________________
३४-३५ अरसामितित्थयर-चक्कवट्टिचरियं । णीया य तेण आसमपयं । दंसिया कुलवइणो । कुलवइणा वि सुइरं णिज्झाइऊण भणिया-पुत्ति ! वीसत्था अच्छसु, भविस्सति तुह भत्तुणा सह समागमो त्ति । तओ सा पडिजागरिया ताबसेहिं कइवयदियहा जाव पुव्बावत्था जाय ति । ताव य कुलवइणा पेच्छिऊण तीए रूव-लायण्णाइसयं 'समाहिपरिपंथिणीयं तावसकुमाराणं' इति चिंतिऊण भणियं जहा-पुत्त ! इओ णाइदुरे पोमिणिखेडं णाम णयरं तत्थ य विसिट्ठलोओ परिवसइ, तहिं च तुह भत्तुणा सह समागमो भविस्सई, ता तहिं वञ्च तमं ति । तीए भणियं-ताय ! जं तुमं आणवेसि । तओ वुइढतावसजुगलसहाया पेसिया पोमिणिखेडं । मुक्का य तहिं णयरबाहिरियाए । 'अम्ह एत्थ णत्थि पवेसो' नि भणिऊण गया तावसा ।
- य णयरबाहिरियाए एगागिणी दिसोदिसि पलोयन्ती जूहपरिभट्ट व्व मुद्धमई चिट्ठति । ताव य समागया सुब्वया गणिणी साहुणीसमेया । तीए य ठूण साहुणीओ समूससियं हियएणं । वीसत्था जाया । सुमरियं जहा-मह एयाओ पडिलिहियाओ पिययमेण दंसियाओ त्ति । गंतूण य तीए पुव्वब्भत्थेण विहिणा सम्म वंदियाओ। चेइयाणि य वंदावियाओ सिंघलदीवे । गणिणीए भणियं-पुत्ति ! कहिं सिंघलदीवे चेइयाणि ?, कहिं वा तुममेगागिणि? त्ति। तीए भणियं-सव्वं भयवतीए साहिस्सं वीसत्थ त्ति । ताव य गणिणीए कया सरीरचिन्ता। पविठ्ठा तीए सह गयरिं। अणंगसुंदरीए रूवाखित्तहियो सयलो वि णयरलोओ परोप्परं भणिउमाढत्तो-का उण एसा?, कुओ वा समागया?, कस्स वा संबंधे वट्टइ ? त्ति । पत्ता य पडिस्सयं गणिणी । दिट्ठा य तत्थेवऽच्छंतीए तुह धूयाए पियदंसणाए, पप्फुल्ललोयणाए य पुच्छिया। वंदियाओ य जहाजोगं साहुणीओ पियदंसणाए य। साहिओ वीरभदसंगमाइओ गणिणीए दंसणपज्जवसाणो सव्यो च्चिय अत्तणो वइयरो। पियदंसणाए पुच्छियं-केरिसो वण्णेणं ? । अणंगसुंदरीए भणियं-सामो ति। . पियदंमणाए भणियं-सव्वमणुहरड मह भत्तुणो मोत्तूण सामत्तणं ति । गणिणीए भणियं-बहरयणा वसुंधरा, अण्णो कोई भविस्सद तहाविहो त्ति । पुणो अणंगसुंदरी अभिहिया जहा-पुत्त ! वीसत्था चिट्ठसु पतिसमागमं मोत्तुं सव्वं तुह एत्थमथि, एसा य पियदसणा तुह बहिणिसरिसा, ता इमीए सद्धिं सद्धम्माणुढाणपरायणा चिट्ठसु ति। अणंगसुंदरीए भणियं-अच्चन्ताणायारपरेणावि विहिणा सोहणमेयमणुट्टियं जं तुह दंसणं ति । किंच
सद्धम्मे पडिवत्ती गुरुचलणाराहणं च जिणसेवा । सज्झायवावडतं ण होन्ति थेवेहिं पुण्णेहिं ॥ ४३ ॥
ता भयवति ! संसारे सुलहा पियविप्पओया, दुलहो जिणदेसिओ धम्मो, अवस्संभाविणी आवया, दुलहा तुम्हारिसगुरुसामग्गी, ता एरिसेहिं चेचे णिमित्तेहिं पाएण लोओ धम्मबुद्धिं करेइ, ण अण्णह त्ति, ता कयत्था अहं जं पाविया तुम्ह चलणकमलसेव त्ति । पियदंसणाए भणियं-सहि अणंगसुंदरि ! पियसमागमेण विर्य समूससियं मह हियएणं, अण्णह च्चिय मह अप्पा पडिहाइ तुह समागमेणं ति, किं बहुणा ?, ण बंधुविओयदुक्खदुक्खियाए अप्पा आयासेयचो त्ति । अणंगसुंदरीए भणियं-पियसहि ! ववगयं मह बंधुविरहदुक्खं तुह दंसणेणं ति । एवं ताओ अण्णोण्णदंसणावियग्णाओ,
समयं पढंति समयं सुयंति समयं कुणंति करमिजं । चिट्ठति अहोरतं णिचं चिय साहुणिसमीवे ॥ ४४॥
इओ य वीरभद्दो फलगलग्गो कल्लोलेहिं उब्बुड्डुणिचुडं करेंतो सत्तमे दिवसे रइवल्लहाहिहाणेण विज्जाहरेण दिट्ठो गहिओ य । णीओ वेयड्ढसिहरं । समप्पिओ णियजायाए मयणमंजुयाहिहाणाए पुत्तत्तणेणं ति । पुच्छिओ य समुद्दवडणवुत्तंतं । तेणावि साहियं जहा-जबुद्दीवं सिंघलदीवाओ पत्थिओ सह जायाए, अंतराले य विवण्णं जाणवतं, अओ एगागी तुम्हेहिं कयंतमुहाओ व्व कढिओ अणोरपाराओ समुदाओ त्ति, ताण जाणामि का य अवस्था मह जायाए । विज्जाहरेण विजाए आभोएऊण कहियं-तुह दुवे वि जायाओ पोमिणिखेडे गयरे सुव्वयागणिणीए सगासे पढंतीओ तवचरणरयाओ चिट्ठति । एवं कहिए वीसत्थो जाओ वीरभद्दो । समुद्दाओ उत्तिण्णमेत्तेणं चेव अवणीया सामत्तणकारिणी गुलिया। जाओ य पुव्वसहावो वण्णो त्ति । परिणाविओ य वज्जवेगस्स वेगवतीए भारियाए रयणप्पहाहिहाणं धूयं । पयासियं च अत्तणो णामं बुद्धदासो ति । अच्छइ य तत्थ सह तीए विज्जाहरोचिए भोए भुंजतो।
१ कइ वि दि जे । २ ज्य-लाइण्या जे। ३ इ ति । तीए में सु । ४ पुत्त ! कह जे । ५ चिय जे । ६ य ऊससिय सू। ७ करेंति जे । ८ साहिओ जे। कयंताओ व्व सू।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org