________________
१ रिसहसामि-२ भरहचकवट्टिचरियं ।
भोगंकरा भोगवई, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, पुष्पमाला अणिदिया ॥१०४ ॥
तओ ‘णमोत्थु ते जगप्पदीवदाइए! इच्चाइमहुरवग्गृहि तिस्थयरजणणी अहिणंदिऊण तित्थयरं च, 'अम्हे देवाणुप्पिए ! अहोलोयवत्थव्वाओ दिसाकुमारीओ तित्थयरजम्माणुहावेणं इहागयाओ, तं भे ण भेतच 'मिइ भणिऊण पासम्मि खंभसहस्वसियं पासायं विउव्वंति। तओ संवट्टगपवणेणं भवणस्साऽऽजोयणं तण-कट्ठ-सकराइयमवणेन्ति । पुणो खिप्पमेव उवसंघरिऊणं, तिस्थयरमभिवंदिऊण तयासण्णटियाओ तित्थयरचरियमेव गायंतीओ चिट्ठति । पुणो उड्ढलोयवस्थव्वामी अट्ट दिसाकुमारीओ आगच्छंति, तं जहा
मेहंकरा मेहबई, सुमेहा मेहमालिणी । तोयधारा विचित्ता य, वारिसेणा बलाहगा ॥१०५॥
एयाओ वि तेणेव विहिणा समागंतूणं अब्भवडलयं विउव्वित्ता मंद मंदं समंतओ आजोयणं सलिलेणं स्यपडलमुवसमेन्ति । पुणो पुप्फबद्दलयं विउम्वित्ता जल-थलयवासप्पभूयाणं बिंदु(ट)ट्ठाईणं दसवण्णाणं कुसुमाणं जाणुस्सेहप्पमाणं पुष्फवासं वासंति । तहेव गायमाणीओ चिन्ति । एवं च पुव्व-दक्विणा-चरुत्तररुयगवत्थवाओ अट्रट दिसाकमारीओ गहियायरिस-भिंगार-तालियंट-चामराओ तित्थयरस्स जणणिसहियस्स अप्पऽप्पणेसु दिसाभागेसु गायंतीओ चेटुंति । तओ विदिसिरुयगवत्थव्वाओ चत्तारि विज्जुकुमारीसामिणीओ समागच्छन्ति । ताओ वि दीवगहत्थाओ तहेव चिट्ठन्ति । तओ मज्झरुयगवस्थव्वाओ चत्तारि दिसाकुमारिप्पहाणाओ समागंतूण भगवओ तित्थयरस्स चउरंगुलवनं नाभिं कप्पंति, रयण-वइरगम्भे य वियरए णिहणन्तिं । तओ विउब्वियकयलीहरसीहासणम्मि जणणिसहियस्स भगवओ मज्जणा-ऽलंकाराइयं काऊण कयरक्खाविहाणाओ तहेव गायन्तीओ चेटुंति ।
एत्यंतरम्मि सोहम्माहिवइणो सोहम्मवडेंसयगयस्स रइसागरावगाढस्स अच्छरसयसहस्सपरिवारस्स सञ्चाए सह रइसुहकेलिमणुहवन्तस्स गरुयभउव्वेवजणणं सीहासणं चलियं । तो चलियसीहासणुप्पित्थहियो दट्ठोभिउडिभासुरुभडगंडयलुल्लसंतमुहमंडलो रोसर्वसातविरुफु (प्फुल्लपासपेसियऽच्छिच्छोहो जायावेओ मुराहिवती दप्पुधुरेण विण्णत्तो बजाउहेणं जहा-देव ! सण्णिहिए वि अम्हारिसे किंकरयणे सिंघासणाकंपावेएणं किमेवं अप्पा आयासिज्जइ ?, ता वियारिऊण देवो देउ ममाऽऽएसं 'कि कीरउ ? ति । तओ सुरिंदेणं पउत्तो ओही। उवलद्धं जंधुहीवे भरहस्स दाहिणखंडे इक्खागभूमीए णाहिकुलगरस्स मरुदेवाए भारियाए पढमतित्थयरस्स जम्मं ति । तओ वियेलियमाणसावेओ पमोयपूरियसरीरो गंतूण सत्तट्ट फ्याणि मिलियकरकमलमउलिणिहियधरणिजाणुत्तिमंगो णमो त्थु देवाहिदेवाणं' ति भणिऊण थुविउमाढत्तो
जय णिम्मलगुणवित्थारभरिय ! भुवणुच्चरंतजसणिवह !। भवभीयाण सुरच्चिय ! सरणमसरणाण तं णाह! ॥१०६॥ भरहम्मि संभवन्तेण णाह ! मोहंधयारपडहच्छे । संपइ पयासिया ते चिरस्स संसार-मोक्खपहा ॥१०७॥ जेहिं तुह दंसणं होइ णाह ! पुण्णाई ताई तेई दिटे । ता गुण कहिं पि तुमं दिह्रो किल तेण"दीसिहिसि ॥१०८॥ इय थोऊण सुरिंदो सेसाण सुराण बोहणणिमित्तं । आएसं देइ तओ तुरियं हरिणेगवेसिस्स ॥१०९॥
तो आएसाणंतरमेव घंटाणिणायप्पओगेणं विवा(?बो)हिया विबुहा, समागया य णाणाविहयाण-वाहणारूढा । सक्को य सुराहिबई चविहदेवनिकायसमेओ समागओ इक्खागभूमि। भणिओ य हरिणेगवेसिपडिहारो जहा-दाऊण जणणीए उसोवर्णि आणेहि जिणिदं । तेणावि आएसाणन्तरमेव आणिऊण समप्पिओ सुराहिवइणो। हस्थट्ठियं च जिगिंदं णिव्वण्णिऊण भणियं सुराहिवइणा-भो भो सुरा-ऽसुरा! उवहसियसुरलोयरूवरिद्धिं पेच्छह बालगस्स वि जिगिंदस्स देहसोहं । तओ एवमभिणंदिऊण थुणिउमाढत्तो
विहडंति तक्खणुक्खुडियबंधसंधाणेवंदमंदाई । तमपडलाइं रविम्मि व तइं दिढे णाह ! पावाई ॥११॥
१ जणणी सू। २-३ चेट्ठति जे । ४ तालियंद(? ट)गचाम सू । ५ वज्झ सू । ६ वसाकपिफुल्लपास जे। रजणे सिंहास जे । ८ जम्मन्ति सू । ९ विलसिय जे । १० पयाई जे । ११ थुणि जे । १२ या एचिरस्स स । १३ तह दि जे । १४ तो जे । १५ दीसिहसि सू । १६ जाणं जे । १७ सोवणी सू । १८ णपदम जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org