________________
१६२
चउप्पनमहापुरिसचरिय। उडिओ वीरभद्दो । उट्टतेण य कइयवपसुत्ता परिहासपुव्वं उठविया पियदसणा। तीए भणियं-किं मं कयत्थसि ?, सिरं मे बाहइ नि । तेणं भणियं-कस्स तुमए अब्भहियं दिटुं ? ति । तीए भणियं-तुज्झ चेव । किं तं? । जं महुरा वाणी । कि? किं) महं साऽपुव्वा अण्णेसि] गासि ? ति । तीए भणियं-आसि अण्णस्स, ण उण मज्झोवरि ति। एवं च काऊण परिहासं उहिओ, कयमुचियकरणिज्ज । तओ परिणयप्पांयाए रयणीए सुहपसुत्तं पियदंसणं जाणिऊण उहिओ वीरभद्दो। परिहियाओ छकण्णाओ पाणहियाओ। परि[?णि हियाई अद्धप्फालाई। णिग्गओ गेहाओ ति। तओ भणियं वामणेणं जहाराउले उर सूरो भबिस्सति, ता गच्छम्ह । ___ एत्यंतरम्मि लज्ज मोत्तूण भणियं पियदंसणाए-साहेहि ताव कहिं पुण सो गओ ? त्ति । वामणेण भणियं-ण अम्हे परमहिलाहिं सद्धि संलावं करेम्ह । तीए भणियं-जाणियं तुह लोयाओ चेव संढत्तणं, ता चइऊण कइयवं भणियं फुडं साहसु, तुह वयणे मह जीवियं ति । पुणो भणियं वामणगेण-पच्चूसे कहिस्साम्मि । त्ति भणिऊण णिग्गओ पडिस्सयाओ । कहियं जहटियं राइणो पच्चइयपुरिसेहिं । विम्हिओ राया । पुणो पच्चूसे तेणेव विहिणा गंतूणं बोल्लाविया अणंगसुंदरी । तइयदिवसे अणंगमइ त्ति । विम्हिओ राया वामणगवइयरेणं ति । तओ एस वामणी तुज्झ जामाउओ, तिण्ह वि जणीणं भत्ता ।
ऐयं सुणिऊणं वंदिओ गणहरो वामणेणं । भणियं च-भयवं ! सव्वं सच्चमेयं जं भयवया समाइट, ण तहा अहं सुमरामि जहा भगवया साहियं ति । एवं साहिऊण उढिओ गणहरो।
गओ य वामणगेण सद्धिं सागरदत्तो पडिस्सयं । दळूण तिण्णि वि जणीओ विम्हउप्फुल्ललोयणाओ सहस त्ति समागयाओ वामणगसमीवं ति । सागरदत्तेण भणियं-एस तुम्ह भत्ता । ताहिं भणिय-कहिं चिय ? । तेण जहिट्टियं साहियं । विम्हियाओ सह गणिणीए तिणि वि जणीओ । बामणेण य अन्तो पविसिऊण अवणीयं वामणत्तणं । कओ य वेसो जारिसो अणंगसुंदरीए दिट्ठो त्ति । तयणंतरं च सो वि अवणीओ, ठिओ साहाविएण रूवेण । पञ्चभिण्णाओ पियदंसणाए अणंगमतीए य । गणिणीए भणियं-धम्मसील! कियेयं ? ति । तेणावि य णिययाभिप्पाओ साहिओ जहा-कीडाणिमित्तमहं गेहाओ णिग्गओ, तओ मए एवं की डियं ति । गणिगीए भणियं
बच्चइ जहिं जहिं चिय घेत्तुं धण्णो सुधम्मपच्छयणं । पावइ तहिं तर्हि चिय सुहमउलं णत्थि संदेहो ।। ६० ॥ दुक्खदुयाण मुहवावडाण जीवाण जीवलोगम्मि । होति जहिच्छं भोगा सुपत्तदाणाणुहावेणं ।। ६१ ॥
पुणो भणिय-गंतूणं तित्थयरं पुच्छम्ह 'किमणेण जम्मंतरे कयं ? ति । तओ वीरभदो सभजाओ ससुरेण य सागरदत्तेण समेओ गणिणीए सद्धिं गओ तित्थयरसमीवं । वंदिऊण य पुच्छिओ भयवं-भयवं ! किं मए पुन्चमवे मुहमायरियं ? ति । भयवया भणियं-सुणसु मज्झ वयणं ति,
इओ पंचमे भवे पुव्वविदेहे उज्झियरायसिरिपरिभोगस्स गहियपव्वज्जस्स उवचियतित्थयरणाम-गोत्तस्स चाउम्मासियखमणसमतीए पारणगणिमित्तं पविट्ठस्स रयणपुरणिवासिसेट्टिपुत्तेण तए जिणयासाहिहाणेणं विउलेण अण्ण-पाणेण पारणगं दिण्णं । तप्पुण्णाणुहावेण ये बंभलोए उववण्णो ति । तत्थ य मुंजिऊण भोए चुओ समाणो जंबुद्दीवे दीवे एरवए वासे कंपिल्लगयरे महि(हे)सरस्स ऍत्तत्तेणं उववण्णो । तप्पुण्णाणुहावेण य संजायरिद्धि-रूवाइसओ सावगत्तणं पालिऊण अच्चुए उबवण्णो । तओ चुओ इहभवत्तणेणं उववण्णो ति। तओ सुपत्तदाणाणुहावेण बहुभवेसु भोगा जंतूणं हवंति ति।।
१ काउं ५ सू । २ उठ्ठिया सू । ३ परहियाई जे । ४ समुल्लावं जे । ५ एवं सू । ६ तुमाणं जे । ७ तेण वि जे । ८ तइए सू । ९ य बहुभवेसु भोया जंबुवण्णो ति तस्थ जे । १. पुत्तत्तणेणं जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org