SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७९ लघुनन्दिः-अनुज्ञानकि। संगह १५ संवर १६ णिज्जर १७ ठिइकरणं १८ चेव जीववुढिपयं १९ । पदपवरं २० चेव तहा, वीसमणुण्णाए णामाई ॥२॥ अणुण्णानंदी समत्ता ॥ ३०. अणुना० गाहा । [संगह० गाहा।] आद्यगाथायां चतुर्दशानुज्ञाभिधानानि, द्वितीयायां षट्, सर्वाणि २० । तद्यथा-अनुज्ञा १ उन्नमनी २ नमनी ३ नामनी ४ स्थापना ५ प्रभवः ६ प्रभावना ७ प्रचारः ८ तदुभयं ९ हितं १० मर्यादा ११ 5 न्यायः १२ मार्गश्च १३ कल्पश्च १४ संग्रहः १५ संवरः १६ निर्जरा १७ स्थितिकरणं १८ जीतवृद्धिपदं १९ पदप्रवरं २० इति विंशतिः । एतेषां च पदानामर्थः सम्प्रदायाभावान्नोच्यते ॥१-२॥ 10 ॥इति समाप्ता श्रीशीलभद्र-प्रभुश्रीधनेश्वरमरिशिष्यश्री-श्रीचन्द्रसरिविरचिता नन्दिटीकाया दुर्गपदव्याख्या ॥ [व्याख्याकारप्रशस्तिः-] स्वं कष्टेऽतिनिधाय कष्टमधिकं मा मेऽन्यदा जायतां, व्याख्यानेऽस्य तथाविधे सुमनसामल्पश्रुतानाममुम् (नामपि)। इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च, दुर्व्याख्यानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः ॥१॥ दुःसम्प्रदायादसदूहनाद्वा, प्रकाशितं यद् वितथं मयेह । तद् धीधनर्मामनुकम्पयद्भिः, शोध्यं मतार्थक्षतिरस्तु मैवम् ॥ २ ॥ ॥ ग्रन्थाग्रम् ३३००॥ १ अणुण्णा इति जे. नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy