________________
चउप्पन्नमहापुरिसचरियं ।
५६
जिणदेसिओ धम्मो पावो य, पात्रिया अत्तणो रूवसिरी सीलसंपया य, तइ णिज्जिए भरहवासम्मि भुंजन्ता तुह सिरी, पयासिंता अत्तणो परकमं, तायाणुष्णाया जहिच्छं विहरामो ति । अवि य
सावर सिरी दुक्खज्जिया वि मेहमहइ जीवलोयम्मि । घेतूण बला सुइरं जा भुज्जइ पुत्तवग्गेणं ॥ ४ ॥ भुंजंता वि जहिच्छं तगया अग्घन्ति संपयं पिउनो । जगणीए थणं सुइरं पि सहइ पुत्तो च्चिय पियंतो ॥ ५ ॥ हो जसलहणिजो पिया वि पुत्तेहिं भुंजमाणीए । खरपवणुद्धयधयचंचलाए सइ रायलच्छीए ॥ ६ ॥
तेहिं जस्स भुज्ज रायसिरी मंडलग्गणिम्माया । सो च्चिय णवर कयत्थो कयपुण्णो सो चिय जयम्मि ॥ ७ ॥ गुरुचलणक्कन्ता पाउया वि परिभोगओ जगति णिंदं । लच्छी उण तव्विरहा वयणिज्जं कुणइ जणयस्स ॥ ८ ॥ पुष्णघणाणं धम्मो लच्छी पुत्तेसु गुणमहग्घेसु । इयराणं पुण अयसो वेरं च रिणं च संकमइ ॥ ९ ॥ जा जीवंताणं चिय भुज्जइ पुत्तेहिं बंधुवग्गेहिं । सा लच्छी देइ धिई, मयस्स उण णत्थि उ विसेसो ॥ १० ॥ इय तुझ थिरेंन्यखंभणिमियणी सेस भुयणभारस्स । भुंजामो भुवणसिरिं भमिमो भुवणंतरालेसु ॥ ११ ॥ किंच
इय एवं जंपंताण ताणमायण्णिऊण णिम्मविओ । मुक्ककुसुमेहिं समयं सूरसहस्सेहिं जयसद्दो || १२ | विष्णत्तो अत्याट्ठिएहिं सप्पुरिससंकहावसरे । राया विम्यवियसंतणयणवत्तं सपुत्तेर्हि ॥ १३ ॥ तो भइ नरवरिंदो घणो हं जस्स पुत्तपुत्तेहिं । भुज्जइ लच्छी गुणवन्तएहिं पुत्तेहिं य जहिच्छं ॥ १४ ॥ अण्णा उ निंदणिज्जा लच्छी जा पुत्त-बंधुपरिहीणा । अप्यंभरिणो सउणा वि पुत्त ! किं ताण जीएणं ? ।। १५ ।। रमह जहिच्छं भुवणंतरे, भुंजेह संपयमुयारं । को कुणउ तुम्ह विग्घं ?, सिग्धं भरहं परिव्भमह ॥ १६ ॥ इय एवमणुष्णाया पिउणा, काऊण तस्स चलणेसु । पणिवायं महिजायं सुइरं दालिद्ददलणे ॥ १७ ॥
तयणंतरं च गुरुजणाऽणुष्णारहिं सट्ठीहिं पि सहस्सेहिं पहयं पयाणतूरं । उग्घोसियं पच्चूसगमणं । एत्थंतरम्मि उपाया दीसि पत्ता, तं जहा - दाहिणा महासदा, केउस्याउलं तरणिमंडलं, दिट्टमज्झविवरं रयणियरबिम्ब, चलिया वसुमती, जाया दिसादाहा, अवि य
७
केउरगमकयविवयरस बिंबं दिणम्मि दिणमणिणो । लक्खिज्जइ गहसिरिचलणणिवडियं णेउरं व गहे ।। १८ ।। ओदीसइ ससिबिंबं विवरंतररत्तवाहिरावयवं । अत्थक्कफुडियर्णितोहकलिलबंभंडखंड व ॥ १९ ॥ हिंसंति जयतुरंगा य रहर्सनिच्छूढधूममलकलुस । अणवरयद्वियमुहलोहकमलछायाविभिण्णं व ।। २० ।। इय तइया भयजणणा णराण संपट्टियाण भुवणम्मि । सयराहभंगपिसुणा सुदारुणा आसि उप्पाया ॥ २१ ॥
तओ अंगणिऊण अवसउणपरंपरं कयकोउयमंगलोवयारा भवियव्वयाणिओएणं कम्मपरिणइरज्जुसंदाणिया दिसामुहप-साहणत्थं पिउणाऽणुण्णाया थीर यणवज्जं इयररयणोववेया महया चडयरेणं रह-गय-गर-तुरयचउरंगबलोववेया पसत्थे तिहिकरण-णक्खत्ते सोहणे लग्गे चलिया कुमारा । पेसिज्जंति जहारुहं पसाया, कीरन्ति मंगलाई, पढन्ति बंदिणो, गलगज्जंति गयवरा, हिंसंति तुरंगवरा, कलयलन्ति पक्कपाइका । एवं महया हलबोलेणं णिग्गया रायहाणीओ कुमारा । आवासिया विवित्ते भूमिभाए । दिट्ठो य अहाफासुए पए से सज्झायवावडो मुत्तिमंतो व्व पुष्णरासी एगो साहू । सहस्संसुपमुहेहिं वंदिऊण पुच्छिओ-भयवं ! जाणामो संसारासारत्तणं, बुज्झामो कडुयविवागत्तणं विसयाणं, कस्स वा सगणविष्णाणस्स एयम्मि परिवसन्तस्स ण फुरइ विवेयरयणं ? ति, तहा वि पाएण ण बज्झकारणमंतरेण एरिसा विवेयबुद्धी होई ति, ता साहेउ भयवं जइ झाण-ऽज्झयणादीणमइव्व णावरोहो, अम्होवरि वा अणुग्गहो त्ति, किं ते संसारहेउणो णिव्वेयकारणं । ति । अइसयणाणिणा
१ दुक्ख पियाविजे । २ सहसहइ सू । ३ सय रां सू । ४ पुष्णवराणं जे । ५ थिरभुयखंभणिम्मिय जे । ६ भविमो भुअणं सू । सूरिस जे ८ निव्वूढ जे ९ अगिणिकण जे ।
१०
होज्ज त्ति, जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org