SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 30 ४२ श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं जुगवमजाणतो विहु चउहि वि णाणेहिं जह व चरणाणी । भण्णइ, तहेव अरहा सव्वन्नू सव्वदरिसी य ।। १२ ।। [ विशेषणवती गा. २१६ ] इयं तु निगदसिद्धैव । नवरं क्षायिकभावमाश्रित्येति गाथार्थः ॥ १२ ॥ पुनरप्याह तुल्ले उभयावरणक्खयम्मि पुव्वतरमुन्भवो कस्स ? | दुविवयोगाभावे जिणस्स जुगवं ति चोदेति ॥ १३ ॥ [ विशेषणवती गा. २१७] व्याख्या- तुल्ये 'उभयावरणक्षये' केवलज्ञान-दर्शनावरणक्षये 'पूर्वतरं' प्रथमतरं 'उद्भवः' उत्पादः कस्य ? | यदि ज्ञानस्य स किंनिबन्धनः ? इति वाच्यम् तदावरणक्षयनिबन्धन इति चेत्, दर्शनेऽपि तुल्य इति तस्याप्युद्भवमसङ्गः; एवं दर्शनेऽपि वाच्यम्, अतः स्वावरणक्षयेऽपि दर्शनाभाववद् ज्ञानस्याप्यभावप्रसङ्गः विपर्ययो वा । एवं द्विविधोपयोगाभावे - 'जिनस्य युगपत्' इति चोदयति । अयं गाथार्थः ॥ १३ ॥ अत्र सिद्धान्तवाद्याह भणति, ण एस नियमो, जुगवुप्पन्नेण जुगवमेवेह | होयव्वं उवओगेण, एत्थ सुण ताव दितं ॥ १४ ॥ जह जुगवुप्पत्तीय वि सुत्ते सम्मत्त-मति-सुतादीणं । णत्थि जुगवोवयोगो सव्वेसु, तहेव केवलिणो ॥ १५ ॥ भणियं पि य पन्नत्ती- पन्नवणादीसु, जह जिणो समयं । जं जाणती न पासइ तं अणुरयणप्पभादीणं ॥ १६ ॥ [ सू. ४२ गा. ५६-५७ [ विशेषणवती गा. २१८-२० विशेषा. गा. ३११२] इदं गाथात्रयमपि प्रकटार्थम् ||१४||१५|| १६ || अधुना ये केवलज्ञान - दर्शनाभेदवादिनस्तन्मतमुपन्यस्यन्नाहजह किर वीणावरणे देसन्नाणाण संभवो न जिणे । उभयावरणादीते तह केवलदंसणस्सावि ॥ १७ ॥ [ विशेषणवती गा. १५५] निगदसिद्धा ॥ १७ ॥ सिद्धान्तवाद्याह Jain Education International देसन्नाणोवरमे जह केवलणाणसंभवो भणिओ । देस सणविगमे तह केवलदंसणं होउ ॥ १८ ॥ अह देसणाण- दंसणविगमे तुह केवलं मयं णाणं । ण मतं केवलंसणमिच्छामेत्तं णणु तवेयं ॥ १९ ॥ [ विशेषणवती गा. १५६-५७ ] tors, जोहिणाणी जाणइ पासइ य भासितं सुत्ते । न य णाम ओहिदंसण- णाणेगतं. तह इमं पि ॥ २० ॥ [ विशेषणवती गा. १७८] जह पासइ तह पासतु, पासति सो जेण दंसणं तं से । जाणतिय जेण अरहा तं से णाणं ति वत्तव्यं ॥ २१ ॥ [ विशेषणवती गा. १९२] स्वपक्षसमर्थनायैव सिद्धान्तवाद्याह णाणम्मि दंसणम्मि य एतो एगतरयम्मि उवन्तो । सव्वस केवलिस्सा जुगवं दो णत्थि उवओगा ॥ २२ ॥ [ विशेषणवती गा. २२९ विशेषा. गा. ३०९६ ] For Private Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy