________________
४ सगरचक्कवचिरियं ।
भयवया अकिलिट्टणिसग्गोवएसं परमणलियमकाहलमणवज्जं भणियं सोम ! जइ कोऊहलं ता सुणसु मह णिव्वेयकारणं, णिव्वेयस्स करी भवियाण एसा कह त्ति । भणिऊणं कहिउमादत्तो
५७
भवसायरम्मिणियकम्मजणिय दुक्खोहवसणपडहत्थे । तियसा समत्था होन्ति णेय निवडन्तमुद्धरिउं ॥ २२ ॥ णियचरियावज्जियगरुयकम्मदू सहविवागणिम्मविया | जीवाण पयतिविरसा अइदुक्खपरंपरा होइ ॥ २३ ॥
महाराय ! इओ य अष्णभवंतरम्मि अहं णाण विष्णाणसमेओ वरुणवम्माऽहिहाणो खत्तिओ आसि । मह पिउणो कुल-विहवाणुरूवसीलसारा सीलवई णाम कण्णगा उवणीया, विवाहिया य सा मए । पत्ताणि जोव्वणं । सा य अन्नहकयाभिहाणत्था उकडयाए मोहस्स, उम्मग्गपरयाए जोव्वणस्स, णिरवेक्खयाए वम्महस्स, अचिन्तसत्तित्तणओ कम्मपरिणईए, उभयकुलमइलणपरायणा परलोगपरम्मुहा अगणियकलंकभया अवहत्थियणिययकुलायारा सइरिणी संकुत्ता । तओ मए अइकंतोवएसपयाण तणओ 'अपडियार' त्ति कलिऊण उवेक्खिया ।
अण्णया य विहिणिओएणं अइबलपरक्कमेण रूवसंपउवेयणवजोव्वणगुणाणुवत्तिणा सीहणामेण पल्लिवइणा अम्ह गामो अवक्खदं दाऊण गहिओ । तओ हयविहए गामम्मि सा दुरायारिणी सीहपल्लिवइमुवद्विया । भणिओ य तीए पगन्भवयणेणं जहा-“अज्जउत्त ! तइ दिट्ठमेत चेव मह समूससियं हियएणं, वियसियं णयणजुयलेणं, फुरियं बाहुलइयाहिं, बूढो णिरंतरं सयल(? लंग)मंगेसु रोमंचो, जाईसराई व लोयणाणि जम्मन्तरणेहमणुसरन्ति ति । अवि य—
पेमाणुरायर सिए दिट्ठे गुरुणेहनिन्भरे दइए । किं किं ण करेइ जणो समत्थिओ पंचबाण ? ॥ २४ ॥
ता जइ महोवरि अज्जउत्तो साणुराओ सकोउहल्लो साणुकंपो वा तओ अज्जउत्तमहं सयंवरं वरेमि " । त्ति भती [सा] अवलंबिया सेणावरणा पढमं हियएण, पच्छा करयलेणं । तयणंतरं च गहेऊण सीलवई पडिग्गाहियघण घण्णसुवण्णसारो गओ यियपल्लि पल्लिवई । तत्थ य तेणं सा सव्वन्तेउरपहाणा सव्वस्ससामिणी कया । अणवरयपवड्ढमाणाSणुरायाण तक्कालोचियविसय मुहमणुहवन्ताण वचंति दियहा, सरइ संसारी । सा वि अइमाया क्रूड - कवड - चाडपरायणा हिययमणुपविट्ठा पल्लिवइणो । चिंतियं च णेण
तं किंपि माणुस महिलम्मि संपडइ विहिणिओएणं । चिन्ताहियाई जम्मि उ णराण जायंति सोक्खाई ।। २५ ।। हन्भरियं सन्भावणिन्भरं रूय-गुणमहग्घवियं । समसुह- दुक्खं जस्सऽत्थि माणुस सो सुहं जियइ ॥ २६ ॥ इओ य अहं पितीए अवहरियाए ववगैयअंध्यारो व्व संजायविवेउ व्व लद्धि(द्ध ) महाणिहाणो व्व दढमूससिओ । चिंतियं च मए
वरमिह ते कत्था ते च्चिय धण्णा य जीवलोयम्मि । जे मोहणोसहीणं रमणीण ण गोयरे पडिया ॥ २७ ॥ तह विहु परिलहुयं चिय जमिमीए पेलवाए संबंधो । ण गओ मोहावत्ते जं अयसकलंकिओ णेय ॥ २८ ॥
ओ अहं महाराय ! ववगयसण्णिवाओ व्व पुणरुत्तलद्धजम्मो व्व जहासुहं संसारसुहमणुहविउमाढत्तो । अण्णया य उद्धमाहप्पो विणिज्जियासेसजुवाणवग्गो विसुमरियसीलवइवइयरो तन्भाउणा मित्तत्वम्मेण दुब्बोलिओ जहा" जाणियं तुह वीरियं, परिण्णायं च सव्वाउहेसु कुसलत्तणं, जेण जियंतस्स चैव तुह भज्जा सत्चुणा अवहरियत्ति । किंच
संसारपूरणेणं जाया जाएण एत्थ किं तेण ? । जस्स ण भरेइ भुवणन्तराई कित्ती वियंभंती ॥ २९ ॥ दो भिउडिभासुरकरालधाराफुरन्तकरवाले । पविसन्ति माणखंडणभएण रणसंकडिल्लमि ॥ ३० ॥ पवणुद्धाइयभीसणजालोलिकरालिए हुयवहम्मि | माणन्भंसणभीया सहसा सलहत्तणमुर्वेति ॥ ३१ ॥ पवणुच्छलन्तदूसह महल्लकल्लोलभीसणारावं । मयरहरं पि हु पविसन्ति ण उण माणं विरार्हेति ॥ ३२ ॥ इय पिययमं पि सिढिलेंति अहव अत्थं मुयंति णियदेसं । मागन्भ्रंसं न कुगंति कह वि जे होंति सप्पुरिसा ॥ ३३ ॥ १ वा सील जे । २ दिट्ठमत्ते सू । ३ बाणेहिं ? सू । ४ हऽन्महिय जे । ५ रं रायगु जे । ६ ° गयंधारो व्व जे । ७ णेव जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org