________________
__२०१
४९-५०-५१ अरिट्ठणेमि-कण्हवासुदेव-बलदेवबलदेवाण चरियं । ति। एवं च मुहं ठवेऊण वणंतरालमुदिसिय ‘भयवयीओ वणदेवयाओ ! एस माया मे कणिटो जीवियाओ वि इट्ठो तुम्ह रक्खगत्थं समप्पिओ' ति भणिऊण गओ।
गए य तम्मि दामोयरो कोसेयवासेणऽत्ताणयमोच्छाइय णुवष्णो । जाव य छुहाकिलामियतणुणो तण्हावसमुसमाणतालु-उहउडस्स कह कह वि खेयणीसहत्तणओ समागया णिद्दा । ताव य भवियधयाणिओएण उवरवीणयाए आउणो लुद्धयरूवधारी आगओ तमुद्देसं संवर-हरिणाइसत्तमण्णेसमाणो जराकुमारो । तओ तेणाउव्ववण्णंतराहिरामजणियमयभन्तिणा आयण्णायड्ढिउम्मुक्केकबाणेणं पहओ दाहिणचलणंतरे मम्मपएसम्मि जणदणो। ताव य पहारसमणंतरमेव वेएणुटिएण भणियं-केण पुणाई णिरवराही पायतलम्मि पहओ ?, ण य मया कयाइ अमुणियवंसविसेसो णिवाइओ, ता साहेउ 'को वा ?, किं ससंभवो दा?' | तो तमायण्ािऊण जराकुमारेण भणियं-अहं खु हरिवंसुब्भवस्स वसुदेवपरिंदस्स सुओ, पुहइमंडलेकल्लवीराणं हलि-केसवाण मेकोयरो जराकुमाराहिहाणो जिणयंदवयणाओ केसवपाणपरिरक्खणत्थं उज्झिऊण णियपुर-कलत्ताइयं सयणवग्ग अमुणियसयलमुहविसेसो वणाओ वणंतरं परिभमामि, ता साहिप्पउ 'तुमं पुण को होऊँग ममं पुच्छिसि ?' ति । तओ केसवेण भणियं-एहेहि महाभाय ! एस सो दामोयरो, ता परिरंभसु ममं ति, सो हं किल तुज्झ भाया जणदणो जस्स कए दुक्खिओ कुसयणा-ऽऽसणेहिं अरण्णमाहिडिओ सो ये सयलो वि किलेसो णिप्फलो जाओ, ता सिग्घमागच्छसु त्ति ।
तो तमायष्णिऊण जराकुमारो तं वयणं संसंभममासंकमाणो जणदणं दट्टण दूरओ चेव सोयवसम्मुक्कदीहधाहो पसारिओभयभुयादंडो हा हा! हओ मि' त्ति मंदभागो अञ्चन्तकलुणपलायपुचयमवलंबिऊण कंठे [भणिउमाढत्तो-"कत्तो तुममेत्य ? ति, अहो ! मम महासाहस, अहो ! असमिक्खियकारिया, अहो ! णिकरुणया, अहो ! महापाकम्मफलं ति। संपयं कत्थ गच्छामि ?, कत्थ गओ सुज्झिस्सामि ?, कस्थ वा गयस्स सुगयं ? । जाव पयत्तिस्सइ तुज्झ संकहा ताव मम पि भाइवहसमुभवी अयसो त्ति । तुज्य पाणपरिरक्खणणिमित्तमेव सरीरमृहं पि अगणिऊण भीसणवणंतरालमल्लीणो, जाव अवस्संभावित्तणो भवियच्चयाए णिकरणेणं च विहिणा मए तमेवाणुचिट्ठियं । कत्थ ते जायवणरवइणो ?, कहिं ताणि महिलासहस्साणि ?, कत्थ बलएवाइणो सहोयरा ?, कत्थ वा कुमारपुरस्सरो पहाणपरिवारो?" त्ति । तओ केसवेण भणियं-"महाभाय ! अलमियरजणस्स व पलावेहि, जेण णिसुयं पुव्वमेव तुमए भयवओ वयणं । ता णिमित्तमेत्तभूओ तुमं, ण य तुज्झ भावदोसो । जओ संसारंतरवत्तिणो पॉणिणो सव्वस्स वि सुलहमेयं-'सुलहाओ आवयाओ, दुल्लहाओ संपयाओ, बहूयं दुक्खं, थेवयं सोक्खं, णिवडंतिणो विओया, दूरवत्तिणो पियजणसमागमा'। जेण पेच्छसु-विहिविहाणओ सा तियसपुरिसरिच्छा बारवती, उवह सियदिसावालविभमा जायवणरिंदा, अवमण्णियसुरवइपरक्कमा महासामन्ता, णिज्जियसुरविलासिणीस[म] तेउरं, दूरपडि फलियधणवइधणा धणरिद्धी, अप्पडिहयसत्ती चकाउहो, सबमेकपए चेव पणहूँ ति । अवि य
सा यारवती मणि-रयण-कणयभवणोत्रहोयकलिया वि । हरियंदपुरि व्व खणेक्कदिट्ठणठ्ठा समं जाया ॥ २३० ॥ वियडकडया वि माणुण्णया वि तुंगा वि ते तह परिंदा । कढिणकुलिसाहया महिहर व हरिणा खयं णीया ॥२३॥ लीलाचलंतकलकणिरमणितुलाकोडिमुहलपयकमलो । सो रमणियणो अमरीयणो व्य असणो जाओ ॥ २३२ ॥ तं गरुयगइंद-तुरंगसंकलुद्दामपक्कपाइकं । कह पेच्छह छायाखेडुयं व णिमिसंतरे णटुं ? ॥ २३३ ॥ मणि-कणय-रयणणिवहोवहूयधणवइधणोहसारा वि । सा मह रिद्धी माइंदजालजणिय न णिण्णट्ठा ।। २३४॥
ते संख-चक्क-सारंग-पग्ग-गय-मोग्गराउहविसेसा । संहम्मि मयणवाण व्ब कह णिरत्थीगया सव्वे ? ।। २३५॥ पिइ-पुत्त-भाइ-भइणी-भजा-सयणो व्य(य) णेहपडिबद्धो । पाययपुरिसेहिं व कह उवेक्खिओ डज्ममाणो वि? ॥२३६।।
समरम्मि पउरभडभंजणक्खमं तारिसं बलं मज्झ । एकपए च्चिय-गहें पत्तमपत्तम्मि दाणं व ॥ २३७॥
१ मुद्दिसिऊण में जे । २ तुम्हाणं र जे । ३ च्छाइऊण गुजे । ४ वर्ण परि सू। ५ होइऊण जे। ६ य किलेसोस। , ससंभवमा सू । ८ मम मासाहसं जे । ९ जंतुणो जे। .. 'लासिाणमंते सू । " सर्व जे । १२ गिरथीकया सू।।
Jain Education Integional
For Private & Personal Use Only
www.jainelibrary.org