________________
१७०
चउप्पन्नमहापुरिसचरियं । लग्गदिवसे समागया छ वि जणा। आवासिया पत्तेयं दिण्णावासा । सदाविया य मंडवस्स मज्झयारे । उग्याडियं सिरोछेड्डणयं कणगमयपुत्तलियाए । उ(त)यणंतरं च बहुदेवसियाहारगंधेणं समाउलीहूया सपरिवारा छ वि जणा। भणियं च तेहिं-कओ एस अइदूसहो गंधो ?। मल्लिसामिमहंतगेण भणियं जहा-इमीए पुत्तलियाए उत्तिमंगविवरेणं पतिदिणमाहारेण मल्लिसामिसमाएसेणं पक्खिप्पमाणेणं महाहारविवागेणमेस एवंविहो गंधो संभूओ। तो ते गंधमसहमाणा णिग्गया मंडवाओ। सदाविया मल्लिसामिणा । दिण्णासगोवविद्या भणिया मल्लिसामिणा जहा-"दिट्ठा एसा कणगमयपुत्तलिया तुम्हेहिं, एसा अतीवसुरूवा वाहि, अन्तो उण एवंविहा अमणुण्णगंध ति । ता एवंविहेसु अमणुण्णेसु सन्यासुइपहाणेसु महिलाण सरीरेसु किमत्थि सोहणं? । को वा विउसाण तेसु अणुराओ ? ति । अवि य
जणणि-जणयाणमसुई णीसंदं पाविऊण जो पढमं । पच्छा कलले.ऽब्बुय-मंसपेसिबूंहक्कमुप्पण्णो ॥ २॥ जणणिकयाहारवियारकलुसकयपाणवित्तितदियहं । असुइम्मि गब्भवासे मुत्त-पुरिसाऽऽमयासम्भे ॥३॥ संवड्ढिओ कमेणं अमेज्झमज्झम्मि तकयाहारो । भरिओ अइमुत्त-पुरीस-मेय-मंस-ऽट्ठि-रुहिराण ॥ ४ ॥ बैंस-फेफसं-उत-कॉलेज-मज-वीभच्छपिच्छलुत्थुरिओ । देहो दुग्गंधपवाहणयरणिद्धवणसारिच्छो ॥ ५॥ तयमेत्तबज्मसारो अन्तो मुत्तं-डत-विटैपडहत्थो । कणयमयस्स सरिच्छो मज्झामेज्झस्स कलुसस्स ॥ ६॥ असुइम्मि गलियबहुछिड्डयम्मि मूलुत्तरुज्झियगुणम्मि । देहीण हयसरीरम्मि को गुणो सइ कयग्घम्मि ? ॥ ७ ॥ सुइरं चिन्तितं पि हयसरीरम्मि णस्थि तं किं पि । अवलम्बिऊण जं फुरइ रायचित्तं मणुस्साण ॥८॥ इय णिव्वियारकणए विपरिणई होइ एरिसाहारे । किं पुण मंस-ऽट्ठिय-रुहिरचिलिचिले हयसरीरम्मि ॥९॥ किंचजेलकलुसकलिलभरियंडसच्छ हे लोयणम्मि रॉयंधो । सच्छप्पयकमलदलद्धविब्भमुप्पक्षणक्खणिो ॥१०॥ रुहिरदमंसपेसीदलग्गचम्मावछाइए अहरे । परिणयविम्बफलुपेक्खणम्मि राईण विण्णाणं ॥ ११ ॥ समसिहरहियराईए दसणववएसजायभावाए। सियकुसुमकोंपलुप्पेक्खणेण राओ परिप्फुरइ ॥१२॥ मंस-ऽद्वि-सिरा-चम्मावब(न)द्धसंपत्तभुयकरायारे । कंकेल्लिलयापल्लबविण्गाणं णागरहियाण ।। १३ ।। कलिलाविलमंमुभेयपिंडखंडम्मि सिहिणजुयलम्मि । उत्तत्तकणयकलसोत्रमाणमण्णाणणडियाण ॥ १४ ॥ मुत्तंतामुइणिरुभरियदीयसरिसम्मि उँवरवियरम्मि । तिवली रेहालंकियमुट्ठीगेझं ति" पडिहाइ ॥ १५ ॥ असुइविजिग्गमणिमण विवरदेसम्मि गुरुणियम्बम्मि । कंदप्पके लिरइहरसरिच्छबुद्धी अहव्याण ।। १६ ॥ इय दीहट्टिणिवेसियचम्मसिराजालचरणजंघासु । वरकमलदलंगुलिकरिकरोरुकैरणी दुरन्ताग ॥ १७ ॥ अण्णं च-- विसयविसमोहियाणं रायमहागहपणट्ठसण्णाणं । होइ पडणं णराणं अबस्स बहुवेयणे णरए ॥ १८ ॥ भणियं चअच्छड्डियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । संसारोवहिवलयामुहम्मि दुक्खागरे णिरए ॥ १९ ॥ पै(पा)यकन्तोरस्थलमुहकुहरु छलियरुहिरगडूसे । करवत्तुकत्तदुहाविरिक्कविविइण्णदेहत्थे ॥ २० ॥ जंतंतरभिज्जंतुच्छलन्तसंसदरियदिसिधिवरे । डझंतुविडिमसमुच्छलंतसीसटिसंघाए ॥ २१ ॥ मुक्कक्कंदकडाहुकढंतदुक्कयकमन्तकम्मंते । मूलविभिण्ऍक्खित्तुद्धदेहणीयंतपम्भारे ॥ २२ ॥ बद्धंधयारदुग्गंधबंधणायारदुद्धरकिलेसे । छिण्णकर-चरणसंकररुहिरवसा दुग्गमैप्पबहे ॥ २३ ॥
१ वमा सू । २ छड्यं जे । ३ 'याए । आहारग सू । ४ सामिणो महजे । ५ "माणेणमाहार जे । ६ भईवस्वा जे। ७ महिलास जे। ८ "सु रामो ? ति जे । ९ लद्दुय सू। १० सियूह जे। ११ मुप्पण्ण सू। १२ विहार सू । १३ वन-फोफसं जे। १८ कालेय-म सू। १५ विद्धप सू। १६ जलजलस सू । १० रायट्ठो सू। १८ हिरड्ढम जे । १९ व्यरविवरम्मि जे । १.5 सू । २१ 'करिणी सू । २२ पेयकतो जे २३ "विभिण्णक्खि सू। २४ भपवाहे जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org