SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अश्रुतनिश्रितमतिज्ञानमौत्पत्तिक्यादिबुद्धिचतुष्कं च ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । पायस ८ अइया ९ पत्ते १० खाडहिला ११ पंच पियरो १२ य ॥ ६१ ॥ महुसित्थ १८ मुद्दि १९ यंके २० य णाणए २१ भिक्खु २२ चेडगणिहाणे २३ । सिक्खा २४ य अत्थसत्थे २५ इच्छा य महं २६ सतसहस्से २७ ॥६२॥ १। भरणित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभयोलोगफलवती विणयसमुत्था हवति बुद्धी ॥ ६३॥ णिमित्ते १ अत्थसत्थे २ य लेहे ३ गणिए ४ य कूब ५ अस्से ६ य । गद्दभ ७ लक्खण ८ गंठी ९ अगए १० रहिए य गणिया य ११ ॥६४॥ सीया साडी दीहं च तणं अवसव्वयं च कुंचस्स १२ । निव्वोदए १३ य गोणे घोडग पडणं च रुक्खाओ १४ ॥६५ ।। २ । उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवती कम्मसमुत्था हवति बुद्धी ।। ६६ ॥ हेरण्णिए १ करिसए २ कोलिय ३ डोए ४ य मुत्ति ५ घय ६ पवए ७। तुण्णाग ८ वड्ढती ९ पूतिए १० य घड ११ चित्तकारे १२ य ॥६७॥३। अणुमाण-हेउ-दिटुंतसाहिया वयविवागपरिणामा । हिय-णीसेसफलवती बुद्धी परिणामिया णाम ॥ ६८॥ अभए १ सेट्टि २ कुमारे ३ देवी (?) ४ उदिओदए हवति राया ५। साहू य णंदिसेणे ६ धणदत्ते ७ साव(? वि)ग ८ अमच्चे ९ ॥ ६९॥ खमए १० अमच्चपुत्ते ११ चाणके १२ चेव थूलभद्दे १३ य । णासिकसुंदरीनंदे १४ वइरे १५ परिणामिया बुद्धी ॥७॥ चलणाहण १६ आमंडे १७ मणी १८ य सप्पे १९ य खग्गि २० थूमि २१ दे २२ । 20 ___ परिणामियबुद्धीए एवमादी उदाहरणा ॥ ७१॥४। से तं असुयनिस्सियं । ४७. से किं तमित्यादि। अत्र-उप्पत्तिया० गाहा। व्याख्या-उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी। आह-क्षयोपशमः प्रयोजनमस्याः, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्र-स्वकर्माभ्यासादिकमपेक्षत इति । विनयः-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी। अनाचार्यकं 25 कर्म, साचार्यकं शिल्पम्, नित्यव्यापारः कर्म, कादाचित्कं शिल्पम्, 'कर्मजेति' कर्मणो जाता कर्मजा। परि-समन्ताद् 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy