SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अवग्रहादिज्ञानविषये प्रतिबोधक-मल्लकदृष्टान्तौ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । मधिकृत्य वेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा सम्बन्धमात्रमधिकृत्य प्रथमसमयादारभ्य ग्रहणमागच्छन्त्येव । " असंखेज" इत्यादि, प्रतिसमयप्रवेशेनाऽऽदित आरभ्य असङ्ख्येयसमयैः प्रविष्टैरसङ्ख्येयसमयप्रविष्टाः, न पुनविंशत्याऽहोभिः पथिकगृहप्रवेशवदपान्तरालागमनसमयापेक्षयाऽसङ्ख्येयसमयप्रविष्टा इति, पुद्गलाः' शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति, अर्थावग्रहज्ञानहेतवो भवन्तीति भावः । इह च चरमसमयप्रविष्टा एव ग्रहणमागच्छन्ति, तदन्ये विन्द्रियक्षयोपशमोपकारिण इत्योघतो ग्रहणमुक्तमिति । असङ्ख्येयमानं चात्र जघन्यमावलिकाऽसङ्ख्येयभागसम-5 यतुल्यम्, उत्कृष्टं तु सङ्ख्येयावलिकासमयतुल्यम्, तच्च प्राणापानपृथक्त्वकालसमयमिति । उक्तं च वंजणवग्गहकालो आवलियाऽसंखभागमेत्तो उ । थोवो, उक्कोसो पुण आणापाणूपुहुत्तं ति ॥१॥ “से तं” इत्यादि निगमनम् । सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणेति वाक्यशेषः ॥ ५८. [१] से किं तं मल्लगदिटुंतेणं ? मल्लगदिट्ठतेणं से जहाणामए केइ पुरिसे आवाग- 10 सीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिवेज्जा से णडे, अण्णे पक्खित्ते से वि णढे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जण्णं तं मल्लगं रावेहिति, होही से उदगविंदू जण्णं तंसि मल्लगंसि ठाहिति, होही से उदगबिंदू जणं तं मल्लगं भरेहिति, होही से उदगबिंदू जण्णं तं मल्लगं पवाहेहिति, एवामेव पक्खिप्पमाणे हे पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जाहे तं वंजणं पूरितं होति ताहे 'हु' ति करेति णो चेव णं जाणति 15 के वेस सद्दाइ ?, तओ ईहं पविसति तओ जाणइ अमुगे एस सदाइ, तओ अवायं पविसइ तओ से उवगयं हवइ, तओ णं धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं। [२] से जहाणामए केइ पुरिसे अव्वत्तं सई सुणेज्जा तेणं सहे ति उग्गहिए, णो चेव णं जाणइ के वेस सद्दाइ?, तओ ईहं पविसइ ततो जाणति अमुगे एस सद्दे, ततो 20 णं अवायं पविसइ ततो से उवगयं हवति, ततो धारणं पविसइ तओ णं धारेइ संखेज्जं वा । कालं असंखेज्जं वा कालं । एवं अव्वत्तं रूवं, अव्वत्तं गंधं, अव्वत्तं रसं, अव्वत्तं फासं पडिसंवेदेज्जा। [३] से जहाणामए केइ पुरिसे अव्वत्तं सुमिणं पडिसंवेदेज्जा, तेणं सुमिणे त्ति उग्गहिए ण पुण जाणति के वेस सुमिणे ? ति, तओ ईहं पविसइ तओ जाणति अमुगे 25 एस सुमिणे त्ति, ततो अवायं पविसइ ततो से उवगयं हवइ, ततो धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । से तं मल्लगदिटुंतेणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy