SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्री-श्रीचन्द्रसूरिविनिर्मितटीकासमेता ..... २४. से किं तं कालाणुण्णा ? कालाणुण्णा जो णं जस्स कालं अणुजाणति, जत्तियं वा कालं, जम्मि वा काले अणुजाणइ, तं०-तीतं वा पडुप्पण्णं वा अणागतं वा वसंतं वा हेमंतं वा पाउसं वा अवस्थाणहेउं । सेत्तं कालाणुण्णा ५। २४. कालानुज्ञायां यो राजादिर्यस्य तुष्टः सन् कालमनुजानीते सर्वकालं मुत्कलयति त्वया यावजीवमपि मम न 5 दातव्यमिदं करादीति जत्तियं वा कालं ति यथा दुर्लभमांसव्यतिकरे परिमितकालराज्यमभयकुमारमन्त्रियाचितेन श्रेणिकेन नियतदिनरूपकालानुज्ञा राज्यं प्रत्यभयकुमाराय कृता । यस्मिन् वा कालेऽनुज्ञा वर्ण्यते सेयं कालानुज्ञा ५ ॥ २५. से किं तं भावाणुण्णा ? भावाणुण्णा तिविहा पण्णत्ता, तं जहा–लोइया कुप्पावयणिया लोगुत्तरिया। २६. से किं तं लोइया भावाणुण्णा ? २ से जहानामए राया इ वा जुवराया इ वा जाव 10 तुढे समाणे कस्सइ कोहाइभावं अणुजाणिज्जा । से त्तं लोइया भावाणुण्णा। २७. से किं तं कुप्पावयणिया भावाणुण्णा ? २ से जहानामए केइ आयरिए इ वा जाव कस्सइ कोहाइभावं अणुजाणिज्जा । से त्तं कुप्पावणिया भावाणुण्णा। ... २८. से किं तं लोगुत्तरिया भावाणुण्णा? २ से जहानामए आयरिए इ वा जाव कम्हि कारणे तुढे समाणे कालोचियनाणाइगुणजोगिणो विणीयस्स खमाइपहाणस्स सुसीलस्स सिस्सस्स तिवि15 हेणं तिगरणविसुद्धेणं भावेणं आयारं वा सूयगडं वा ठाणं वा समवायं वा विवाहपण्णत्तिं वा नायाधम्मकहं वा उवासगदसाओ वा अंतगडदसाओ वा अणुत्तरोववाइयदसाओ वा पण्हावागरणं वा विवागसुयं वा दिहिवायं वा सव्वव्व-गुण-पज्जवेहिं सव्वाणुओगं वा अणुजाणिज्जा । सेत्तं लोगुत्तरिया भावाणुण्णा । से त्तं भावाणुण्णा । २५-२८. भावानुज्ञा क्षायोपशमिकभाववाचारादिश्रुतानुज्ञाविषया। ततश्च य आचार्यादिर्यस्य शिष्यस्य तुष्टः सन् 20 'भावेन' कर्मनिर्जराभिप्रायेण मनो-वाकायैः करण-कारणा-ऽनुमतिभिः शुद्धेन न त्वैहलौकिकवस्त्रादिलिप्सया आचारादिकं यावद् दृष्टिवादं वा 'अनुजानाति द्रव्य-गुण-पर्यवैः' मुत्कलयति व्याख्यानाय अन्येषामध्यापनाय च सेयं भावानुज्ञा ६ ॥ सम्प्रत्यनुज्ञाया यतः प्रवृत्तिरस्यामवसर्पिण्यां प्रथमं जाता तदभिधित्सुः प्रश्नानि तावदाह२९. किमणुण्ण ? कस्सऽणुण्णा ? केवतिकालं पवत्तियाऽणुण्णा ? | ___आदिकर पुरिमताले पवत्तिया उसभसेणस्स ॥१॥ 25 २९. किमणुन० गाहा । किमनुज्ञाख्यं वस्तूच्यते ? तच्च षड्विधत्वेन वर्णितमेव । कस्यानुज्ञा क्रियते ? यो हि गाम्भीर्य धैर्य-क्षमादिगुणान्वितो भवति तस्येयं भवति । कियति च काले प्रवर्त्तिताऽनुज्ञा ? अवसर्पिण्यां तृतीयारकपर्यन्ते । केन प्रवर्त्तिता ? क ? कस्य ? इत्याह-आदीत्यादि उत्पन्नज्ञानेनाऽऽदितीर्थकरेण भगवता 'उसमसेनस्य' पुण्डरीकस्य पुरिमतालनगरे 'अनुज्ञा प्रवर्तिता' अनुज्ञा कृता द्वादशाङ्गविषया शिष्यविषया ॥ १ ॥ इदानीमनुज्ञाया एकार्थाभिधायि गाथाद्वयमाह ३०. अणुण्णा १ उण्णमणी २ णमणी ३ णामणी ४ ठवणा ५ पभवो ६ पभावणं ७ पयारो। 30 तदुभय ९ हिय १० मज्जाया ११ णाओ १२ मग्गो १३ य कप्पो १४ य ॥१॥ १वियाह ल• ॥ २ वा इति खं• मुद्रिते च नास्ति ॥ ३ तदुभयहिय ९ मजाया १० णायो ११ मग्गो १२ य कप्पो १३ य ॥१॥ संगह १४ संवर १५ णिजर १६ ठितिकरणं १७ चेव जीववुड्ढि १८ पयं १९! पदपवरं २० चेष तहा जे. ल. मुद्रिते च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy