________________
२९ सणंकुमारचकवहिचरियं ।
१४१ "अत्यि तया तुम्ह णियन्ताण चेव अस्सरयणेण अवहरिओ कुमारो। पवेसिओ य तेग घोरारवदारुणं महाडइं। बीयदि यहे वि तहेव धावन्तस्स आसस्स जाओ मैज्झण्हसमओ । खुहा-पिवासाउलेण य आसेग जिल्लालिया जीहा । उद्धढिओ चेव सासाऊरियगलो थक्को, उत्तरिओ य कुमारो, छोडिया पट्टाढा, ओयारियं पल्लाणं, जाव घुम्मिऊण णिवडिओ आसो, विमुक्को 'अकज्जकारि' ति कलिऊण व पाणेहिं । तं चैकपेसणं मोत्तण गओ कुमारो। उययण्णेसणपरायणो य हिंडिउमाढत्तो। ण कहिं पि आसाइयमुययं । तओ दीहद्धाणयाए सुकुमारयाए य मज्झण्डकालत्तणओ य दवदड्ढयाए य रण्णस्स अतीवहल्लोहलीहूओ। तओ य दूरदेसम्मि दट्ट्ण सत्तच्छयं पहाविओ तयाभिमुहो। पत्तो य तस्स छायाए, उबविट्ठो, पडिओ य लोयणेजुयलं भंजिऊण धरणीए।
एत्यंतरम्मि तप्पुण्णाणुहावेण तण्णिवासिणा जक्खेण आणिऊण सिसिरं सलिलं सित्तो सव्वंगेसु, आसासिओ। लद्धचेयणेण य पीयं सलिलं । पुच्छिओ य-को तुमं?, कत्तो वा एयमाणियं सलिलं ? ति । तेण भणियं-अहं जक्खो एत्थ णिवासी, सलिलं च माणससरवराओ मए तुह णिमित्तमाणियं । तओ कुमारेण भणियं-एस मह संतावो परं माणससरमजणेण अवगच्छइ त्ति । तं सोऊण भणियं जक्खेण-अहं संपाडेमि भवओ मणोरहपूरणं । ति भणिऊण काऊण करयलसंपुडे णीओ माणससरं। मजिओ विहिणा । तत्थ य पुबवेरिणा असियक्खेण सह जुद्धं संवुत्तं । वसीकओ य सो दुट्ठरक्खसो त्ति।
तओ जिणिऊण रक्खसं पच्छिमदिसागयम्मि दिवसयरे उच्चलिओ सरवराओ अजउत्तो। गओ य थेवं भूमिभागं । दिवाओ य तत्थ गंदणवणमज्झगयाओ मणोरमाओ अट्ठ दिसाकुमारीओ व दिव्याओ इत्थियाओ। पलोइओ ताहिं सिणिद्धाए दिट्ठीए अजउत्तो। तेणावि पुण चिंतियं-' काओ पुण इमीओ ? ' त्ति पुच्छामि उवसप्पिऊणं । ति चिंतिऊण गओ ताण समीवं । पुच्छियं महुरवाणीए एक कैण्णयमुदिसिऊग-काओ पुण तुम्हे ?, किं णिमित्तमिमं मुण्णमरणमलंकरियं तुम्हेहिं ? । ताहि भणियं-महाभाग ! इओ णातिदूरम्मि अम्ह पुरी, ता तुमं पि तत्थेव वीसमसु । त्ति भणिऊण पयट्टाविओ अजउत्तो । अत्यमिओ य भुवणपदीवो दिवसयरो। पत्तो य णयरिं । णयाविओ ताहिं कंचुइणा रायभवणं । दिट्ठो य रोयणा, अब्भुटिओ य, कयमुचियकरणिज । भणिओ य तेण जहा-महाभाग ! मह इमीओ अट्ठ कण्णगाओ, एएसिं च तुमं चेव जोगो त्ति, परिणयसु इमीओ। अजउत्तेणावि तह ' त्ति पडिवज्जिऊण सव्वमणुचिट्ठियं । तओ वत्तो विवाहो । बद्धं कंकणं।
सुत्तो य रइभवणम्मि ताहिं सद्धिं वरपल्लंके जाव णिदाविरमम्मि भूमीए पेच्छइ अप्पाणयं । चिंतियं च "णेणकिमेयं ? ति । पेच्छइ य करे कंकणं । तओ अविसण्णमणो गंतुं पयट्टो। दिटुं च 'रण्णमज्झम्मि दिव्यं भवणं । पुणो तेण चिंतियं-इमं पि इंदयालप्पायं भविस्सइ त्ति । गओ य तयासण्णे इत्थीए करुणसरेणं रुयंतीए सई णिसामेइ । पविट्ठो भवणं गयभओ। दिट्ठा य सत्तमभूमीए दिव्या कण्णया करुणसरेण रुयन्ती, भणन्ती य 'कउरवकुलणहयलमयलंछण ! सणंकुमार ! अण्णजम्मम्मि वि महं तुमं चेव णाहो होजसु । त्ति भणंती पुणो वि रोविउमारद्धा। णियणामासंकिरण पुच्छिया अज्जउत्तेण-किं तुम तस्स सणंकुमारस्स होहि जेण तस्स तए सरणं पडिवणं ? । तीए भणियं" मज्झं सो भत्ता मणोरहमेत्तेणं ति । जओ अहं अम्मा-पितीहि तस्स पुव्वं उदयदाणेण दिण्णा । ण य बत्तो विवाहो त्ति। ताव य अहमेगेणं विजाहरकुमारगेण कुट्टिमतलाओ इहं आणीया। गओ य सो इमम्मि विजाविउबियम्मि धवलहरे मं मोत्तूणं कहिं पि"। जाव एवं जंपइ सा कण्णया ताव य तेण विजाहराहमेणं आगंतूण उक्खित्तो गयणमंडलं अजउत्तो । तओ सा हाहारवं कुणमाणी मुच्छापराहीणा णिवडिया धरणिवहे । ताव य मुट्ठिप्पहारेण वावाइऊण तं दुट्ठविजाहरं समागओ अक्खयसरीरो तीए समीवं अज्जउत्तो । समासासिया सा, विवाहिया य ।
१ घोरावदा जे । २ मग्झहो । खु जे । ३ भुक्कपेसणं जे । ४ वकालोहली सू । ५ गजुय सू । ६ पुरिछओ तेण-को सू। ७ मणोरहं । ति जे । ८ कण्णमु सू । ९ मलंकय सू। १० इओ य णाजे । ११ राइणा जे । १२ परिणसु जे सू। १३ "म्मि पर जे । १४ तेण जे । १५ रण्णमझे जे । १६ णं । तो तेण सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org