________________
अविय
१ रिसहसामि-२ भरहचक्कवट्टिचरियं । ण गणेइ गुरू ण गणेइ मायरं णेय गोरवं ण भयं । णं य लज्ज ण य णेहं ण बंधवं णेय मज्जायं ॥२१७॥ ण कयं गावकयं चिय ण य मित्तं णेय कुल-गणायारं । अत्थो निरत्यओ चिय माणचहियस्स पुरिसस्स ॥२१८॥ इय मूलमणत्याणं सव्वाणं होइ एस हयमाणो । तं हयमाणो पुरिसो कल्लाणपरंपरं लहइ ॥२१९॥
जीवाइपयत्यऽन्भासणेकववसायनिच्छियमइत्तं । बहुविहपवित्तसत्थऽत्थवित्थराराहणं होइ ॥ २२० । तं पि पसण्णे गुरुयणमणम्मि बहुविमलसत्थणिम्माए। पयडियसमतण-मणि-लेठु-कंचणे सममुह-दुहम्मि ॥२२१॥
होइ गुरू सुपसण्णो तञ्चित्ताराहणेण विणएण । तस्स विणयस्स विग्धं करेइ माणो वियम्भन्तो ॥ २२२ ॥ माणगहियस्स चित्तं जायइ 'एसो वि माणुसो चेव । ता किं करण एयस्स होइ दीणत्तणफलेणं ?" ॥२२३ ।।
एवं चिंतिऊण पुणरवि चिंतियं-किमणेणाऽबुहजणाइण्णेण मग्गेण ? ति, ता गच्छामि भगवओ समीवं, पेच्छामि य विमलुप्पण्णणाणाइसए णिययभाउगो, अणाइणिहणाण जंतूणं कालभूयमहल्लयविवक्ख त्ति । विभाविऊण वियलियगुरुमाणपव्वएण ववगयमोहपडलेणमवणिऊण मायवल्लीए सह वल्लिवियाणं समुच्चलिओ भगवओ समीवं । एत्यंतरम्मि वियलियमहाकम्ममोहजालस्स माणमेत्तावरियदिव्वणाणस्स खवगसेढीए कमेणुप्पण्णं तीया-ऽणागय-[संपय]पयत्युन्मासगं दिव्वं केवलं गाणं । गंतूण सांमिसमीवे केवलिपरिसाए आसीणो ति। ___ अण्णया य भरहपुत्तो मिरीयी दिवसयरकरनियरताविओ मज्झण्हदेसयाले मल-जल्लाविलसरीरो अहिणवलोयपरियाविउत्तिमंगो पदिदिणं जायणापरीसहपराजिओ वायालीसदोसरहियभिक्खासोहिमचयन्तो गिम्हुम्हवालुयकिलामियचलणकमलो भागवयं कुलिंग परिकप्पिऊण अहासुहं विहरिउमाढत्तो। ___ अण्णया य भरहचकवट्टिणा अवसेसतित्थगर-चक्कवटिपण्हकहणावसाणम्मि पुच्छियं-किं भयवं अत्थि कोइ इमीसे परिसाए तहाविहो जो तित्ययरत्तं पाविहि ? त्ति । भगवया भणियं-अस्थि तुह चेव पुत्तो मिरीई, सो य अद्धचक्कवट्टीणं पढमो 'पोयणाहिवई तिविठू णामेणं, पुणो विदेहे चक्कवट्टी, पुणो वि कालेण बंधिऊण तित्थयरणामं अपच्छिमो वद्धमाणाहिहाणो तिस्थयरो भविस्सइ । तो तमायण्णिऊण भरहचक्कवट्टी उवणीयणाणाविहाहारो साहुणो णिमंतेइ । भणिओ य भगवया-साहूणमकप्पणिज्जो एस आहारो, जओ आहाकम्मिओ आहडो रायपिंडो य । तमायण्णिऊण विमणदुम्मणेणं भणियं भरैहाहिवेणं-भयवं! कि मए कायव्वं ?। भणिओ तिलोकगुरुणा-मा संतप्प, गुणाहियाणं देहि त्ति । तओ असमंजसपरिहरणत्यं कागणिरयणेण धिज्जाइयाणमुप्पत्तिं काऊण विणिओइयाहारो अणुण्णायभरहच्छेत्तसाहुपयारो मिरीई(इ)वंदणत्थं गओ। वंदिओ य गुरुर्केहिउग्घट्टणपुव्वं मिरीई। मिरीचिणा वि 'तित्थयरो अपच्छिमो भविस्सामि' ति जाणिऊण कयमुत्तुणत्तणं, गहिओ माणत्थंभेण, तप्पच्चयं च बद्धं णीयागोयं । भगवओ समीवे समइविरइयलिंगो य विहरिउमाढत्तौ । उवसामेइ बहुविहेहिं पयारेहिं पाणिणो । उवसन्ते य पव्वज्जमुवहिए जयणाहस्स सीसत्तणेण उवणेति ।
अण्णा य भवियव्वयाए तारिसभावस्स गेलण्णावसरे कविलमुणिणा पुच्छिओ-भर्यवं ! कहिं पुण णिरुवाओ मोक्खमग्गो ?। तओ सहसकारण जहटियमेव णिवेइयं-भयवओ समीवे। पुणो वि कविलमुणिणा भणियं-भयवं ! इह पुण किं णत्थि चेव मोक्खो?। तमायण्णिऊण गेलेन्नपडियरणकंखुणा समुइण्णकम्मुणा पणदुविवएणं अणालोइयाऽऽगामियदुइपरंपरेणं भणियं दीहयरसंसारकारणं मिरीइणा-कविला ! एत्थं पि मोक्खमग्गो अस्थि ति । तओ एएण दुम्भासिएणं अप्पा संसारसागरे पवाहिओ ति।।
इओ य भयवं विहरमाणो अवणेतो मोहतिमिरं, पेणासेतो संसए, अणुग्गहेंतो पाणिणो, छउमत्थकालवरिससहस्सूर्ण पुन्चलक्खं उप्पण्णदिव्वणाणो चउतीसाइसयसमण्णिओ विहरिऊण गओ अट्ठावयपव्वयवरं । तत्य य माहबहुलतेरसीए दससहस्सपरिवारो चोदसभत्तेणं उवरयमणो-वाय-कायजोगो सेलेसीविहाणेणं खवियभवोपग्गाहिकम्मंसो सिवमयलमणुत्तरं पत्तो।
१ पयत्युन्मा सू । २ पूयणा सू । ३ भरहनाहेणं जे। ४ ओइओ आहारो जे। ५ कहिमोग्घट्टणपुब्धि जे। ६ या भवि सू। ७ तारिसस्स भाव स। ८ ! कि पुण स । ९ गेलण्डप स। १. अवर्णतो जे । ११ पयासतो जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org