SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
[66] **Sarvarthasiddhi** 1188 157] 157. In the context of *leshya*, the number of those with *krishna*, *nila*, and *kapota* *leshya* is like that of the *asanyata*. The number of those with *teja* and *padma* *leshya* who are *apramatta* is the least. The number of those who are *pramatta* is *sankhyeya* times more. Similarly, the number of those with other *guna-sthana* is like that of the five senses. The number of those with *shukla* *leshya* who are *upashamaka* is the least. The number of those who are *kshapka* is *sankhyeya* times more. The number of those who are *sayoga-kevali* is *sankhyeya* times more. The number of those who are *apramatta-samyata* is *sankhyeya* times more. The number of those who are *pramatta-samyata* is *sankhyeya* times more. The number of those who are *samyata-samyata* is *asankhyeya* times more. The number of those who are *sasadan-samyagdrsti* is *asankhyeya* times more. The number of those who are *samyag-mithyadrsti* is *sankhyeya* times more. The number of those who are *mithyadrsti* is *asankhyeya* times more. The number of those who are *asanyata-samyagdrsti* is *sankhyeya* times more. 8158. In the context of *bhavya*, the number of *bhavya* is like that of the *ogha*. The number of *abhavya* is not *alpa* or *bahutva*. 8 159. In the context of *samyaktva*, the number of those with *kshayika-samyagdrsti* who are *upashamaka* is the least. The number of the rest, up to *pramatta-samyata*, is like that of the *ogha*. The number of those who are *samyata-samyata* is *sankhyeya* times more. The number of those who are *asanyata-samyagdrsti* is *asankhyeya* times more. The number of those with *kshayopashamaka-samyagdrsti* who are *apramatta* is the least. The number of those who are *pramatta* is *sankhyeya* times more. The number of those who are *samyata-samyata* is *asankhyeya* times more. The number of those who are *asanyata-samyagdrsti* is *asankhyeya* times more. The number of those with *aupashamika-samyagdrsti* who are *upashamaka* is the least. The number of those who are *apramatta* is *sankhyeya* times more. The number of those who are *pramatta* is *sankhyeya* times more. The number of those who are *samyata-samyata* is *asankhyeya* times more. The number of those who are *asanyata-samyagdrsti* is *asankhyeya* times more. The number of the rest, like *sasadan-samyagdrsti*, is not *alpa* or *bahutva*. $160. In the context of *sanjna*, the number of those with *sanjna* is like that of those with *chakshudarshan*. The number of those without *sanjna* is not *alpa* or *bahutva*. The number of those who are devoid of both *sanjna* and *asanjna* is like that of those with *kevalajnana*. 8157. In the context of *leshya*, the number of those with *krishna*, *nila*, and *kapota* *leshya* is like that of the *asanyata*. The number of those with *teja* and *padma* *leshya* who are *apramatta-samyata* is the least. The number of those who are *pramatta-samyata* is *sankhyeya* times more. Similarly, the number of those with other *guna-sthana* is like that of the five senses. The number of those with *shukla* *leshya* who are *upashamaka* is the least. The number of those who are *kshapka* is *sankhyeya* times more. The number of those who are *sayoga-kevali* is *sankhyeya* times more. The number of those who are *apramatta-samyata* is *sankhyeya* times more. The number of those who are *pramatta-samyata* is *sankhyeya* times more. The number of those who are *samyata-samyata* is *asankhyeya* times more. The number of those who are *sasadan-samyagdrsti* is *asankhyeya* times more. The number of those who are *samyag-mithyadrsti* is *sankhyeya* times more. The number of those who are *mithyadrsti* is *asankhyeya* times more. The number of those who are *asanyata-samyagdrsti* is *sankhyeya* times more. 6158. In the context of *bhavya*, the number of *bhavya* is like that of the *ogha*. The number of *abhavya* is not *alpa* or *bahutva*. 159. In the context of *samyaktva*, the number of those with *kshayika-samyagdrsti* who are *upashamaka* is the least. The number of the rest, up to *pramatta-samyata*, is like that of the *ogha*. The number of those who are *samyata-samyata* is *sankhyeya* times more. The number of those who are *asanyata-samyagdrsti* is *asankhyeya* times more. The number of those with *kshayopashamaka-samyagdrsti* who are *apramatta* is the least. The number of those who are *pramatta* is *sankhyeya* times more. The number of those who are *samyata-samyata* is *asankhyeya* times more. The number
Page Text
________________ 66] सर्वार्थसिद्धौ --1188 157] 157. लेश्यानुवादेन कृष्णनीलकापोतलेश्यानां असंयतवत् । तेजःपद्मलेश्यानां सर्वतः स्तोका अप्रमत्ताः । प्रमत्ताः संख्येयगुणाः । एवमितरेषां पंचेन्द्रियवत् । शुक्ललेश्यानां सर्वतः स्तोका उपशमकाः । क्षपकाः संख्येयगुणाः । सयोगकेवलिनः संख्येयगुणाः। अप्रमत्तसंयताः संख्येयगुणाः। प्रमत्तसंयताः संख्येयगुणाः । संयतासंयता असंख्येयगुणाः। सासादनसम्यग्दृष्टयोऽ संख्येयगुणाः। सम्पम्मिच्यादृष्टयः संख्येयगुणाः। मिथ्यादृष्टयोऽसंख्येयगुणाः। असंयतसम्यग्दृष्टयः संख्येयगुणाः । 8158. भव्यानुवादेन भव्यानां सामान्यवत् । अभव्यानां नास्त्यल्पबहुत्वम्।। 8 159. सम्यवत्वानुवादेन क्षायिकसम्यग्दृष्टिषु सर्वतः स्तोकाश्चत्वार उपशमकाः। इतरेषा प्रमत्तान्तानां सामान्यवत् । ततः संयतासंयताः संख्येयगुणाः। असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । क्षायोपशमिकसम्यग्दृष्टिष सर्वतः स्तोका अप्रमत्ता। प्रमताः संख्येयगुणाः । संयतासंयताः' असंख्येपगुणाः। असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः। औपशमिकसम्यग्दृष्टीनां सर्वतः स्तोकाश्चत्वार उपशमकाः । अप्रमत्ताः संख्येयगुणाः। प्रमत्ताः संख्येयगुणाः। संयतासंयताः असंख्येयगणाः । असंयतसम्यादृष्टयोऽसंख्येयगुणाः । शेषाणां नास्त्यल्पबहुत्वम् । $160. संज्ञानुवादेन संझिनां चक्षुर्दर्शनिवत् । असंजिनां नास्त्यल्पबहुत्वम् । तदुभयव्यपदेशरहितानां केवलज्ञानिवत् ।। 8157. लेश्या मार्गणाके अनुवादसे कृष्ण, नील और कापोत लेश्यावालोंका अल्पबहुत्व असंयतोंके समान है। पीत और पद्म लेश्यावालोंमें अप्रमत्तसंयत सबसे थोड़े हैं। इनसे प्रमत्तसंयत संख्यातगुणे हैं। इस प्रकार शेष गुणस्थानवालोंका अल्पबहुत्व पंचेन्द्रियोंके समान है। शुक्ल लेश्यावालोंमें उपशमक सबसे थोड़े हैं। इनसे क्षपक संख्यातगुणे हैं। इनसे सयोगकेवली संख्यातगुणे हैं । इनसे अप्रमत्तसंयत संख्यातगुणे हैं। इनसे प्रमत्तसंयत संख्यातगुणे हैं। इनसे संयतासंयत असंख्यातगुणे हैं । इनसे सासादनसम्यग्दृष्टि असंख्यातगुणे हैं। इनसे सम्यग्मिथ्यादृष्टि संख्यातगुणे हैं । इनसे मिथ्यादृष्टि असंख्यातगुणे हैं । इनसे असंयतसम्यग्दृष्टि संख्यातगुणे हैं। 6158. भव्य मार्गणाके अनुवादसे भव्योंका अल्पबहुत्व ओघके समान है। अभव्योंका अल्पबहुत्व नहीं है। 159. सम्यक्त्व मार्गणाके अनुवादसे क्षायिकसम्यग्दृष्टियोंमें चारों उपशमक सबसे थोड़े हैं। प्रमत्तसंयतों तक शेषका अल्पबहुत्व ओघके समान है। प्रमतसंयतोंसे संयतासंयत संख्यातगुणे हैं। इनसे असंयतसम्यग्दष्टि असंख्यातगुणे हैं। क्षायोपशमिक सम्यग्दृष्टियोंमें अप्रमत्तसंयत सबसे थोड़े हैं। इनसे प्रमत्तसंयत संख्यातगुणे हैं। इनसे संयतासंयत असंख्यातगुणे हैं। इनसे असंयतसम्यग्दृष्टि असंख्यातगुणे हैं। औपशमिकसम्यग्दृष्टियोंमें चारों उपशमक सबसे थोड़े हैं। इनसे अप्रमतसंयत संख्यातगुणे हैं । इनसे प्रमत्तसंयत संख्यातगुणे हैं । इनसे संयतासंयत असंख्यातगुणे हैं । इनसे असंयत सम्यग्दृष्टि असंख्यातगुणे हैं। शेष सासादन सम्यग्दृष्टि आदिका अल्पबहुत्व नहीं है। 8160. संज्ञा मार्गणाके अनुवादसे संज्ञियोंका अल्पबहुत्व चक्षुदर्शनवालोंके समान है। असंज्ञियोंका अल्पबहुत्व नहीं है। संज्ञी और असंज्ञी व्यवहारसे रहित जीवोंका अल्पबहुत्व केवलज्ञानियोंके समान है। 1. संयताः संख्ये-मु.। 2. दृष्टयः संख्ये-मु.। 3. -दृष्टयोऽसंख्ये-मु.। 4. -यता:सरूपेय ----मु.। 5. यता: संख्ये--मु.। 6. बहुत्वम्। विपक्षे एकैकगुणस्थानग्रहणात् । संज्ञा-म. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001443
Book TitleSarvarthasiddhi
Original Sutra AuthorDevnandi Maharaj
AuthorFulchandra Jain Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages568
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy