SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 5 ७२ श्रीहरिभद्रसूरिसूत्रितया वृत्या समलङ्कृतं [ सू. ८४-८५. प्रतिपाद्यते यत्र तदध्ययनं आत्मविशुद्धिः २३ । वीतरागश्रुतं सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद् वीतरागश्रुतम् २४ । संलेखनाश्रुतं द्रव्य भावसंलेखना प्रतिपाद्यते यत्र तदध्ययनं संलेखना - श्रुतम् । तत्र द्रव्यसंलेखनोत्सर्गतः चत्तारि विचित्तारं विगतीणिज्जूहियाई चत्तारि । संवच्छरे य दोनि उ एगंतरियं च आयामं ॥ १ ॥ णातिविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अने वि य छम्मासे होति विद्धिं तवोकम्मं ॥२॥ वासं कोडीसहियं आयामं काउमाणुपुत्रीए । गिरिकंदरं तु गंतुं पादवगमणं अह करेति || ३ || [ } भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यास इति २५ । विहारकल्पः विहरणं विहारः, तस्य कल्पःव्यवस्था स्थविरकल्पादीनामुच्यते यत्र ग्रन्थेऽसौ विहारकल्पः २६ । चरणविधिः चरणं-त्रतादि, तथा चोक्तम्10 “वय समणधम्म० " गाहा [ ओघनि. भा. गा. २] एतत्प्रतिपादकमध्ययनं चरणविधिः २७ । आतुरप्रत्याख्यानं आतुरः- क्रियातीतो ग्लानः, तस्य प्रत्याख्यानम् । एत्थ विधी - गिलाणं किरियातीतं गाउं गीयत्था पचखावेंति दिने दिने दव्वद्वासं करेन्ता सन्तः, अंते य सव्वदव्वदायणयाए भत्ते वेरग्गं जणेत्ता भत्ते णित्तहस्स भवचरिमपञ्चक्खाणं कारेंति, एवं जत्थ अज्झयणे सवित्थरं वणिज्जति तदज्झयणं आउरपच्चक्खाणं २८ । महाप्रत्याख्यानं महच्च तत् प्रत्याख्यानं चेति समासः, एसित्थ भावत्थो - थेरकप्पेण जिणकप्पेण वा विहरेत्ता अंते 15 थेरकप्पिया बारस वासे संलेहं करेत्ता जिणकप्पिया पुण विहारेणेव संलीढा तहा वि जहाजुत्तं संलेहं करेत्ता . निव्वाघातं सचेट्ठा चेव भवचरिमं पच्चक्खंति, एयं सवित्थरं जत्थऽज्झयणे वणिज्जइ तमज्झयणं महापच्चक्खाणं २९ । याणि अज्झणाणि जहा अभिधाणत्थाणि तहा वण्णियाणि । " से त" मित्यादि निगमनम्, तदेतदुत्कालिकम् । उपलक्षणं चैतदित्युक्तमुत्कालिकम् ॥ ८४. से किं तं कालियं ? कालियं अणेगविहं पण्णत्तं तं जहा - उत्तरज्झयणाई १ 20 दसाओ २ कप्पो ३ ववहारो ४ णिसीहं ५ महाणिसीहं ६ इसि भासियाई ७ जंबुद्दीवपण्णत्ती ८ दीवसागरपण्णत्ती ९ चंदपण्णत्ती १० खुड्डियाविमाणपविभत्ती ११ महलियाविमाणपविभत्ती १२ अंगचूलिया १३ वग्गचूलिया १४ विवाहचूलिया १५ अरुणोववाए १६ वरुणाववाए १७ गरुलोववाए १८ धरणोववाए १९ वे समणोववार २० देविंदोववाए २९ वेलंधरोववाए २२ उद्वाणसुयं २३ समुद्वाणसुयं २४ नागपरियावणियाओ २५ निरयावलियाओ २६ कपि25 याओ २७ कप्पवडिंसियाओ २८ पुफियाओ २९ पुप्फचूलियाओ ३० व‍हीदसाओ ३१ । ८४. से किं तमित्यादि । अथ किं तत् कालिकम् ? । कालिकमनेकविधं प्रज्ञप्तम् । तद्यथा - उत्तराध्ययनानि उत्तराणि - प्रधानानि रूढया चोत्तराध्ययनानि १ । दशेत्यादि प्रायो निगदसिद्धम् । निशीथवद् निशीथम्, इदं प्रतीतमेव ५ । अस्मादेव ग्रन्थाऽर्थाभ्यां महत्तरं महानिशीथम् ६ । जम्बूद्वीपप्रज्ञप्तिः ८ । इहाऽऽवलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद् विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थम् अतः 30 क्षुल्लिकाविमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति ११ ।१२ । अङ्गचूलिका अङ्गस्य - आचारादे Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy