________________
१ रिसहसामि -२ भरहचक्कवष्टिचरियं ।
___ २१ चित्तगओ वि पिययमो किं पि [हु] तरलेइ माणसावेयं । अंगेहिं सरस-पिय-कोमलेहि किं पुण सरूवेण ? ॥१६॥ किंच-णिस्संकं मंतिउमाढत्ता, ता णिहुयाउ सुणम्ह । ( उभे कर्ण दत्त्वा तथा कुरुतः ।)
विदूषकः -भो ! सुमरसि तं जणणयण - मनोहारिणी उवहसियरइरूवविन्भमं पयट्टे जणुल्लालमयरहरे जा दिव? त्ति।
कुमारः-प्रियवयस्य ! 'स्मरसि' इति न सम्यगभिहितं भवता । यतःप्रतिविम्वितेव हृदये केनाप्युत्कीलितेव लिखितेव । तन्मयमेव मम मनो वयस्य ! तस्याः कथं स्मरणम् ? ॥१७॥
अपि च-वयस्य !
रूपं सा च मनोहरा चतुरता वक्त्रेन्दुकान्तिः स्फुटा, विब्बोका हृदयङ्गमाः स्मितसुधागर्भ च तद्भाषितम् । लावण्यातिशयः सखे ! पुनरसी तत्प्रेक्षितं सस्पृहम् , मुग्धायाश्चरितं नितान्तसुभगं तत् केन विस्मयते ? ॥१८॥
चन्द्रलेखा-सुयं भट्टिदारियाए जं भणियं कुमारेणं ? । तओ जं मए भट्टिदारियाए पुरओ पुव्वं मंतियं जहा 'अणुरायणिभरो सो भट्टिदारियाए उवरि' ति तं सव्वं सञ्चं य्येव ।
बन्धुमती-अज वि सहि ! संदिद्धं चेव । इतरा-कह चिय?। बन्धुमती-जइ पुण अण्णा का वि तहाविहा दिट्ट त्ति भवे ! ।
इतरा-सहि ! मा एवं भण । जस्स तुमं एकसि पि गोयरे णिवडिया सो तुमं वज्जिऊणं किं कहिं पि अण्णत्थ चित्तं णिवेसेइ ? | अवि य
सहयारमंजरिं वज्जिऊण महमहियपरिमलुग्गारं । अहिलसइ अक्कलियं कहिं पि किं महुयरजुयाणो ? ॥१९।।
बन्धुमती-सहि ! एस से मह उवरि पक्खवाओ, मह उण हिययं अज वि संसयावन्नमेव । ता वीसत्था सुणम्ह । कयाइ विसेसावगमो भवे ।
कुमारः-सखे ! अद्य पुनरहं जाने--
पादावनतं त्यक्त्वा मामतिनिष्ठुरतया रुषोपेता । पुनरपि हृदयमनुगता किं चान्योति नो जाने ॥२०॥ ___ बन्धुमती-(सोद्वेगं दीर्ध निःश्वस्य ) सैंयं सहीए जमणेण पराहीणहियएण मंतियं ?। ता किं अज्ज वि तुम सच्चं य्येव ?, जओ देसणं विहाय पायवडणगोयरं किं कयाइ अयं जणो गओ ? । कुओ अम्हाण एत्तियाणि भागहेयाणि ? । ता अन्ज वि किं तुमं हियय ! जलभरिओ व्व घडओ ण सयहा भेयमुवगच्छसि ? । किं तुह निब्बंधकारणमिति। (भगित्वा मूर्छिता पतति । ) ___ चन्द्रलेखा-सैमस्सस्सउ समस्सस्सउ पियसही । कयाइ तुम येव चिंताणीया सुविणयगया भवे । ता पुणरवि मुणम्ह । (समाश्वस्य तथा कुरुतः ।)
चित्रगतोऽपि प्रियतमः किमपि [खलु] तरलयति मानसावेगम् । अझैः सरस-प्रिय-कोमलैः किं पुनः स्वरूपेण ? ॥१६॥ किश निःशवं मन्त्रयितुमारब्धौ, तद् निभृते शृणुवः ।
१ भो! स्मरसि तां जननयन-मनोहारिणीमुपहसितरतिरूपविभ्रमा प्रवृत्ते जनोच्छलितमकरणहे या दृया ? इति । २ 'अपि च' इति सूपुस्तके नास्ति। ३ साऽतिमनोहरा च जे । ४ श्रुतं भर्तृ दारिकया यद् भणितं कुमारेण ?। ततो यन्मया भर्तृदारिकायाः पुरतः पूर्व मन्त्रित यथा 'अनु. रागनिर्भरः स भर्तृदारिकाया उपरि' इति तत् सबै सत्यमेव । ५ अद्यापि सखि ! सन्दिग्धमेव । ६ कथमिव ? । ७ यदि पुनरन्या काऽपि तथाविधा दृष्टेति भवेत् । । ८ सखि ' मैव भण । यस्य त्वमेकशोऽपि गोचरे निपतिता स त्वा वर्जयित्वा किं कुत्राप्यन्यत्र चित्तं निवेशयति ? । अपि च
___ सहकारमरि वर्जयित्वा मघधितपरिमलोद्गाराम् । अभिलपत्यर्ककलिकां कथमपि कि मधुकरयुवा ? ॥ १९ ॥ ५ सखि ! एष ते ममोपरि पक्षपातः, मम पुनर्हदयमद्यापि संशयापन्नमेव । तद् विश्वस्ते शणुवः । कदाचिद् विशेषावगमो भवेत् । १० श्रुतं सख्या यदनेन पराधीनहृदयेन मन्त्रितम् ? । तत् किमद्यापि तव सत्यमेव ?, यतो दर्शन विहाय पादपतनगोचरं किं कदाप्ययं जनो गतः । कुतोऽस्माकमेतावन्ति भागधेयानि । तदद्यापि कि त्वं हृदय| जलमृत इव घटो न शतधा भेदमुपगच्छसि ?, कि तव निबन्धकारणम् इति । ११ समावस्यता समाश्वस्यता प्रियसखी। कदाचित् त्वमेव चिन्तानीता स्वप्नगता भवेः । तत् पुनरपि शृणुवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org