलोपे सर्वथा परित्यागे सम्यगागमोक्तविधिना प्रतिक्रिया पूनर्वतारोपणं छेदोपस्थापना । छेदेन दिवसपक्षमासादिप्रव्रज्याहापनेन उपस्थापना व्रतारोपणम् । उत्तम ||271 ६. 872 अनशन .||1911 350.12 हेत्वङ्गत्वादिभिरभावस्य वस्तुधर्मत्वसिद्धिः-तदुक्तम् 8.856 345.6 एकागारादिविषयो यः संकल्पः तेन चित्तस्यावरोधो नियंत्रणम् । दुःखतितिक्षा दुःखसहनम् । सुखानभिष्वंगः सुखानुबन्धाभावः । भवत्यभावोऽपि च वस्तुधर्मो भावान्तरं भाववदहतस्ते। प्रमीयते च व्यपदिश्यते च वस्तुव्यवस्थाङ्गममेयमन्यत् ॥ -[युक्त्यनुशा० 60] निदानं ... ।।33।। 8.884 8.862 346.12 उपासनमाराधनम् । दशदोषवजितमा- लोचनम्। तथाहि उपकरणादिदानेन गुरुमनुकम्प्य आलोचयति, वचनेनानुमान्य वा । यल्लोकर्दष्टं तदेव वा, स्थूलमेव वा, सूक्ष्ममेव वा व्याजेन वा। याद- 353.1 तुरीयस्य-चतुर्थस्य । - 1. भगवती आरा० गा० 5621 2. युक्त्यनुशा० श्लो० 60 । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001443
Book TitleSarvarthasiddhi
Original Sutra AuthorDevnandi Maharaj
AuthorFulchandra Jain Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages568
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy