________________
७४
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[सू. ८६-८७ बुद्धा वि तत्तिया चेव । से तं कालियं । से तं आवस्सयवइरितं । से तं अणंगपविट्ठ ।
८५. एवमाइयाइं इत्यादि । 'एवमादीनि' सर्वथा कियन्त्याख्यास्यन्ते ? चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽहंतःश्रीऋषभस्याऽऽदितीर्थकरस्य. तथा सडख्येयानि प्रकीर्णकसहस्राणि मध्यमानां-अजितादीनां पार्थपर्यन्तानां जिनवराणाम्, तीर्थकराणामित्यर्थः, एतानि च यावन्ति तानि प्रथमानुयोगतोऽवसेयानि, तथा चतुर्दश प्रकीर्णकसह5 स्राणि अर्हतः, कस्य ?, वर्द्धमानस्वामिनः । अयमत्र भावार्थः-भगवतो उसहस्स चउरासीति समणसाहस्सीतो होत्था, पयनगज्झयणाणि य सव्वाणि कालिय-उकालियाणं चउरासीतिसहस्साणि। कथम् ? यतो ताणि चउरासीतिसमणसहस्साणि अरहंतमग्गोवदिढे जं सुयमणुसरित्ता किचि णिज्जूहंते ताणि सव्वाणि पतिनगाणि, अहवा सुयमणुसारतो अप्पणो वयणकोसल्लेण जं धम्मदेसणादिसु भासते तं सव्वं पइनगं। जम्हा अणंतगम-पज्जवं मुत्तं दिटुं, तं च वयणं णियमा अन्नयरगमाणुवाती, तम्हा तं पइन्नगं । एवं चउरासीतिपइन्नगसहस्साणि भवंतीत्यर्थः। एएण 10 विहिणा मज्झिमतित्थगराणं संखेजाइं पइन्नगसहस्साणि । समणस्स वि भगवओ महावीरस्स जम्हा चोइस समण
साहस्सीओ उक्कोसिया समणसंपया तम्हा चोइस पइन्नगज्झयणसहस्साणि भवंति । एत्थ पुण एगे आयरिया एवं पन्नविति-किल एतं चुलसीइसहस्सादिगं उसमादिजिणवराणं समणपरिमाणं पहाणसुत्तणिज्जूहणसमत्थसमणे पडुच्च भणियं, सामन्नसमणा पुण बहुतरा तकाले । अन्ने भणंति-उसभादीणं भवत्थाणं संचराणं एतं चुलसीतिसहस्सादिगं
पमाणं, पवाहेण पुणो एगतित्थेसु बहुगा दट्टव्या, तत्थ जे पमाणभूयमुत्तणिज्जूहणसमत्था अन्नकालिगा वि ते एत्थ 15 अहिगया, एए ते सुप्पसिद्धप्पइन्नगणिज्जूहगा चेव दट्ठव्या । यत आह—“अथवे"त्यादि, 'अथवा' इति प्रकारान्तर
प्रदर्शनम्, यस्य ऋषभादेस्तीर्थकृतः यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या च चतुर्विधया बुद्धया उपपेताः-समन्विताः तस्य तावन्त्येव प्रकीर्णकसहस्राणि, प्रत्येकबुद्धा अपि तावन्त एव । अत्रके व्याचक्षतेकिल प्रत्येकबुद्धदृब्धान्येव तान्यवगन्तव्यानि, प्रकीर्णकप्रमाणेन प्रत्येकबुद्धप्रमाणप्रतिपादनात् । स्यादेतत्,
प्रत्येकबुद्धानां शिष्यभावो विरुध्यत इति, एतदप्यसत, तेषां प्रत्येकबुद्धत्वादाचार्यमेवाधिकृत्य शिष्यभावस्य निषि20 द्धत्वात्, तीर्थकरमणीतशासनप्रतिपनत्वेन तु तच्छिष्यभावो न विरुध्यत इति । अन्ये पुनरित्थमभिदधति सामान्येनेह प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानम्, न तु नियोगतः प्रत्येकबुद्धब्धानि प्रकीर्णकानीत्यलं विस्तरेण । “से त"मित्यादि, तदेतत् कालिकम्, तदेतदावश्यकव्यतिरिक्तम्, तदेतदनङ्गप्रविष्टमिति ॥
८६. से किं तं अंगपविढं ? अंगपविढं दुवालसविहं पण्णत्तं, तं जहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ वियाहपण्णत्ती ५ णायाधम्मकहाओ ६ उवासगदसाओ७ अंतगड25 दसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुतं ११ दिट्ठिवाओ १२ ।
८६. से किं तमित्यादि । अथ किं तदङ्गप्रविष्टम् ?, अङ्गप्रविष्टं द्वादशविधं प्रज्ञप्तम्, तद्यथा-आचारः सूत्रकृतमित्यादि ।
८७. से किं तं आयारे ? आयारेणं समणाणं णिग्गंथाणं आयार-गोयर-विणय-वेणइयसिक्खा-भासा-अभासा-चरण-करण-जाया-माया-वित्तीओ आघविज्जति । से समासओ पंच30 विहे पण्णत्ते, तं जहा-णाणायारे १ दंसणायारे २ चरित्तायारे ३ तवायारे ४ वीरियायारे ५।
आयारे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org