SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिसूत्रितया वृत्या समलङ्कृतं [सू. ५५-५८ अवग्रहादिकालप्रमाणं प्रतिपादयन्नाह - ५५. उग्गहे एकसामइए, अंतोमुहुत्तिया ईहा, अंतोमुहुत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज्जं वा कालं । ५५. उग्गहे० इत्यादि। अर्थावग्रह एकसामयिकः। आन्तमौंहूर्तिकी ईहा । आन्तमौंहूर्तिकोऽपायः। धारणा 5 सङ्ख्येयं वाऽसङ्ख्येयं वा कालं स्मृति-वासनारूपा, सङ्ख्येयवर्षायुषां सङ्ख्येयमसङ्ख्येयवर्षायुषामसङ्ख्येयम् ।। ५६. एवं अट्ठावीसतिविहस्स आभिणिबोहियणाणस्स वंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिद्रुतेण मल्लगदिट्ठतेण य ।। ५६. एवं अट्ठावीसतिविधस्सेत्यादि। एवं' उक्तेन प्रकारेण अष्टाविंशतिविधस्य। कथमष्टाविंशतिविधम् ? चतुर्विधो व्यञ्जनावग्रहः, षड्विधोऽर्थावग्रहः षड्विधा ईहा, षड्विधोऽपायः, षड्विधा धारणा । एवमष्टाविंशतिविध10 स्याऽऽभिनिवोधिकज्ञानस्य सबन्धी यो व्यञ्जनावग्रहः तस्य 'प्ररूपणं' प्रतिपादनं करिष्यामि । कथम् ? प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च ।। ५७. से किं तं पडिबोहगदिट्ठतेणं ? पडिबोहगदिट्ठतेणं से जहाणामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोधएज्ज 'अमुगा! अमुग!' त्ति, तत्थ य चोयगे पन्नवगं एवं वयासी किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति? दुसमयपविट्ठा पोग्गला गहणमागच्छंति?जाव 15 दससमयपविट्ठा पोग्गला गहणमागच्छंति ? संखेज्जसमयपविठ्ठा पोग्गला गहणमागच्छंति ? असंखेज्जसमयपविठ्ठा पोग्गला गहणमागच्छंति ? । एवं वदंतं चोयगं पण्णवगे एवं क्यासी-णो एगसमयपविट्ठा पोग्गला गहणमागच्छंति, णो दुसमयपविट्ठा पोग्गला गहणमागच्छंति, जाव णो दससमयपविट्ठा पोग्गला गहणमागच्छंति, णो संखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति, असंखेज्जसमयपविठ्ठा पोग्गला गहणमागच्छंति । से तं पडि20 बोहगदिटुंतेणं । । ५७. से किं तमित्यादि । प्रतिबोधयतीति प्रतिबोधकः, स एव दृष्टान्तस्तेन । तद् यथानाम 'कश्चिद्' अनिर्दिष्टस्वरूपः पुरुषः 'कञ्चित्' अन्यतममनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं "पडिबोधएज" त्ति प्रतिबोधयेत् । कथम् ? 'अमुक ! अमुक !' इति । तत्र 'चोदके'त्यादि । इह ज्ञानावरणकर्मोदयतः कथितमपि सूत्रार्थमनवगच्छन् प्रश्नचोदनात् चोदकः, अविशिष्टक्षयोपशमभावतो वा अगृहीतशास्त्रगर्भार्थः पूर्वापरविरोधचोदनात् चोदकः। यथाऽ25 वस्थितं सूत्रार्थ प्रज्ञापयतीति प्रज्ञापकः, श्रौतार्थापेक्षया विरुद्धं पुनरुक्तसूत्रं वा अर्थतोऽविरुद्धमपुनरुक्तं प्रज्ञापयतीति प्रज्ञापकः । तत्र चोदकः प्रज्ञापकं एवमुक्तवानिति, भूतकालनिर्देशः “अनादिमानागमः" इति ख्यापनार्थः । 'किमेकसमयप्रविष्टे'त्यादि सुगमं यावत् ‘एवं वदन्तं चोदकं प्रज्ञापक एवमुक्तवान्' । 'नो एकसमयप्रविष्टे'त्यादि प्रकटाणे यावद् 'नो सङ्ख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति । नवरमयं प्रतिषेधः स्फुटशब्दविज्ञानग्राह्यता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy