________________
९ सुपाससामिचरियं पंचभेयं । दरिसणावरणीयं णवभेयं । वेयणिज दुभेयं । मोहणीयं अट्ठावीसभेयं । आउयं चउम्भेयं । णाम बायालीसमेयं । गोत्तं दुभेयं । अन्तराइयं पंचभेयं ति । एवमेएसिं कम्माणं खएणं अञ्चन्तो अणागहरूबो मोक्खो पाविज्जई" ति । एवमायण्णिऊण भणियं गणहरेणं-एवमेयं, ण अण्णह त्ति । तओ भयवं काऊण धम्मदेसणं, पडिबोहिऊण पाणिणो, विहरिऊण भरहखेत्तं, वीसई पुन्बलक्खे आउयमणुवालिऊण फग्गुणबहुलसत्तमीए मूलणक्खत्ते सम्मेयसेलसिहरे सिद्धिमणुपत्तो ति ॥
इति महापुरिसचरिए सुपाससामिसत्तमतित्थयरचरियं सम्मत्तं ॥९॥
१ मिणो मत जे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org