________________
चउप्पन्नमहापुरिसचरियं । अण्णया य विजाहरलोयं महता सम्मद्देणं गच्छंतं पेच्छिऊण पुच्छिया रयणप्पभा बुद्धदासेणं जहा-कर्हि एसो विज्जाहरलोओ पत्थियो ? । तीए भणियं--सिद्धाययणे तित्थेसरजत्ताए, तत्थ सासयाओ जिणपडिमाओ वंदिजन्ति, तणिमित्तं सव्वे विजाहरा जत्तं कुणंति । तओ सो वि सह भजाए विसेसुज्जलणेवच्छो सव्वालंकारविभूसियसरीरो वेयड्ढसिहरं समारूढो । तत्थ दिढे सासयरयणमयपडिमासणाहं देवउलं । तं च तेण भत्तिभरणिभरेण पयाहिणीकयं, वंदियं च । दंसेइ य णिययजायाए णाणाविहे विजाहरीण वावारे, अवि य
वेरुलियदेहलीपहविलित्तसंकाए का वि ण हु कुणइ । ओययणगोमुहं णीलमणिपवरचंदणरसेण ॥ ४५ ॥ वररयणकोट्टिमे णलिणिकमलगहणेकजायववसाया। भग्गणहग्गा मुद्धा हासवाणं जुवाणाणं ॥४६॥ फलिहन्तरियपहाए वि जहुज्जु यं चेव धावमाणीए । पडिभग्गगमणपसराए पेच्छ हलबोलिओ अप्पा ।। ४७ ॥ वेलवइ मुद्धजायं वारं वारं समुत्थयसरीरो । कसणमणिकिरणणिवहेण सुयणु ! विजाहरजुवाणो ॥४८॥ णिव्यवइ पेच्छ चीणंसुरण मुद्धा पयंगसंकाए । वरपउमरायकिरिणोहउज्जलं ओ पईव वेलविया ॥४९॥ हरियमणिकिरणविच्छड्डजायजवयंकुरेकबुद्धीहिं । दूरेण परिह रिजइ तम्मलणभएण मुद्धाहिं ॥ ५० ॥ णियवण्णरयणणिम्मियजिणपडिमापहपरोप्परच्छुरिया । तित्थेसरा ण णज्जति रूवओ मुद्धजुवतीहिं ॥५१॥ इय अच्छेरयकलियम्मि गरुयवेयड्ढसेलसिहरम्मि । पेच्छइ णटुं बत्तीसअंगहारेहिं संजुत्तं ॥५२ ॥ अठुत्तरसयकरणोवसोहियं तह य पिंडिबंधेहिं । पउमाइएहिं कत्थइ सोलससंखेहि चंचइयं ॥ ५३॥ चउरेयगागयरसं चउबिहाहिणयसोहियं रम्मं । णवणट्टरससमेयं चउविहाउज्जसज्जमिणं ॥५४॥ तय-वितय-घणं मुसिरं ति तत्तमोघं तहाणुगं तिविहं । लय-तालसमं गेयं पि तत्थ सुइमणहरमणग्धं ॥५५॥ इय पेच्छिउँ जहिच्छं पेच्छणयं णयण-जम्मणाणंदं । तह वंदिऊण पडिमाओ सम्मकरणेण भत्तीए ॥५६॥
तओ वंदिऊण सासयाई चेइयाइं समागओ णिययभवणं । भणियं च णियजायाए पुरओ जहा-ण कयाइ अम्हेर्हि एरिसमुवलक्खियं ति, एयस्स दंसणेणमहमत्तणो जम्मं कयत्थमवगच्छामि । भणियं च तीए-कहिं तुम्ह जम्मो ?, जेण न दिढे ति । तेण भणियं-सिंघलदीव वत्थव्यो, अम्हं च कुले वुद्धो कुलदेवय ति, महं च वाणिज्जणिमित्तं गच्छन्तस्स समुहमज्झे विवष्णं जाणवत्तं, केंठगयपाणो उत्तारिओ विज्जाहरेण, गहिओ य पुत्तत्तणेणं, परिणाविओ तुम ति । तीए भणियं-तेणेव णो बलक्खिया जत्ता पइवरिसं भवन्ती वि । जाया य तेसिं परोप्परं अचन्तपीती। ण सहति थेवं पि विरहं ।
समयं सुयन्ति समयं भमन्ति समयं कुणंति कजाई । समयं वच्चइ कालो विओयरहियाण दोण्हं पि ॥ ५७ ॥ एवं च विसयसुहमणुहवन्ताणं तेसिं गच्छंति दियहा, सरइ संसारो।
अण्णया य बुद्धदासेण भणियं-गच्छम्ह भरहद्धं कीलाणिमित्तं । तीए भणियं-एवं करेम्ह । तओ विजाए दोण्डि वि गयाणि पोमिणिखेडं णयरं । णिवइयाणि य राईए चरिमजामम्मि साहुणिपडिस्सयस्स बाहिं । भणिया य तेण जहा-चिट्ठसु तुमं जाव अहं छिविऊणमुययमागच्छामि । तीए भणियं-सिग्घमागच्छसु त्ति । तेओ सो गंतूणं थेवं भूमिभागं "ठिओ तत्थेव णिलुको तीए रक्खणणिमित्तं । जाव थेववेलाए सा विज्जाहरी अणागच्छतम्मि तम्मि एगागिणी हरिणि व्य दिसाओ पलोइउमाढत्ता । तयणंतरं च इत्थीसहावओ अंधारत्तणेण य रयणीए भयवेविरसरीरा मुक्काहं रोविउमाढत्ता । णिसुओ सदो पडिकमणणिमित्तुढ़ियोए गणिणीए । उग्घाडिऊण य बलाणयकवाडं पुलइया, दिट्ठा य रूबोहामियसयलजियलोया अहिणबुभिण्णजोव्वणा करुणं सदुक्खं दीणं रुयन्ती कयलीपत्तं व वेविरसरीरा एगागिणी रमणी । दठ्ठण य पुच्छिया-पुत्ति ! किं निमित्तमेवं सदुक्खं रुयसि ?, कुओ वा एगागिणी इह समागय त्ति । तओ तीए रुयंतीए चेव साहियं जहा-भगवइ ! भत्तुणा सह वेयड्ढाओ अहं समागया, सो य मं इहं मोत्तूण पाणियकज्जेण गओ, तस्स य महती वारा गयस्स, ण य सो सायत्तो मह विओगमेदहमेत्तं सहिउं समत्थो ति, ता केण वि कारणेण होयव् ति अइ
१ आयपण सू । २ मलियवरवदण सू। ३ वेयडढकूडसि सू। ४ चउभेयगेयसरि(? २)सं जे । ५ कंठागय जे । ६ तो ग. . थिओ सू। ८ धाहा सू । ९ पुत्त ! जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org