________________
१४०
चउप्पन्नमहापुरिसचरियं ।
सवणादयारी सरो । तओ हेरिसपप्फुल्ललोयणो जात्र गच्छति थेवं भूमिभागं ताव चलवलय- णेउररबाउलवररमणिमज्झयारम्मि संठियं पेच्छति सणकुमारं । जात्र य विम्हउप्फुल्ललोयणो असंभावणिज्जासंकापरिगओ चिट्ठति ताव य पढियं बंदिणा सणकुमारस्स णामं
जय वीससेणणहयलमयंक ! कुरुभवणलग्गणक्खम्भ ! । जय तिहुयणणाह ! सणकुमार 1 जय लद्धमाहप्प ! ||२४|| जय खयरिंदविलासिणिथणवठुच्छंगसंगदुल्ललिय ! | जय गिज्जियविज्जाहर ! पावियवेयड्ढपहुभाव ! ।। २५ ।। एक्केण विजेण जए जेऊणं सुरसमक्खमसियक्खं । णीओ दियंतरेसुं कित्तीए समं गुरुपयावो ॥ २६ ॥ दप्पं दलिऊण पुणो असणीवेगस्स गुरुपयावस्स । वेयड्ढे पुण विज्जाहरिंदभावो परिहविओ ॥ २७ ॥ अवि य
ण तहा नियमाहप्पेण दूरणिव्वडियनिम्मलगुणा वि । जह सम्माणेण तुहं गुणिणो जयपायडा होन्ति ॥ २८ ॥ एके असिम्मि झीणे अण्णे उण जलहि-वणकयावासा । इयरे तुह पउरदयस्स गाह ! सरणं गया रिउणो ॥ २९ ॥ विवयवेरिवग्गस्स तुज्झ णरणाह ! खग्गवसिरीए । चवलत्तणवयणिज्जं सिरीए एहि समुप्फुसियं ॥ ३० ॥ लहिऊण तुमाहिन्तो पणतीहिं धणं णिकाममायरिओ । तेण ण तुहं महायस ! गव्वेण मओ समल्लीणो ॥ ३१ ॥ जे केइ गुणा भुवणम्मि णाह !, रिद्धीओ जाओ, जा कित्ती । रूयं कलाओ लडहत्तणं च तइ णवरमल्लीणं ||३२|| तर दिवे जयभूसण ! 'ण संति तुम्हारिस' त्ति पडिहार | साहेइ संभवं सुवुरिसाण तुह दंसणं चैव ॥ ३३ ॥ दिट्ठे तुमम्मि परितुलियरूत्रकंदप्पल माहप्पे । चत्तं रईए यिदइयगारवं तिहुयणमणग्धं ॥ ३४ ॥
इय तिहुयणचूडामणिणरिंद-विज्जाहरिंदणयचलण ! | कुरुकुलणहयलभूषण ! सणकुमारीसर ! णमो ते ||३५||
तओ 'सर्णकुमारो' त्ति एवं कयणिच्छओ महिंदसीहो पमोयावूरियसरीरो अउव्वं रसंतरं अणुहवन्तो गओ सर्णकुमारदंसणवहं । दूराओ चेत्र सणकुमारेण परियाणिऊण अद्वि । पायवडणुओ य अवऊढो सबहुमाणं । दुवे विणा त्रिम्हयपमोयावृरियसरीरा उवविट्ठा दिष्णासणेसु । विज्जाहरिंदलोओ य सवियको उवसंतगेयाइकलयलो पासेसु अल्लीणो । तयणंतरं च पुंसिऊण आणंदजलभरियलोयणाणि भणियं मणकुमारेण कहं तुमं एत्थ समागओ ?, ओवा गागी ?, कहं वा अहं तुमए एत्थ परियाणिओ ?, कहं वा महाराओ मह विओयम्मि पाणे संवारेइ ?, कहं वा अंब ? त्ति, कहं वा तुमं एगागी चेत्र पेसिओ ? ति । एवं पुच्छिए सव्वं जहावत्तं साहियं महिंदसीहेणं । तओ मज्जाविओ वरविलासिणीहिं महिंदसीहो । कयमुचियकरणिज्जं भोयणाइयं । पुणो भणियं महिंदसीहेणं-देव ! जइ मज्झोवरि सपसाओ कुमारो ता साहेउ मज्झं 'कहं तुमं तेण तुरंगमेण अवहरिओ ?, कहिं वा गओ ?, किं वा अम्ह विओए संपत्तं ?, कत्तो वा तुह एरिसा रिद्धि ?' त्ति । तओ एयमायण्णिऊण सणकुमारो चिंतिउमादत्तो, कहें ? -
'ण हु किंपि अकहणिज्जं मित्ते सम्भावणेहमइयम्म । भिण्णे देहमेतेण जस्स चित्तेण ण वि भेओ ॥ ३६ ॥ तह विण जुज्जइ णियचरियसाहणं सुद्धवंसजायाण । णिस्सारा होति गुणा साहिप्पन्ता सई वेव ॥ ३७ ॥
ता एत्थ एवं पत्तयालं बलमतीए कहावेमि' । त्ति चिंतिऊण भणिया बउलमती जहा -पिए ! महिंदसीहस्स " णिस्सेसं मह वइयरं विज्जासामत्येणं विष्णायसन्भावा साहस, महं पुण णिद्दाए घुम्मन्ति लोयणाणि । [त्ति ] भणिऊण fraणो रहरम | बउलमती उण साहिउमादत्ता गियदइयचरियं ति
१ हरि जे । २ °मियंक ! जे । ३ रूव जे । ४ जइभू जे । ५ तुम्हारिसं ति सू । ६ महग्घ जे । ७ फुसिऊण जे । ८ कह सू । ९ निस्सारो होति गुणो साहिप्पतो सई जे । १० णीसेसं जे ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org