________________
३४-३५ अरसामितित्थयर-चक्कबट्टिचरियं ।
१११ उत्तम्मइ मे हिययं, ता भगवइ ! छिज्जंतीव मे बंधणाई, सौयंति अंगाई, ण पेच्छन्ति लोयणाई, फुट्टइ सीस, ण वहंति पाया, ण सक्केमि पाणे धारिउं, ता परित्तायउ भयवई । तओ भणियं गणिणीए-उत्त! पविससु ता पडिस्सए, समागमिस्सइ ते भत्ता इहेब चिटुंतीए, ता वीसत्था होहि,' वगयपाया रयणी, ण एल्थ णयरे दुद्दबुद्धिपुरिसो अत्यि जेण अकुसलमासंकिज्जइ, जइ य थेववेलाए गोगमिस्सइ ते भत्ता ता गवेसइस्सामि अहं ति, तुमं पुण पविसिऊण पडिस्सयं वीसत्था चिट्टमु त्ति । एवं महुरवयणेहिं संठविऊण पवेसिया ।
अवकंती य सो जुवागो पविटुं जाणिऊण णिययजायं ति । को य तेण वावणगवेसो । चिट्ठइ य तिणि वि जायाओ पतिदिणं पेच्छन्तो । अक्खित्तं च णयरं तेण वामणगरूवधारिणा । को वि गेएण, अण्यो चित्तकम्मेण, अवरो वीणाविणोएण, एवं च तेण सव्वकलापारगेण जो जस्साहिप्पाओ तमणुयत्तमाणेण सव्वमेव जयरं वसीकयं । राया वि ईसाणचंदो हयहियओ कओ। ___इओ य सा विज्जाहरी पुच्छिया पियदसणाए अणंगसुदरीए य जहा-केरिसो तुह भत्ता ?। साहियं तीए जहा-सुरूवो । तओ एगीए वण्णेण विसंवयइ, बीयाए सिंघलदीववत्थव्वत्तणेणं उवासगत्तणेण य । तओ य सा गणिणीए अणुसासिया तहेव ताहिं सद्धिं पढन्ती तवचरणरया चिट्ठति । ताओ य तिणि वि जणीओ सरिसाओ, वएणं रूवेणं विण्णाणेणं सीलेणं समसुह-दुक्खत्तणेणं ति । जाओ य लोयवाओ जहा-तिण्णि वि तवचरणरयाओ, गेयाइए विष्णाणे ण एए( ? या )सिं कोइ सरिसओ त्ति, ण य पुरिसेण केणइ सद्धिं जंपन्ति त्ति ।
अण्णया य रायत्याणीए कहा पयट्टा जहा-एत्थ णयरे पडिस्सए अतीवरूवस्सिणीओ तिणि जुबईओ पयावइणो सग्गाभासफलं [व] चिट्ठन्ति, ण य ताओ कोइ पुरिसो बोल्लावेउं समत्थो ति । तो भणियं वामणगेण-अहं परिवाडीए बोलावेमि, पेच्छह मह सामत्थं । ति भणिऊण कइवयपहाणनरवइपुरिसाहिडिओ गओ साहुणीपडिस्सयाभिमुहं । लग्ग
ओ य णयरलोओ मग्गो। तओ पविसंतेहि ठविओ बाँरम्मि बारवालिओ । सिक्खाविया य तेण सहेज्जया जहातुब्भेहि कहाणयं तत्थगएहिं अहं पुच्छियव्यो त्ति । एवं संपहारेऊण गओ पडिस्सए । पडिओ पाएसु वामणओ, भणियं च तेण
साहेइ दंसणं चिय देव ! तुहं वीयराययमणग्धं । अन्तोकलुसमणाणं ण एरिसा सोमया भणिया ॥ ५८ ॥ पायवडणुटिएणं पुणो वंदियाओ गणिणीपमुहाओ अजाओ । भणियं चपरवावारनियत्ताण णवर एयाण जीवियं सफलं । सयलसुहबीयभूया धम्ममती जाण विष्फुरइ ॥ ५९ ॥
तओ एवमादि पसंसिऊण उवविट्ठा देवउलमंडवम्मि । समागयाओ य गणिणीए सद्धिं वामणयकोउयाखित्तहिययाओ पियदंसणा-अणंगसुंदरि-अणंगमइसमेयाओ सव्वामओ साहुणीओ, उवविट्ठाओ य। भणियं च वामणेणंजाव राया सुहासणत्थो भवइ ताव इह चेव ठिया केणइ विणोएण चिट्ठामो त्ति । तओ महल्लएहिं भणियं जहा-साहेहि किंचि सकोउयं कहाणयं ति । तेण भणियं-किं कहाणगं साहिजउ उयाहु वित्तगं ? ति । तेहि भणियं-को उण विसेसो ?। तेण भणियं-जं चिरंतणपुरिसचेट्ठियं अञ्चन्तमपञ्चक्खं तयं कहाणयं, जं पुण संपयं चेव वित्तं, अज्ज वि साहणाणि पञ्चक्खाणि तं वित्तयं ति । तेहिं भणियं-वित्तगं चेव सकोऽयं साहेसु । वाँमणेण भणियं-अवहिया मुणह जहा
अस्थि तामलित्ती णाम जयरी । तस्थ य उसहदत्तो णाम सेट्ठी । तस्स पुत्तो वीरभद्दो णाम । अण्णया य उसभदत्तो पोमिणिखेडं जयरं गओ । तत्थ तेण सागरदत्तस्स धूया पियदंसणा णाम दिहा। पुत्तत्थं जाइया । वत्तो य विवाहो काल-विहवाणुरूवो। गया य सणगरं बहुं घेत्तूणं । अण्णया य रयणीए चरिमजामम्मि उदयच्छिवणणिमित्तं
१°हि, ण एत्थ सू । २ णागच्छिस्सइ जे। ३ णपुरि सू । ४ बाहिम्मि जे। ५ तुम जे । ६ णिमित्ताण सू । ७ वावणेण जे । Jain Education national
For Private & Personal Use Only
www.jainelibrary.org