________________
३०-३१ संतिसामितित्थयर - चक्कवट्टिचरियं ।
"तूणं परपाणे अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं करण णासेइ अप्पाणं ॥ २ ॥ जह जीवियं तुह पियं गिययं तह होइ सन्यजीवाणं । पियजीत्रियाण जीवाण रक्ख जीयं सजीयं व ॥ ३ ॥ दुक्खस्स उन्नयन्तो हंतूण परं करेसि पडियारं । पाविहिसि पुणो दुक्खं बहुययरं तणिमितेग ॥ ४ ॥ खणमेत्तं तुह तित्ती अण्णो पुण चयइ जीवियं जीवो । तम्हा उ ण जुत्तमिणं चडप्फडन्तं विवाएउं ।। ५ ।। इय एवमणुस्सट्ठी रण्णा महुरक्ख रेहिं सो सउणो । पडिभणइ - भुक्खिओ हं, ण महं धम्मो मणे ठाइ || ६ ||
१४९
ओ पुरविभणियं राणा - भो महासत्त ! जर क्खिओ तुमं ता अण्णं देमि तुह मंसें । पडिभणइ सउणो- णियवावाइयमंसललिओ हैं, ण य रोचइ मज्झ परवावाइयं मंसं ति । राइगा भणियं- 'जत्तिय 'इत्यारभ्य ' खाहि ' इत्यन्तः पाठ आर्याछन्दो ज्ञेयम् । । तओ तुट्टो ओलावओ । पडिवण्णं राइणो वयणं । आणिओ णाराओ । पक्खित्तो एकम्म पासम्मि पारावओ। बीए पासे
--
उत्तिऊण देहं राया जह जह य पक्खिवइ मंसं । तह तह य होइ सउगो गरुययरो देवमायाए || ७ | द तैयं राया हाहारवमुहलपरियणसमक्खं । आरुहइ सई चिय वस्तुलाए णियजीयणिरवेक्खो ॥ ८ ॥ इय तुलिय देवमायं रायं दट्ट्ण विम्हिओ देवो । दंसेइ णियं रूत्रं मणि-कुंडलभूसियसरीरं ॥ ९ ॥ असासिक रायं देवो, तह संसिग णियभावं । हरिसाऽऽवूरियहियओ विम्हियमणसो गओ सहसा ॥ १० ॥
अण्णया य बज्जाउह-सहस्सा उहा पिया-पुत्ता खेमंकरतित्थयरगणहरसमीवे संजायवेरग्गा सहस्साउहसुयं बलिं रज्जे अहिसिंचिऊण पव्त्रइया | पव्वज्जापरियागं परिवालिऊण, पायवोवगमणविहिणा [? कालं] काऊण, ईसिप भारसिहम दो 'जणा उरिमवेज्जे एगत्तीससागरोत्रमडीया अहर्मिंदा देवा जाया ।
तो तं अहमिंदसोक्खमणुहविऊण चुया समाणा इहेव जंबुद्दीवे दीवे पुव्वविदेहे पुक्खलावइविजये पुंडरिगite णयरीए घणरहो राया, तस्स दुवे महादेवीओ परमावती मणोरंमा य, तासिं गन्भे जाया । वज्जाउहो मेहरहों, सहस्साउहो दढरहो ति । वड्ढिया, कयं कलागहणं । मेहरह- दढरहाण य पुव्वभवन्भासओ परिणओ जिस धम्मो | जाया य अहिगयजीवादिपयत्था सुस्सावगा ।
या पिउत्थियरसमीवे दो वि जणा णियपुत्तं रज्जे अहिसिंचिऊण, दाऊण उरं परिस्सहाणं, पब्वइया । तत्थ मेहरणं अहिज्जियसुत्तत्थेगं वीसाए अण्णयैरेहिं ठाणेहिं समज्जियं तित्थयरणाम -गोत्तं कम्मं । तओ संलेहणासंलिहियदेहा विहिणा कालं काऊण अणुत्तरोत्रवाइएस देवेसु उवण्णा । तत्थ य अणुहविऊण सुरलोयसुहं मेहरहकुमारो चरण सरिमाणाओ तित्थयरत्तणेण मुत्रवण्णोति ।
इव जंबुद्दीवे दीवे भारहे वासे मज्झिमखंडे हत्थिणाउरं णाम णयरं । तं च पायालसष्णिहाए खाइयाए, गयणयललग्गेणं पायारणिवेसेणं, णाणामणिविणिम्मिएहिं धवलहरेहिं विराइयं । तत्थ य वीससेणो णाम राया विणिज्जिपरबलवीससेणो । जस्स य परकमो वेव सहाओ, विवेओ चेव मन्ती, पयाको चेव पुरस्सरो, लज्जा खंती य विणिज्जियासेसजुत्रइसत्थमंतेउरं, बोहो सव्त्राहिगारी । किंच - त्रिणोयणिमित्तं सामंतमंडलं, पयावाऽऽविकरण निमित्तं पडिवक्खो, विणयणिमित्तं गुरुजणो, बुद्धिपयडणणिमित्तं सत्थाई, सहजकोसल्लणिमित्तं कलाकलावो, वियड्ढबोहेणणिमित्तं कामिणीसत्यो ति । तस्स य राइगो सयलन्तेउरप्पहागा रूवेण देवि व्व देवी अइराणाम अम्गमहिसी ।
१ तूणय पंसू । २ सं । तेण भणियं-नियवा जे ३ तथा सू । ४ कोण्डल' सू । ५२ममती य सू । ६ एहि जे । ७ सहावो सु । ८ विकिरण' सू । ९ बोहणिमित्तं सू ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org