________________
१४८
चउप्पन्नमहापुरिसचरिय। तिरिएमु आहिडिऊण तहाविहमणुट्ठाणं काऊणं असणिघोसो समुप्पण्णो। तओ सुतारं सच्चभामामाइणीनीवं पासिऊण पुध्वसिणेहेणं अवहरिऊण गओ" ति । ___पुणो वि अमियतेएण पुच्छियं-भयवं ! किमहं भविओ ण व ? ति। केवलिणा भणियं-भविओ तुमं, इओ य णवमे भवम्मि तित्थयरो भविस्ससि, एसो वि सिरिविजओ तुह पढमगणहरो भविस्सइ ति। तओ एयमायण्णिऊण अमियतेय-सिरिविजया हरिसावूरियसरीरा वंदिऊण भगवंतं गया णिययणगरं ति । मुंबन्ति भोए।
अण्णया य दोहिं विजणेहिं उज्जाणगएहिं विउलमति-महामतिणो चारणसमणा दिट्ठा। तयन्तिए धम्मं सोऊण आउयं परिपुच्छियं । चारणसमणेहिं वि ओहिणा आभोएऊण साहियं जहा-छब्बीसई दियहे आउयं ति। तओ तेहिं समागंतूण कया अट्टाहियामहिमा, अप्पप्पणो पुत्तेसु य रज्जधुरं संकामेऊण अभिणंदण-जगणंदणसमीवे पाओवगमणविहिणा कालं काऊण पाणए कप्पे वीससागरोवमाउदेवत्तेण उववण्णा। __ तत्थ य अणुहविऊण रइसागरावगाढा सव्वाउयं इहेब जंबुद्दीवे दीवे पुव्वविदेहे रमणिज्जे विजए सीयाए महाणतीए दाहिणे कूले सुभगाए णयरीए थिमियसागरस्स राइणो वसुंधरी-अणंगसुंदरीणं महादेवीणं गम्भे कमेण कुमारत्तणेण समुववण्णा । अमियतेओ अपराजिओ, सिरिविजओ अणंतविरिओ। तत्थ वि दमियारिविज्जाहरं पडिसत्तुं वावाएऊण कमेण बलदेव-वासुदेवत्तणं पत्ता। तेसिं च पिया पच्चज्जाविहाणेण मरिऊण असुरकुमारत्तणेणं चमरो समुप्पण्णो । अणंतविरिओ य आउयमणुवालिऊण गिबगरयाउओ कालं काऊण गओ पढमपुढविं, वायालीसवाससहस्सा ठिती। तत्थ तिव्याओ वेयणाओ अणुहवइ । तस्स य पुत्तसिणेहेण चमरो गंतूण वेयणोवसमं करेति, सो संविग्गो सम्मं अहियासेइ । अपराजिओ य बलदेवो भाउयवियोयदुक्खिओ णिक्खित्तपुत्तरज्जभरो जयहरगणहरसमीवे णिक्खंतो । चइऊण य पञ्चज्जाविहाणेण आउयं अच्चुए इंदत्तणेग उववण्यो। ___ इओ य अणंतविरिओ उव्यट्टिऊण णरयाओ वेयड्ढे विज्जाहेरत्तणेण उववण्णो । तस्थ य अच्चुयमुरिंदेणं बोहिओ पव्वज्जं काऊण अच्चुए देवत्तणेण उववण्णो । ___ अपराजिओ य देविंदाउयमणुवालिऊण चुओ समाणो इहेव जंबुद्दीवे दीवे पुव्वविदेहे सीयाए महाणईए दाहिणे कूले मंगलावईविजए रयणसंचयपुरीए खेमंकरो राया, तस्स भज्जा रयणमाला, तेसिं पुत्तो वज्जाउहो" कुमारो जाओ त्ति। - इओ य सिरिविजयजीवो देवाउयमणुवालिऊण तस्सेव पुत्तत्तणेण उववष्णो । पइटावियं च सै णाम सहस्साउहो त्ति। ____ अण्णया य वज्जाउहस्स जलकीलेमणुहवन्तस्स बलदेवकालवेरिओ दमियारी संसारमाहिडिऊण पुणो वि विज्जाहरत्तणेण समुववष्णो विज्जुदाढाहिहाणो, तेग य तस्सुपरिं महापचओ पक्खित्तो, पाएमु य णागपासेहिं बद्धो। वज्जाउहेण य अणाउलेण चेव पचओ मुट्ठिपहारेहिं पक्खित्तो, णागपासा य पाएहि चेव तोडिय ति।
तओ य अच्चुय देविदेण 'तित्थयरो भविस्सइ' त्ति तित्थयरभत्तीए थुओ पसंसिओ य । अण्णया य पोसहसालाए ठिओ पुणो वि तहेव देविदेण पसंसिओ जहा-धम्माओ ण सेको देवेहि वि चालेउं वज्जाउहकुमारो ति । तओ एगो देवो तमसदहन्तो समागओ । आगंतूण य विउँधिओ पारावओ । सो य भयसम्भन्तो वज्जाउहमल्लीणो, माणुसमासाए 'सरणागओ' ति भणमाणो । वज्जाउहेग य दिण्णे सरणे ठिओ तयासण्णे । तयणंतरं च समागो ओलावगो। तेगावि भणियं जहा-महासत्त ! एस मए छुहाकिलन्तेणं पाविओ, ता मुंच एयं, अण्णहा पत्थि मैम जीवियं ति । तओ तमायण्णिऊण वजाउहेण भणियं-"ण जुत्तं सरणागयसमप्पणं, तुज्झ वि ण जुत्तमेयं, जओ
१ जहा पणुवीसई जे । २ गदीए जे । ३ कुमारत्तेण समुप्पष्णा जे । ४ असुरत्तणेण सू । ५ निरया जे । ६ पुढवीए, बा. जे । ७ सहस्सट्ठी । त जे । ८ भाउविओए दु सू। ९ हरत्तेण जे । १० 'हो विज्जाहरकुमारो जे । ११ काडमणु जे। १२ सका जे सू। १३ विउझन्विओ सू । १४ मह जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org