________________
चउप्पन्नमहापुरिसचरियं । इय जायसासहरिसियपामरजणजणियछेत्तहलबोलो। ववसायसहाओ पिहलवच्छ ! समवडिओ सरओ।। ६४॥
तओ एयमायण्णिऊण सत्यवाहेण सदाविओ माणिभद्दो, भणिओ य जहा-गलिओ ववसायणियलबंधो पाउससमओ, उवागी उच्छाहसहाओ सरओ, अज्जेव कीरउ गमणारम्भो त्ति । माणिभद्देणावि 'एवं कीरइ' ति भणिऊण घोसावियं सत्थे पयाणयं । समाउलीभूया सत्थिया । पयत्ता णिएसु वांवारेसु । पउणिज्जंति भंडीओ। संजत्तिज्जन्ति उद्देमंडलीओ। पैल्लाणयंति महिससत्थं थोरिया। आरोविजन्ति लगडाओ रासभेमु । एवं च महारंभेणं पयट्टो सत्थो । गओ अणवरयपैयाणएहिं वसंतरं।
आयरिया य लंघिऊण महाडइं दाऊण धम्मलाई सत्यवाहस्स जहासुहेण विहरिउमाढत्ता ।
सत्यवाहो य विणिओयियभंडो समासाइयजहिट्ठलाहो गहियपडिभंडसारो समागओ खिप्पइटिए णयरे । कालेणमाउमणुवालिऊण मओ समाणो दाणतरुकुसुमुग्गमाणुभावेणं उत्तरकुराए सीयाए उत्तरे कूणे जंबुवरपायवस्स पुत्वेणं तिपलिओवमाऊ तिगव्वुस्सुओ मिहुणर्गत्तेणं समुप्पण्णो त्ति । तत्य कप्पतरुयरेहितो जहिच्छियासेससंपज्जंतसयलिंदियत्यो सुरलोयब्भहिए भुंजिऊण भोए आउसेसयाए मरिऊण साहुदाणाणुहावेणं तिपलिओवमाऊ सोहम्मे कप्पे देवत्तणेणं समुप्पण्णो त्ति ?, अवि य
अवियाणियसहयरिविरहवियणगुरुकप्पतरुवरघरम्मि । चिन्तामेत्तुप्पाइयमणहरसयलिंदियत्यम्मि ।। ६५ ।। णिद्दलियपुढविपरिणामदोसवित्थरियसोक्खजलहिम्मि । ईसाविसायविणडियसुरलोय उवहसन्तम्मि ॥६६॥ भोत्तूण तियसणाहो व तस्थ भोए वरम्मि सोहम्मे । उववष्णो दाणफलावसेसपुण्णुजियजसोहो ॥ ६७ ॥ तियसंगणाविसहतसरसमुहकमलभसलकयलीणो । मुंजइ भोए पलिओवमाइं हिट्ठो तहिं तिणि ॥ ६८ ॥
तओ भुंजिऊण भोए आउयमणुवालिऊण चुओ समाणो इहेच जंबुद्दीवे दीवे अवरविदेहे वासे गंधिलावइविजए वेयड्ढपन्चए गंधारजणवए गंधसमिद्धे णयरे सयबलस्स राइणो चंदकंताए भारियाए पुत्तत्तेणं समुप्पण्णो। पइटावियं च से णामं महाबलो। वढिओ य सह कलाहि । परिणाविओ य पिउणा विणयवई मारियं, पत्तो य जोधणं । अण्णया यपिउणा सयबलेणं कुलक्कमागयस्स मंतिणो विमलमइणामस्स सयलकला-सत्यऽस्थपारगस्स भत्तस्स विणीयस्स वीसंभथाणियस्स णिहित्तसयलरज्जभारस्स जिणवयणभावियमणस्स उवलद्धजीवादिपयत्थमइणो विण्णायसंसारसहावस्स समप्पिऊण अहिसित्तो। सयबलो वि तहाविहाणं आयरियाण सगासे पचइओ । मरिऊण य देवलोगं गओ। राया य महाबलो विमलमइमंतिसमेओ रज्जं पालेइ ।। ____ अण्णया य मंतिणा चिंतिय-"एस राया कुलकमागओ पिउणा समप्पिओ अम्होवरि अच्चन्तवीसम्भमुवगओ, ता एयस्स मित्तपुत्तस्स सज्जणस्स बंधुणो अच्चन्तोवयारपरस्स सामिसालस्स अम्हेहिं पाणेहि पि उवगरियव्वं, उवयाराणं च एस परमोवयारो जमविण्णायपरमत्यो दुग्गइमग्गपत्थिओ संसारसहावाऽऽसत्तो परमकल्लाणपरंपराकारणे णिरवायसोग्गइमग्गे जिणवर्यणे बोहिज्जइ । एसो उ अच्चंतभोगासत्तो पेक्खणरुई य । ता वेरग्गजणएणं णाडएणं एवं बोहेमि" । त्ति चिंतिऊण सदाविओ हरगणाभिहाणो नडो । लाइओ तस्स चिरन्तणकहासंबंधस्स णाडयस्स य वेरग्गजणणो एको अंको । विष्णत्तो अवसरं लहिऊण राया जहा-देव ! समागओ अच्चन्तरसभावण्णू सुकयकरणो चउबिहाहिणयपत्तट्ठो हरगणाभिहाणो णडो, तओ तहंसणेणं कुणउ देवो अणुग्गेहं ति । राइणा भणियं-एवं कीरइ त्ति । तओ सज्जिया रंगभूमी उबविट्ठो मन्तिसमेओ राया । गहियाओ जहाजोग्गं भूमियाओ कुसीलवेहिं । दिण्णो य समहत्थो मुरवाणं ति ।
१ सहावओ जे । २ पल्लाणियति जे । ३ प्पयाण जे । ४ ओइयजे। ५ सीयाए इति सू प्रतौ नास्ति । ६ गत्तणेण जे । ७ मइस्स जे। ८°णे वाहिज्जइ जे । ९ गहन्ति सू । Jain Education International For Private & Personal Use Only
www.jainelibrary.org