________________
चउप्पन्नमहापुरिसचरिय।
विऊण महारायं अज्ज वि पाणे धारेसि ?, ता संपयं एस ण होसि, करेहि जं करणिज्ज। ति विज्जुच्छडाडोवभासुरं कड्ढियं मंडलग्गं भडेहिं । तओ करवारियकलयलेणं भणियं बाहुबलिणा-किमणेण वावाइएणं ?, अवज्झो किल दूओ । त्ति भणिऊण णीसारिओ अस्थाइयामंडवाओ। संदिटुं च भरहाहिवस्स जहा-"जणयदिण्णमंडलमेत्तसंतस्स मज्झ पंचाणणस्स विय अत्तणो विणासाय ण जुत्तं कोवविबोहैणं ति, तुझं पिउणा चेव दिण्णं विसयखंडं । केवलं तु भत्रया भाउए णिव्यासेऊण मंडलपरिग्गहो कओ, किमेत्तिएण चेव गव्यमुव्वहसि ?।
ता जइ इच्छह रज्जं सिरिं च तह जीवियं च कित्तिं च । तो वज्जिय वज्जसमं मह मग्गं वियरसु जहिच्छं ॥१६३॥ अविवाउओ अहं भाउयसिरीए"। भणिऊण विसजिओ दूओ। एत्थन्तरम्मि कालणिवेयएण पैढियंअवरंगणासमागमपयडियराओ दिणक्खए सूरो । कमसोसरन्तकरसंगसामदेहं दिवं मुयइ ॥ १६४॥ उवसंहरइ सई चिय तेयं अबलत्तणं लहइ सूरो। णियचेट्ट चिय धीराण णवर हेउं विणासम्मि ॥१६५ ।। जं आसि दुरालोयं फुरियपयावस्स मंडलं रविणो । उव्यत्तिज्जइ सायम्मि, तेयरक्खा जए गरुई ।। १६६॥
परिछिदिउं ण तीरइ पुचि जो गरुयवढियपयावो । सो चेव आकलिज्जइ सायमवत्थाकलणहेऊ ।।१६७॥ दइयविरहे वि जा धरइ जामिणी तीए मतिलणमणग्धं । इय कलिऊण व दिवसो सह रविणा सायमत्थमिओ॥१६८॥ रविणा विणा तमोहेण णहयलं मइलियं गिरवसेसं । णिहुओ ता होति खलो परस्स खलियं ण जा लहइ ॥१६९ ॥
एक्केण विणा रविणा सायमवत्थंतरं जयं णीयं । लद्धखणेण तमेणं, तेयंसी सव्वहा जयइ ॥ १७०॥ इय वियलियगुरुतेओ जइ जाओ कालपरिणइवसेण । अस्थमइ परं सूरो वि मइलणं ण सहइ पयावी ॥ १७१ ।।
तओ बाहुबली विसज्जियसयलसामन्तलोओ उडिओ अत्याणमंडवाओ। दूओ वि भग्गमच्छरुच्छाहो णिग्गंतूण तक्खसिलाओ अणवस्यपयाणएहिं पत्तो भरहाहिवरायहाणि विणीयणयरिं। विष्णायवुत्तंतेणं भरहाहिवेणं घोसियं बाहुबलिहुत्तं पयाणयं । पहया सण्णाहभेरी। रयणीए चरिमजामम्मि य णिदाविरमुट्ठियस्स भरहाहिवस्स पढियं बंदिणाजग्गइ जइ वि पयावो तुज्झ सया भुवणरक्खणसयण्हो । तह वि कालपरस्स व महइ जणो तुज्झ पडिबोहं ।। १७२ ।। सूरुग्गमेण णासन्ति तारया, होइ णिप्पहो चंदो। किं किं ण करेइ जए तेयप्फुरणं वियंभंतं ? ।। १७३॥ एते वि बहुपदीवा मूरुग्गमजायनिप्फुरपयावा । णऽग्यंति, पसिद्धमिणं ‘गुणाहिओ इयरमंतरइ' ॥ १७४॥ वियसंतु पैणयकमलाई देव !, मउलंतु वेरिकुमुयाई । सूरस्स व तुह बोहेण होउ भुवणं पि रमणिज्जं ॥ १७५ ।। इय मागहथुइविरमम्मि णवर सुत्तुटिएण तुरिएण । अग्गक्खंधम्मि गयं पहुणा सम्मदभीएण ॥ १७६ ॥ तयणंतरं च महया सम्मदेणं पयट्टो खंधावारो । अँणवरयपयाणएहिं पत्तो बाहुबलिदेससीमा ।
इओ य बाहुबली कयसयलकरणिज्जो सोहणदिवसे पयाणाभिमुहो तित्थयरथुणणत्थं पविट्ठो देवहरम्भंतरं, थुणिउमाढत्तो
जय [जय तेलोक्केकल्लमल्ल ! परमत्थसत्तुविद्दवण !। लोया-ऽलोयपयासणसमत्थ ! संपत्तवरणाण ! ॥१७७॥ णाहो तुम, तुम चिय सरणं सयलस्स जीवलोयस्स । भवियाण बंधवो तं सि णाह !, तं चेव भवमहणो ॥१७८ ॥ तुम्ह चलणाण जयगुरु ! णीसेसपसत्थलक्खणधराण । भवमहणाण महायस ! मोहमहामाणमलणाण ॥ १७९॥ जयमङ्गलाण मंगलधराण संसारवासमुक्काण । गरुयगरुयाण मुणिवइ ! णमो णमो णिकलंकाण ॥१८०॥ इय गरुयभत्तिभरणिब्भरेण भावेण भुवणणाहस्स । काऊण थुइं णाभेयसामिणो चलइ बाहुबली ॥ १८१॥
१ "णिज्जन्ति सू । २ हणन्ति सू। ३ पत्थिय सू । ५ सय जे। ५ वीराण जे। ६ पणइक जे। ७ अणवरइप जे । ८ तयलोके जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org