SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कालिकश्रुतज्ञानं प्रकीर्णकानि च] श्रीदेववाचकविरचितं नन्दिसूत्रम् । शूलिका अचूलिका, यथाऽऽचारस्यानेकविधा । इहोक्ता-ऽनुक्तार्थसङ्ग्रहात्मिका चूलिका १३ । वर्गचूलिका इह वर्गः-अध्ययनादिसमूहः, यथाऽन्तकृद्दशास्वष्ट वर्गा इत्यादि, तेषां चूलिका वर्गचूलिका १४ । व्याख्या-भगवतीति, अस्याथूलिका व्याख्याचूलिका १५ । अरुणोपपातः इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुः अरुणोपपातः, जाहे तमज्झयणं उवउत्ते समाणे समणे परियट्रेति ताहे से अरुणे देवे समयनिबद्धत्तणओ चलियासणे संभमुभंतलोयणे पउत्तावही वियाणियढे हट्ठपहढे चल-चबलकुंडलधरे दिव्याए जुतीए दिव्याए विभू- 5 ईए दिव्वाए गतीए जेणामेव से भगवं समणे तेणामेव उबागच्छति, उवागच्छित्ता भत्तिभरोणयवयणे विमुक्कवरकुसुमवासे ओवयति, ओवतित्ता ताहे से समणस्स पुरतो ठिच्चा अंतद्धिए कयंजलिए उवउत्ते संवेगविसुज्झमाणज्झवसाणे मुणेमाणे चिट्ठइ, समत्ते य भणइ-सुसज्झाइयं सुसज्झाइयं, वरं वरेहि त्ति, ततो से इहलोगणिप्पिवासे समतिण-मणि-मुत्ता-लेठ्ठ-कंचणे सिद्धिवधृणिब्भराणुरायचित्ते समणे पडिभणइ-ण मे वरेण अट्ठो त्ति, ततो से अरुणे देवे अधिगतरजातसंवेगे पयाहिणं करेत्ता वंदित्ता णमंसित्ता पडिगच्छइ १६ । एवं वरुणोववादादिसु वि भाणि- 10 यव्वं । उत्थानश्रुतं अध्ययनम् , तं पुण सिंगणाइयकज्जेसु जस्सेगकुलस्स वा गामस्स वा जाव रायहाणीए वा स चेव समणे कयसंकप्पे आसुरुत्ते अप्पसन्ने अप्पसनलेसे विसमासणत्थे उवउत्ते समाणे उट्ठाणसुअज्झयणं परियट्रेति एकं दो तिम्नि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे विलवंते दुयं दुयं पहावंते उठेति, उबसति त्ति वुत्तं भवति २३ । तथा समुत्थानश्रुतं अध्ययनम् , तं पुण समत्ते कजे तस्सेव कुलस्स वा गामस्स वा जाव रायहाणीए वा स चेव समणे कयसंकप्पे तुढे पसण्णे पसण्णलेसे समसुहासणत्थे उवउत्ते समाणे 15 समुट्ठाणसुतज्झयणं परियट्रेति एकं दो तिन्नि वा वारे, ताहे से कुले वा जाव रायहाणी वा पट्ठचित्ते पसन्नमणे कलयलं कुणमाणे मंदाए गतीए सललियं आगच्छइ, आगच्छित्ता समुद्रुति, आवासेति त्ति वुत्तं भवतीत्यर्थः, एवं कयसंकप्पस्स परियन्तस्स पुव्वुहितं समुद्रुति २४ । णागपरियावणियाओ नागपरिज्ञा, नाग त्ति-नागकुमाराः तस्समयणिबद्धमज्झयणं, से जया समणे उवउत्ते परियट्रेति तदाऽकयसंकप्पस्स वि ते णागकुमारा तत्थत्था चेव तं समणं परियाणंति वंदंति नमसंति बहमाणं च करेति. सिंगणादियकज्जेस य वरदा भवन्तीत्यर्थः २५ । णिर- 20 यावलियाओ जासु आवलियपविठूतरे य णिरया तग्गामिणो य णर-तिरिया पसंगओ वन्निज्जति २६ । कप्पियाउ ति सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयः कल्पिका उच्यन्ते २७ । एवं कल्पावतंसिकाः सोधम्मीसाणकप्पेसु जाणि कप्पविमाणाणि ताणि कप्पवडिंसयाणि, तेसु य देवीओ जा जेण तवोविसेसेण उववन्ना इडिंढ च पत्ता एवं वन्निजति जासु ताओ कप्पवडेंसियाओ वुचंति २८ । तथा पुफियाउ त्ति इह यासु ग्रन्थपद्धतिषु गृहवासमुकुलनपरित्यागेन प्राणिनः संयमभावपुष्पिताः मुखिताः, पुनः संयमभावप- 25 रित्यागतो दुःखावाप्तिमुकुलिताः, पुनस्तत्परित्यागादेव पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते २९ । अधिकृतार्थविशेषप्रतिपादिकास्तु पुष्पचूला इति ३० । तथा अन्धकवृष्णिनराधिपवक्तव्यताविषया अन्धकवृष्णिदशा उच्यन्ते ३१॥ ८५. एवमाइयाई चउरासीतीपइण्णगसहस्साई भगवतोअरहओसिरिउसहस्स आइतित्थयरस्स, तहा संखेज्जाणि पइण्णगसहस्साणि मज्झिमगाणं जिणवराणं, चोदस पइण्णगसह- 30 स्साणि भगवओ वद्धमाणसामिस्स । अहवा जस्स जत्तिया सिस्सा उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउब्विहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई, पत्तेयटी० १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy