________________
चउप्पन्नमहापुरिसचरियं ।
इओ य भरहो पालिऊण जहोचियं रायसिरिं, सुंजिऊण भोए, काऊग अट्ठावए सव्वतित्थयरसरुवसण्णिहाइं चेइयाई, णिम्मविऊण अट्ठपयपरिच्छिण्णं अट्ठावयं, परूवियसकंगुलिमहिंदूसवो, अण्णया उसभसोमिनिव्वाणगमणायण्णणजायसंवेगहिययविणोयणस्थं सह अंतेउरियाजणेणं मजिउं पयत्तो। तओ मज्जिऊण विविहकीलाहि, मोत्तूण सरवरुच्छंगं, सव्वावयवणिरूवणत्थं आयंसहरं पविट्ठो समाणो णिरूविउमाढत्तो सरीरावयवे । सणियं च णिरूवंतस्स वियलियंगुत्थलरयणो समवलोइओ अंगुटुओ । तओ तं असोभमाणं पेच्छिऊण चिंतियं-किमेस अवरावयवो [? व] ण सोहइ ? ति । चिंतयन्तेण 'ववगयाहरणो' त्ति विण्णाय ( ? यं )। तयणंतरं च वियलियं मोहंधयारं, 'विहडियं कम्मवडलं । तओ चिंतिउमाढत्तो"एयस्स हयसरीरस्स पयतीए सन्यासुइपहाणाहारस्स मंस-सोणिय-मज्ज-ऽमेज्झ-मुत्त-पुरि(री)साइमलभरियस्स चिन्तिज्जन्तं ( १ ) किंचि सोहणं ति, आगंतुगकित्तिमाहरणसोहालंकिओ एस छज्जइ, ण अण्णह त्ति । अवि य
चिंतिजन्तमणिटुं गब्भाहाणाइ कारणमिमस्स । संवद्धणं पि उवरहियस्स जं तं कहं भणिमो? ॥ २२४ ॥ ण्हाण-विलेवण-भोयण-अच्छायण-पालणेहिं परियरिओ। विहडइ तह वि हु हयदुजणो व्य देहो ण संदेहो ॥२२५॥ णिञ्चमणिच्चे असुइम्मि दुग्गहे मंस-सोणियावासे । देहम्मि वि पडिबंधाउ बिसमा कम्मदंदोली ॥ २२६॥ जस्स करणं तम्मसि णिच्चमकज्जाई कुणसि रे जीव ! । मुत्त-पुरीसाहारस्स रोगणिलयस्स पावस्स ।। २२७ ।। चिन्तिजन्ताऽणिट्ठा तस्सेसा पावपरिणई णिययं । असुइ ब भूइपुंजो व्व होइ किमियाण णिवहो व्व ॥ २२८॥ आगंतुगभूसणभूसियस्स णिचपरिसीलणीयस्स । चिंतिज्जंतं किं किं पि सोहणं हयसरीरस्स ? ॥ २२९॥ पइसमयं चिय विसरइ बल-मेहा-रूव-जोव्वण-गुणेहिं । आउ-बलेणं च तहा तेण सरीरं ति किं भणिमो ? ॥२३०॥ इय णिग्गुणे सरीरम्मि णवरि एसो गुणो जए पयडो। जं सव्वदुक्खमोक्खं सुद्धं धम्म समज्जिणइ" ॥२३१॥
एवमाइवेरग्गभावियमणो णिदिऊण सरीरं, परिहरिऊण रायसिरिं, सणियं सेसालंकारं मोइउमाढत्तो। जओ जओ सरीरावयवाओ अवणेइ भूसणं सो सो ण तहा छज्जइ त्ति सुट्ट्यरं वेरग्गमोइण्णो। तओ पवड्ढमाणसंवेगस्स पइसमयं उत्तरोत्तरासाइयज्झाणाइसयस्स भवन्तरब्भासाऽऽसाइयसुहपरिणामावसेसियकम्मरासिणो अपुचकरणं, खवगसेढी, समुप्पण्णं "केवलनाणं । कया सक्केणं लिंगाइपडिवत्ति त्ति । पुत्तो य आइच्चजसो महया विभूईए अहिसित्तो पिउणो रज्जे।
भरहो वि केवली भवोपग्गाहीणि कम्माणि उप जिऊणं सोक्खं कम्मक्खयलक्खणं मोक्खमणुपत्तो।
आइच्चजसो वि रयणाणुभावत्तणओ अलद्धचक्कवटिववएसो भुंजिऊग सयलं वसुमति, पालिऊण जिणोवएसियं धम्मं, अहिसिंचिऊण णियसुयं महाजसं कुलक्कमागए रज्जे, सैमासाइयसवण्णुभावो सिद्धिमुवगओ। ___ महाजसो वि तेणेव कमेण रज्जमणुपालिऊण अइबलं रज्जे अहिसिंचिऊण "तेणेव विहिणा सिद्धिपुरिपहिओ संवुत्तो।
अतिबलेण य अन्तकाले यलभद्दस्स संकामिऊण रज्जधुरं सकज्जमणुचिट्ठियं । ___ एवं तेयवीरिय-जलणवीरिय-अम्बुवीरिय-सच्चवीरिय-महावीरिया वि परिवालिऊण कुलकमागयं [? पुहई], भुंजिऊण रायसिरिं, अंते चइऊण भोगे सव्वकम्मक्खयं काऊण सिद(द) त्ति।
इति महापुरुषचरिते प्रथमतीर्थकरऋषभस्वामिचरितं प्रथमचक्रवर्ति
भरतेश्वरचरितं [च] सैंमाप्तम् ॥१-२॥
१ "सामिणो नि सू। २ विलिय जे । ३ सोहणन्ति सू । ४ संवड्ढणं जे । ५ परिचरिओ सू । ६ बंधो उ विसमा कम्मदुद्दोली
सू। ७ कएणन्तम्मसि सू । ८ किमिपाण जे । ९ समय च्चिय जे। १० केवल नाणं सु। ११ समासासिय सू । १२ तेणेय जे । ___Jain EducAR नीरिय-महावीरिय-सञ्चवीरिया वि जे । १४ सिद्धि त्ति जे।१५ समाप्तमिति जे।
www.jainelibrary.org